Digital Sanskrit Buddhist Canon

31 puṇyavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३१. पुण्यवर्गः
atha caturtham udānam



(puṇya-deva-sukhairmitra-rāja-stutibhiranvitāḥ |

saddharmasmṛtivaipulyai gṛhīto'yaṃ samuccayaḥ ||)



(31) puṇyavargaḥ

puṇyapraśaṃsā

ramaṇīyāni puṇyāni phalaṃ teṣāṃ paraṃ śubham |

tasmāt kuruta puṇyāni nāsti puṇyasamaṃ dhanam ||1||



puṇyaṃ nidhānamakṣayyaṃ puṇyaṃ ratnamanuttamam |

pradīpasadṛśaṃ puṇyaṃ mātṛvat pitṛvat sadā ||2||



puṇyaṃ kṛtvā gatā devāḥ puṇyaṃ nayati sadgatim |

puṇyaṃ kṛtvā narā loke modante tridive hi (te) ||3||



puṇyaṃ paraṃ sukham

puṇyādhikā hi puruṣā bhavanti sukhinaḥ sadā |

tasmāt kuruta puṇyāni nāsti puṇyasamaṃ sukham ||4||



puṇyaṃ kṛtvā gatā devāḥ puṇyapriyadhanasya ca |

hetubhūtaṃ sadā dṛṣṭaṃ tasmāt puṇyaṃ paraṃ sukham ||5||



puṇyādṛte sukhamasaṃbhavam

puṇyaṃ nityottamaṃ dṛṣṭaṃ chāyāvadanugāmikam |

tasmāt sukhaṃ paraṃ puṇyaṃ nāsti puṇyādṛte sukham ||6||



puṇyāpuṇyaphalayorantaram

puṇyottīrṇāḥ punardevā patanti sukṛtānugāḥ |

puṇyāpuṇyaphalo lokastasmāt puṇyaṃ samācaret ||7||



apuṇyanindā

ye puṇyahīnā durdāntā nityaṃ kugatigāminaḥ |

kutasteṣāṃ sukhaṃ dṛṣṭaṃ sikatāsu yathā ghṛtam ||8||



vittena vañcitā mūḍhāḥ puṇyena parivañcitāḥ |

na teṣāṃ vidyate śarma duḥkhaṃ teṣāmanuttaram ||9||



puṇyavaśād devalokaṃ gacchati

mānuṣyaṃ sukṛtaṃ hyetat kṛte bhavati dehinaḥ |

tena karmavipākena svargalokeṣu jāyate ||10||



priyo bhavati yasyātmā yasya saukhye sthitā matiḥ |

sa karotu mahatpuṇyaṃ devalokopapattaye ||11||



dharmacārī puruṣa eva sukhamavāpnute

dharmacārī hi puruṣaḥ sukhāt sukhamavāpnute |

nirmalaśca parāṃ śāntiṃ kṣipramevādhigacchati |

tasmāt kuruta puṇyāni (yannityaṃ) sāṃpracāyikam ||12||



puṇyakarttṛ avyayaṃ sukhamaśnute

puṇyakārī sadā dānto padaṃ gacchati cāvyayam |

ramaṇīyāni puṇyāni karaṇīyānyanekaśaḥ ||13||



puṇyasya vaicitryaṃ dharmasya upādeyatā ca

vicitraṃ hi kṛtaṃ puṇyaṃ vicitraṃ paripacyate |

dharmādharmapradhānasya jīvalokasya sarvataḥ |

śamatrāṇo yathā dharmastasmād dharmarato bhavet ||14||



adharmī duḥkhaṃ prāpnoti

yo (hi) dharma parityajya ramate kukṛte naraḥ |

tasya duṣkṛtadagdhasya duḥkhaṃ bhavati nityaśaḥ ||15||



dharme eva manaḥ kāryam

yāvannābhyeti maraṇaṃ yāvat sakalacintanam |

tāvad dharme manaḥ kāryamupaśāntirbhaviṣyati ||16||



paropakartṛ nirvāṇapuraṃ yāti

yo hi deśayate dharma pareṣāṃ hitakāṅkṣayā |

sa mātā sa pitā caiva nirvāṇapuradeśakaḥ ||17||



śāstuḥ subhāṣitamamūlyam

śubhādhikaparaścaikaḥ yo deśayati deśikaḥ |

sa gatyantaramārgajño nātho bhavati dehinām |

na mūlyaṃ vidyate śāstuḥ subhāṣitapadasya vai ||18||



sādhāraṇadravyād dharmadravyasya vailakṣaṇyam

na padaṃ labhate śāntaṃ yad dhanairupalabhyate |

dravyaṃ sādhāraṇaṃ dṛṣṭaṃ na dharmo buddhibandhanam ||19||



