Digital Sanskrit Buddhist Canon

32 devavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३२. देववर्गः
(32) devavargaḥ



saugatamārge carantaḥ puruṣā devatulyāḥ

panthāno muninā śāstre uktā ye tattvadarśinā |

taistu samprasthitāste (hi) puruṣā devasammatāḥ ||1||



sugatokto mārgaḥ

satyaṃ hi dānaṃ ca tathaiva maitrī

sattveṣu rakṣā priyavāditā ca |

samyaktvadṛṣṭirvimalaṃ manaśca

panthānamāhustridivasya buddhāḥ ||2||



śukladharmasamāyuktaḥ śuklacittasamanvitaḥ |

sukhāt sukhataraṃ yāti jyotirjyotiḥparāyaṇaḥ ||3||



jyoti(hi)rjyotiṣā pūrṇa dīpo dīpāntarād yathā |

tasmāddhi paramāṃllokān prayātā samprapadyate ||4||



ācāravān devānāmantikaṃ vrajet

yasya śuddhaṃ sadā cittaṃ nirmalaṃ maṇivat sadā |

sa śānto nirmamo dhīmān devānāmantikaṃ vrajet ||5||



dhyānaśīlasamādhibhyo yasya cittaṃ śubhānvitam |

sa dhīmān kāñcanaprakhyo devānāmantikaṃ vrajet ||6||



prāṇātipātād virataḥ sarvasattvadayāparaḥ |

ṛtusroto'nukampāśca devānāmantikaṃ vrajet ||7||



śrutavān sarvalokasya krūrakarmavivarjitaḥ |

aliptaḥ pāpakairdharmairdevānāmantikaṃ vrajet ||8||



tṛṇavat kāñcanaṃ yasya kāmā yasya viṣopamāḥ |

sa kāmavarjako dhīmān devānāmantikaṃ vrajet ||9||



nākṛṣyate manaḥ kāmairviṣayai rāgahetubhiḥ |

samantātbhavakāntārairdevānāmantikaṃ vrajet ||10||



bhinnāḥ paramparā ādau mitravān dhanabāndhavaḥ |

yaḥ karoti susaṃśliṣṭā devānāmantikaṃ vrajet ||11||



yasya buddhisthitaṃ veśma na buddhiḥ kvāpi rāgiṇī |

sa jitārirviśuddhātmā devānāmantikaṃ vrajet ||12||



praśastakāyakarmānto yaḥ pāpavirataḥ sukhī |

sa kāmavirato dhyāyī devānāmantikaṃ vrajet ||13||



pāpamitravinirmuktastṛṣṇāviṣavivarjitaḥ |

na baddhaḥ strībhayaiḥ pāśairdevānāmantikaṃ vrajet ||14||



prayatnavādī yo dharme dānaśīlasamādhimān |

nityodyukto dṛḍhamatirdevānāmantikaṃ vrajet ||15||



samyagbandhano yena pāśaśchinno yathā'sinā |

sacchinnapāśaḥ svavaśī devānāmantikaṃ vrajet ||16||



śubhakarmavipākena devaloke udbhavaḥ

manuṣyabhūtā ye sattvāścaranti sukṛtāvahāḥ |

tena karmavipākena suraloke prasūyate ||17||



dharmapathāśritā eva balinaḥ

manuṣyāṇāṃ balād devā devānāṃ balino narāḥ |