dharmadravyamakṣuṇṇamasti

dravyaṃ vinaśyati nṛṇāṃ dharmadravyaṃ na jātu vai |

ābhyantarasahastrāṇi dharma eko'nugacchati ||20||



na dhanaṃ padamapyekaṃ gacchantamanugacchati |

hīyate draviṇaṃ teṣāṃ rājacaurokāgnibhiḥ |

dharmavittaṃ na tacchakyamapahartu kathañcana ||21||



ato dharmaparo bhavet

acireṇāpi kālena bhuktvā saukhyamanekaśaḥ |

bhavatyavaśyaṃ patanaṃ tasmād dharmaparo bhavet ||22||



dharma ekaḥ paraṃ trāṇaṃ dharma ekaḥ parā gatiḥ |

dharmeṇa pūrvavartyeṣa maraṇaṃ cāpyadharmataḥ ||23||



dharmacāriṇaḥ praśaṃsā

varaṃ dharmo dharmacārī dharmameva niṣevate |

sa sukhāt sukhamāpnoti na duḥkhamanupaśyati ||24||



adharmacāriṇo nindā

adharmacārī puruṣo yadā'dharma niṣevate |

sa tadā duḥkhamāpnoti narakeṣu punaḥ punaḥ ||25||



nirvāṇamahattvam

ratnatrayaprasādasya bhāvitasyāpyanekaśaḥ |

phalaṃ bhavati nirvāṇaṃ pūrvasvargopajīvinaḥ ||26||



ātmanaiva puṇyamācaraṇīyam

ātmanā kriyate puṇyamātmanā pratipadyate |

sukhaṃ vā yadi vā duḥkhamātmanaivopabhujyate ||27||



śīlavataḥ puṇyaprabhāvo vipulaḥ

nadīstrota ivājastraṃ puruṣasya pravartate |

puṇyaprabhāvo vipulo yasya śīle rataṃ manaḥ ||28||



bhavajanyaṃ phalaṃ yasya (yasmai) dharmo na rocate |

dharmo hi nayati svarga dharmacārī sukhānvitaḥ ||29||



dharmādṛte puruṣaḥ narakaṃ yāti

etadeva hi paryāptaṃ yad dharmaparipālanam |

dharmādṛte hi puruṣo narakānupadhāvati ||30||



dharmavigarhaṇānmaraṇaṃ śreyaḥ

śreyo bhaveddhi maraṇaṃ na tu dharmavigarhaṇam |

dharmeṇa varjito lokaḥ saṃsāre sarvadā bhramet ||31||



dharmavirahitasya duḥkhamayaṃ jīvanam

dharmacakṣurvimuktasya mohenākrāntacetasaḥ |

vṛthā saukhyamidaṃ dṛṣṭaṃ dṛṣṭvā yāto yathā'paraḥ ||32||



dharmāṅkuro manaḥ kṣetre naiva rohatyacetasaḥ |

yasya śīlapradā buddhiḥ dharmācaraṇatatparā ||33||



śubhena saviśuddhena bhāvitena prayatnataḥ |

prayānti tat padaṃ śāntaṃ yatra duḥkhaṃ na vidyate ||34||



indriyavaśī māraṃ nātivartate

indriyāṇāṃ vaśe yastu viṣayeṣu tathaiva ca |

sa sarvabandhanairbaddhaḥ sa māraṃ nātivartate ||35||



pāpakairdharmairalipta eva svasthaḥ

aliptapāpakairdharmaiḥ nirdhanāt kanakadyutiḥ |

sa muktabhavakāntāraḥ svastho bhavati sarvataḥ ||36||



buddhādīnāṃ pūjayā nirvāṇalābhaḥ

buddho yeṣāṃ bahumato nityaṃ dharmaśca gocaraḥ |

śuśrūṣā''cāryapādānāṃ śraddadhānaśca karmaṇām ||37||



triratnapūjayā nityaṃ sadbuddhiśca (su) nirmalā |

mātāpitṛṇāṃ pūjātaḥ nirvāṇapuragāminām ||38||



pravrajyābhāvadharmāśca sameṣāṃ samprakīrtitāḥ |

brahmacaryāttacaryāṇāṃ sarvasaukhyāgrakārakāḥ ||39||



dharmadānaṃ sarvottamam

dānānāmuttamaṃ dānaṃ dharmadānaṃ prakathyate |

udyogānāṃ sadā dhyānaṃ yena gacchati nirvṛtim ||40||



agrayastathāgataḥ proktaḥ

ūrdhvādhastiryaguktasya lokasyānekakarmaṇaḥ |

agrayastathāgataḥ prokto dharmāṇāṃ tattvadarśakaḥ ||41||