anyonyabalino te ye saddharmapathamāsthitāḥ ||18||



tistro'pāyabhūmayaḥ

devānāṃ sugatirmartyāḥ martyānāṃ sugatiḥ surāḥ |

apāyabhūmayastisraḥ śubhakarmavivarjitāḥ ||19||



sarva sukhaṃ dharmādhīnam

dharmādhīnaṃ sukhaṃ sarva dharmādhīnā hi nirvṛtiḥ |

dharmaḥ supteṣu jāgarti dharmo hi paramā gatiḥ ||20||



devairasurā jitāḥ

dharmeṇa nirjito'dharmaḥ satyenānṛtiko jitaḥ |

jñānena varjito moho devaistu hyasurā jitāḥ ||21||



devalokaṃ sukhodayam

sopānabhūtā ye tāni karmāṇi tridivasya hi |

yoniṃ tyaktvā narā yānti devalokaṃ sukhodayam ||22||



vāksaṃyamena budhāstridivaṃ sukhaṃ bhuñjanti

caturvidho vāṅniyamaḥ ko'pi trividhapañcadhā |

saptasopānamārūpyaṃ gacchanti tridivaṃ budhāḥ ||23||



prabhayā te ca divyantaḥ svaśarīreṇa jātayā |

ramante svargabhuvane rañjitāḥ svena karmaṇā ||24||



śīlameva śubhasya kāraṇam

nityāmodavihārā(ye) nityaṃ saukhyavihāriṇaḥ |

yad devā devabhavane śīlaṃ tatra hi kāraṇam ||25||



yadapsaraḥ parivṛtā yat sūryaśaśisannibhāḥ |

devāḥ samantād deveṣu tatsarvaśubhahetukam ||26||



yadīpsitaṃ sambhavati sambhūtaṃ ca na hīyate |

vartate ca śubhaṃ nityaṃ tat sarva śubhahetukam ||27||



śubhacārī devānāṃ samatāṃ vrajet

śubhacārī sadā dānī sarvabhūtadayārataḥ |

dānamaitryā sadā yukto devānāṃ samatāṃ vrajet ||28||



prāṇātipātād virataḥ sarvasattvadayāparaḥ |

samyagājīvakarmānto devānāṃ saṅgatiṃ vrajet ||29||



adatte na ratiḥ kiñcid dāne cāsya sadāmatiḥ |

śāntendriyamatirdhīmān devasaṅgatimaśnute ||30||



mithyākāmairvimukto yaḥ satpathābhirataḥ sadā |

nirvāṇakāṃkṣī vimalo devānāmantikaṃ vrajet ||31||



vimanaskaṃ hi yat prīte puruṣe kurute laghu |

madyavarjī paraṃ dhīro devānāmantikaṃ vrajet ||32||



pramādavirahitaḥ sukhamāpnoti

sukha (prāṇo) hi yo devaḥ pramādaṃ nānusevate |

sukhāt sukhamavāpnoti nirvṛttiṃ cādhigacchati ||33||



kṣayāvasānaṃ tat saukhyaṃ nirvāṇamiti śāśvatam |

tat saprāpyavimāneṣu rājante puruṣottamāḥ ||34||



uccāduccaro merustasmāduccaṃ sadā sukham |

śubhena niyato janturakaniṣṭhān surān (jayet) ||35||



niravadye kutastṛptirdevaloke viśeṣataḥ |

atīva saukhyaṃ labhate kasmād deveṣu sarvadā ||36||



kaḥ saukhyamupalabhyate?

tṛṣṇāgniparidagdhena na saukhyamupalabhyate |

evaṃ sukṛtadagdhena na saukhyamupalabhyate ||37||



trividhaṃ sukṛtaṃ kṛtvā triprakāraṃ trihetukam |

etadagryaṃ tribhūmiṣṭhaṃ (triguṇaṃ ca) phalaṃ mahat ||38||



ahiṃsādānaparamā ye saddharmaparāyaṇāḥ |

satyakṣāntidamairyuktāḥ tridivaṃ(te) samāgatāḥ ||39||



divyābharaṇasampannā divyamālyavibhūṣitāḥ |

yad devā divyamatayaḥ (kurvanti) śubhameva tat ||40||



devānāṃ yanmahatsaukhyaṃ(na)nyūnādhikyamāsthitam |

nyūna-madhyaṃ tu yasyaitat phalaṃ puṇyasya dṛśyate ||41||



puṇyakartā devalokaṃ gacchati

yena yāvaddhi yat puṇyaṃ kṛtaṃ bhavati dehinā |

tasya tāvaddhi tat saukhyaṃ devalokeṣu pacyate ||42||



śīlasaṃrakṣaṇamāvaśyakam

svāgataṃ tava bho bhadra! sukṛtaṃ kṛtavānasi |

saptadhā rakṣitaṃ śīlaṃ tasyaitat phalamāgatam ||43||



ramasva saha daivataiḥ

vanopavanaśaileṣu padmākaravaneṣu ca |

harmyāgreṣu ramasva (tvaṃ kāñcaneṣu) sadaivataḥ ||44||



vanopavanaśaileṣu vaidūryaśikhareṣu ca |

vanādriṣu ca naikeṣu ramasva saha daivataiḥ ||45||



kalpavṛkṣeṣu ramyeṣu nadīprastravaṇeṣu ca |

saritsu ca viśālāsu (ramasva) saha daivataiḥ ||46||



strotasvinyādiyukteṣu parvateṣu nadīṣu ca |

nagareṣu mahārtheṣu ramasva saha daivataiḥ ||47||



madagandhipraroheṣu nīlotpalavaneṣu ca |

yakṣasadmasu ramyeṣu ramasva saha daivataiḥ ||48||



bhūmibhāgeṣu cānteṣu ratnākaravaneṣu ca |

vimāneṣu ca ramyeṣu ramasva saha daivataiḥ ||49||



pañcāṅgikena tūryeṇa manaḥprahlādakāriṇā |

nṛtyamānaḥ sukhī nityaṃ ramasva saha daivataiḥ ||50||



śīlabījaṃ śodhayitvā śīleṣu vividheṣu ca |

krīḍa tvaṃ vividhairdivyairyathārthamanusevase ||51||



yatprabhāmālino devā ramante vividhaiḥ sukhaiḥ |

tacchubhasya phalaṃ dṛṣṭaṃ nirmalasya viśeṣataḥ ||52||



yadetairvividhaiḥ saukhyairdevāḥ krīḍantyanekaśaḥ |

na vayaṃ hetavastatra (tatra hetuḥ) purākṛtam ||53||



kūṭāgārāṇi sarvāṇi karmacitrāṇi sarvadā |

bhunakti devo deveṣu satkṛtenopabṛṃhitaḥ ||54||



pāśatrayavimuktasya pañcabhiḥ pālitasya vai |

ekadharmavyatītasya devaloko mahīyate ||55||



pramudyaccetasāṃ puṃsāṃ spaṣṭaceṣṭā samāhitā |

āgatā devasadanaṃ svakarmaphalasākṣiṇī ||56||



sukṛtaphalam

uparyupari saukhyāni (tathā ca) sukṛtasya vai |

bhuñjanti vibudhāḥ svarga yaddhi pūrvakṛtānugam ||57||



sākṣibhūtā ime sarvakarmaṇāṃ vividhā drumāḥ |

nirantaraṃ susadṛśaṃ kathayanti manīṣiṇaḥ ||58||



bhāgyaṃ phalati sarvatra

yena yena vipākena yatra yatropapadyate |

puruṣo labhate svasya prārabdhasya śubhāśubham ||59||



śubhakarmaṇā prāṇī nityaṃ deveṣu jāyate

śubhena karmaṇā janturnityaṃ deveṣu jāyate |

tathā'śubhena narake patanti puruṣādhamāḥ ||60||



kāmino maraṇaṃ nāvagacchanti

śubhāśubhābhyāṃ saṃraktāḥ kāminaḥ kāmamohitāḥ |

nāvagacchanti maraṇaṃ yadavaśyaṃ bhaviṣyati ||61||



śubhāśubhavipāko'yaṃ yo vṛkṣeṣūpalabhyate |

na saukhyād viramantyete manaḥ saukhyena mohitāḥ ||62||



sukṛtaṃ kṛtvā mānavāḥ deveṣu yānti

trividhaṃ sukṛtaṃ kṛtvā bhāvayitvā ca saptadhā |

trisaṃkhyākān ripūn hatvā yānti deveṣu mānavāḥ ||63||



kaḥ devānāmantikaṃ vrajet?