vargāṇāṃ cārthasaṅghore pravaraḥ śānta ucyate |

kṣetrāṇāṃ trividhaṃ puṇyaṃ guṇaduḥkhobhayaṃ tataḥ ||42||



mātā pitṛsamaḥ pūjya upādhyāyaḥ sadā bhavet |

sa unmīlayate cakṣurvaśagocaratāṃ prati ||43||



niḥsukhā viṣayā matāḥ

agrāhyā vā sadā dṛṣṭā muninā tattvadarśinā |

sukhasya bhūmayo hyetā niḥsukhā viṣayā matāḥ ||44||



yadyevaṃ kurute dharma nirmalaṃ mārgadarśinam |

saukhyaṃ tasya bhavennityaṃ na saukhyaṃ devabhūmiṣu ||45||



bhavāntareṣu sukṛtaṃ pṛṣṭhato dehināṃ sthitam |

sa āhūya prayatnena sevitavyaḥ sadā naraiḥ ||46||



anāgate bhayaṃ yo hi paśyati buddhacakṣuṣā |

sa paṇḍitaḥ sadā dhīro mūrkhatvādatibhīrukaḥ ||47||



vipattijaṃ bhayaṃ dṛṣṭvā (mārga) paśyati buddhimān |

sa hi vighne tu samprāpte na viṣādena bādhyate ||48||



atha mūḍhamatirnityaṃ viṣayāneva sevate |

vimohitaḥ sa viṣayaiḥ paścāttāpena dahyate ||49||



samagraṃ janma puṇyāni karaṇīyāni

yāvat samagraṃ janmedaṃ jñānaṃ yāti vināvilam |

tāvat kuruta puṇyāni duḥkhaṃ hayakṛtapuṇyatā ||50||



kṣayaṃ prayānti puṇyāni tvaritaṃ yāti jīvitam |

dharmasaṅgrahaṇe yatnaḥ karttavyastuṣite suraiḥ ||51||



yo hi dharma parityajya pramādopahato naraḥ |

na sañcinoti puṇyāni sa paścādapi tapyate ||52||



na yāvadāyāti jarā na vyādhiḥ saha mṛtyunā |

tāvat kāryāṇi puṇyāni mā paścāt paritapyatha ||53||



asaṅgṛhītapuṇyasya pramādopahatasya ca |

narake kāraṇaṃ duḥkhaṃ pramādastvāṃ haniṣyati ||54||



kiṃ tasya jīvitenārthaḥ kiṃ bhāgyaiḥ kiṃ ca bāndhavaiḥ |

sabalendriyatāṃ prāpya yo na dharmarataḥ sadā ||55||



ahanyahani karttavyaṃ dharmasaṅgrahaṇe manaḥ |

viratiścāpi pāpebhyaḥ sādhūnāṃ darśane na ca ||56||



śīlena yaḥ suro janma labdhvedaṃ kāmamohitaḥ |

na sañcinoti puṇyāni sa bhavaṃ nātivartate ||57||



dharmaratāḥ sadā vandyāḥ

jñānārambhābhiratayaḥ śīlaratnavibhūṣitāḥ |

kāmarāgāddhi ye bhītā devānāṃ devasammatāḥ ||58||



devāste hi sadā vandyā ye dharme niratāḥ sadā |

ye tu nityaṃ bhavāsaktāste sarve nidhanaṃ gatāḥ ||59||



dharmasetumimaṃ prāpya pārāvāragataṃ mahat |

na sañcarati yastūrṇa bhavānnaiva pramucyate ||60||



śubhaṃ naiva praṇaśyati

śubhānucāridharmaiśca śubhaṃ bhavati sarvadā |

kalpakoṭisahastreṇa śubhaṃ naiva praṇaśyati ||61||



puṇyaprāptyarthe karaṇīyāni karttavyāni

saṅgṛhītaṃ sadā śīlaṃ jñānaṃ ca parivartitam |

dānaṃ cābhikṣayā dattaṃ bhavati svarasātmakam ||62||



sadaiva guṇāḥ sevyāḥ

doṣāstrayaḥ praṇaśyanti tribhirdānādibhirnṛṇām |

tasmād doṣān parityajya guṇāḥ sevyāḥ prayatnataḥ ||63||



jñānena laukikaṃ duḥkhaṃ naśyati

saṃsargo dharmaśīlānāṃ jñānārambhaḥ prayatnataḥ |

naśyati bhavajaṃ duḥkhamarkapādairyathā tamaḥ ||64||



abhyupeyo devarato devatābhiśca vandyate |

prāpya janmāntara cāpi nirvṛtiṃ cāśu gacchati ||65||



||iti puṇyavarga ekatriṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project