nāsūyati kriyākleśān na ca nandīmasūyati |

sa nandyasūyakaḥ śuddho devānāmantikaṃ gataḥ ||64||



vinindya mātsaryamidaṃ duḥkhasyāyatanaṃ mahat |

samaṃ ca trividhaṃ dattvā devānāmantikaṃ gataḥ ||65||



prāṇināṃ praṇayaṃ nityaṃ rakṣayitvā'nukampayā |

maitracittaḥ sadā dānto devānāmantikaṃ gataḥ ||66||



adattaṃ ca dhanaṃ dattvā dattvā''nandaṃ ca sarvataḥ |

cetanābhāvitamatirdevānāmantikaṃ vrajet ||67||



mātṛvat paradārāṃśca dṛṣṭvā tattvārthacintakaḥ |

alipto pāpakairdharmairdevānāmantikaṃ vrajet ||68||



(kṛtaḥ) svacittaprītyartha jihvāraṇisamudbhavaḥ |

kathyate sa mṛṣāvādastaṃ hitvā sugatiṃ vrajet ||69||



paiśūnyaṃ ca sadā hitvā maitryanarthakaraṃ padam |

ślakṣṇaprabhaḥ ślakṣṇamatiḥ devānāmantikaṃ vrajet ||70||



pāruṣyaṃ śatruvaddhīro varjayatyeva sarvadā |

ślakṣṇaprabhāmatirnityaṃ sarveṣu gatigāmikaḥ ||71||



adharmo yasya jihvāgre na bhūto na bhaviṣyati |

sadā duṣkālatattvajño devānāmantikaṃ vrajet ||72||



yenedaṃ rakṣitaṃ śīlaṃ saptadhā buddhadeśitam |

sa dhīraḥ śīlatattvajño devānāmantikaṃ vrajet ||73||



kaḥ saphalaḥ dharmajñaḥ?

vividhakarmavaśagaṃ janmedaṃ labhate suraiḥ |

tatprāpya yo na dharmajñaḥ sa paścāt paritapyate ||74||



sukarmaṇā śubhajaṃ phalam

vanopavanaramyo'yaṃ latāvedikamaṇḍapaḥ |

yadvicitramayo lokastat sarva śubhajaṃ phalam ||75||



yena yena yathā karma kṛtaṃ bhavati śobhanam |

tasya tasya tathā dṛṣṭaṃ phalaṃ tadanugāmikam ||76||



pratyakṣaṃ dṛśyate devairhīnamadhyottamaṃ sukham |

yena yena yathā cīrṇaṃ tasya tasya tathā phalam ||77||



kukarmaṇā duḥkhajaṃ phalam

vicitraveṣāḥ saṃmūḍhā devā mohavaśānugāḥ |

tannāśānmanasā mūḍhā na paśyanti mahadbhayam ||78||



vicitrakāmaratayo vicitraphalakāṅkṣiṇaḥ |

na vā kurvanti karmāṇi te'surā mūḍhacetasaḥ ||79||



ke premaparāyaṇāḥ?

phalaṃ yeṣāṃ priyaṃ cittaṃ na ca śīle ratā matiḥ |

te pradīpaṃ parityajya premālokaparāyaṇāḥ ||80||



hetuphalatattvajñāḥ sukhino bhavanti

ye hetuphalasādṛśyenecchanti surasattamān |

te hetuphalatattvajñā bhavanti sukhabhāginaḥ ||81||



jñānādeva muktiḥ

vinābījaṃ phalaṃ nāsti vinā dīpaṃ kutaḥ prabhā? |

vinā śīlaiḥ kutaḥ svargo muktirjñānaṃ vinā kutaḥ ? ||82||



kaḥ dhīmataḥ ?

tatsukhaṃ tadvimuktasya gatakāṅkṣasya tāyinaḥ |

vimuktakāmatṛṣṇasya nirmamasya ca dhīmataḥ ||83||



sukarmaiḥ sukhaṃ bhavatyeva

yadidaṃ karmajaṃ saukhyaṃ sarva (tajjñeya) kalmaṣam |

yaṃ neṣṭakaṃ bhavatyeva tat sarvamamalaṃ smṛtam ||84||





devalokasya varṇanam

yo manorathakṛtsnasya bahirantaśca (sarvataḥ) |

sarvālokaḥ sadāloko devatāgaṇasevitaḥ ||85||



virājate girivaro ratnamāṇikyasannibhaḥ |

prabhūtasalilo yaśca padminībhiḥ samāvṛtaḥ ||86||



vanopavanaramyo'yaṃ mṛgapakṣiniṣevitaḥ |

kandarodarasaṃrambho bhitvā gaganamutthitaḥ ||87||



kutra devataiḥ sevyate?

sevyate devatairnityaṃ divyamālyavibhūṣitaiḥ |

nṛtyagītaprakṛṣṭābhirdevatābhiśca sarvataḥ ||88||



pañcāṅgikena tūryeṇa prerita iva lakṣyate |

śirobhūto mahāramyaḥ prabhāmālī samantataḥ ||89||



sukṛtena śubhenāyaṃ karmaṇādhiguṇena vai |

yaṃ samāśritya krīḍanti devavṛndāni sarvataḥ ||90||



ke svarga gacchanti?

dānaśīlayutā vṛddhā nityaṃ tadgatamānasāḥ |

ye bhavanti sadā dāntāste janāḥsvargagāminaḥ ||91||



saṃkṣiptamanasaḥ śāntāste janāḥ svargagāminaḥ |

vairiṇāṃ viṣayo nityaṃ praśāntamanasastu ye ||92||



(vītarāgā vītamohāste janāḥ) svargagāminaḥ |

bhavābhavena tīvreṇa bādhate ( yatra) sādhanam |

sudāntamānasāṃ dhīrāste janāḥ svargagāminaḥ ||93||



satyamārgavilambena hayatīva sukhabhāginaḥ |

sārāsāravidhijñāśca te janāḥ svargagāminaḥ ||94||



saṃsāre ye na rakṣanti svamano (nanu ) dehinaḥ |

nirvāṇābhiratā nityaṃ te janāḥ svargagāminaḥ ||95||



vṛkṣamūle śmaśāne vā tathā ca girikandare |

dhyāyinaḥ sattvamanasaste janāḥ svargagāminaḥ ||96||



mātrajñā deśakālajñāḥ pāpamitra(vi)varjitāḥ |

maitreṇa cetasā ye tu te janāḥ svargagāminaḥ ||97||



na snānadarśanaratā narāḥ manmathavāriṇā |

ekāntagāminaḥ śāntāste janāḥ svargagāminaḥ ||98||



kṣaṇe kṣaṇe sadā kāyaṃ paśyantyaśucisambhavam |

kāryākāryavidhijñā ye te janāḥ svargagāminaḥ ||99||



dharmāṇāṃ dharmatāṃ ye ca paśyanti vividhā samāḥ |

na ca rakṣanti saṃsāre te janāḥ svargagāminaḥ ||100||



vedanā madhyatattvāntamanekavidhasambhavam |

paśyanti ca na rakṣanti te janāḥ svargagāminaḥ ||101||



māyopamaṃ ca kṣaṇikaṃ gandharvanagaropamam |

ye jānanti (sadā) cittāḥ te janāḥ svargagāminaḥ ||102||



ekalakṣaṇatattvajñā vilakṣaṇavidaḥ svayam |

nirvāṇarāgamanasaste janāḥ svargagāminaḥ ||103||



mātṛvat paradārān ye pitṛvat sarvadehinaḥ |

paśyanti ye bhayaṃ loke te janāḥ svargagāminaḥ ||104||



śūnyavargagato nityaṃ sattvānāṃ priyavādinaḥ |

akrūrā ṛddhimanasaste janāḥ svargagāminaḥ ||105||



kāṣṭhavalloṣṭhavat sarva paravittasamīkṣakāḥ |

saṃtuṣṭāḥ svena cittena te janāḥ svargagāminaḥ ||106||



na rātrau na divā yeṣāṃ kausīdyadyutiriṣyate |

nityodyuktavihārā ye te janāḥ svargagāminaḥ ||107||



kaukṛtyaṃ styānamiddhaṃ ca kausīdyaṃ ca viśeṣataḥ |

varjayanti sadā dhanyāste janāḥ svargagāminaḥ ||108||



dauḥśīlyaṃ pañcarandhrebhyaḥ pariśuddhamanekadhā |

saṃkṣipanti sadā duḥkhaṃ te janāḥ svargagāminaḥ ||109||



upādānacatuṣṭvajñāḥ satyāni ca tathaiva ca |

ye paśyanti budhāḥ prajñāṃ te janāḥ svargagāminaḥ ||110||



duḥkhaṃ duḥkhavipākaśca duḥkheṣu ca manaśca yat |

paśyanti ye sadā tattvaṃ te janāḥ svargagāminaḥ ||111||



tīvravyasanamāpannā ye (ca) dharmāvimuñcakāḥ |

śāntāśca dharmamatayaste janāḥ svargagāminaḥ ||112||



śuklāvadātaṃ ye vastraṃ pāṃsukūlaṃ tathaiva ca |

piṇḍapātaratā nityaṃ te janāḥ svargagāminaḥ ||113||



adaṇḍāḥ śāntamanaso nityaṃ dhyānavihāriṇaḥ |

naiṣkarmyaniratāḥ sarve te janāḥ svargagāminaḥ ||114||



mṛṣṭaṃ ca yadi vāṅmṛṣṭaṃ yathecchāvidhimāgatam |

santuṣyanti na kupyanti te janāḥ svargagāminaḥ ||115||



śuklāvadātaṃ ye vastraṃ pāṃsukūlaṃ tathaiva ca |

saṃvṛtau caiva saṃtuṣṭāste janāḥ svargagāminaḥ ||116||



śayyātale yathā bhūmau harmyāgre vā tathā'pare |

na duṣyanti (na hṛṣyanti) te janāḥ svargagāminaḥ ||117||



cakṣurviṣayamāpannaṃ yatkarma sāmparāyikam |

tattvato ye prapaśyanti te janāḥ svargagāminaḥ ||118||



apriyaṃ vā priyaṃ vāpi ye śrutvā tīvrasambhramāt |

akṣubdhamatayo muktāste janāḥ svargagāminaḥ ||119||



ṣaḍindriyāṇi sarvāṇi viṣayāstu tathaiva ca |

saṃkṣipanti na rakṣanti te janāḥ svargagāminaḥ ||120||



yathā karma kṛtaṃ sarvamaviśeṣeṇa tattvataḥ |

paśyantyamanaso dhanyāste janāḥ svargagāminaḥ ||121||



karmaṇāṃ ca vipākaṃ ca kṛtaṃ (ye dhīracetasā) |

bibhyatīha sadā duḥkhete janāḥ svargagāminaḥ ||122||



ityetāni mahārthāni nityaṃ duḥkhakarāṇi ca |

kurvanti vidhivat sarva te janāḥ svargagāminaḥ ||123||



||iti devavargo dvātriṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project