Digital Sanskrit Buddhist Canon

30 bhikṣuvargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३०. भिक्षुवर्गः
(30) bhikṣuvargaḥ



ādarśo bhikṣuḥ lokamārgadarśakaḥ

yo hinasti na bhūtāni mitravettā sadā'kṣayaḥ |

pitṛvat sarvabhūtāni lokastamanupaśyati ||1||



adattādānavirato nityaṃ jñānī jitendriyaḥ |

praśāntadehakarmā (ca) tīrṇasambhavasaṅkramaḥ ||2||



nāpyālekhyagatā nāpi cakṣuṣā sā nirīkṣyate |

hatakāmo dṛṣṭasatyo muktastādṛśa ucyate ||3||



samaloṣṭāśmakanakaḥ vītaśokaḥ samāhitaḥ |

na kleśoragasampṛktaḥ sa saukhyaṃ dhruvamāpnuyāt ||4||



kaḥ bhikṣurvidyate?

arthānarthasamo yasya lābhālābhau tathaiva ca |

sukhaduḥkhasamāyuktaḥ bhikṣuḥ sa khalu kathyate ||5||



mitrāmitraprahīṇo yaḥ samacetā jitendriyaḥ |

vibheti yo na viṣayaiḥ vijñeyastādṛśo yatiḥ ||6||



viṣayadveṣī nirvāṇamadhigacchati

viṣamatvāddhi viṣayān dveṣṭi dhīro gatavyathaḥ |

na tasya dūre nirvāṇaṃ samyaksambuddhadeśitam ||7||



udaya-vyayatattvajñaḥ samyagdṛṣṭiralolupaḥ |

himavāniva niṣkramya saṃsārānmuktahetukaḥ ||8||



tṛṇacandanatulyo hi samatṛṣṇāmbarāśinaḥ |

sa kauśeyasaṅghaṭitatṛṣṇayā naiva bādhate ||9||



lābhasatkārasantuṣṭaḥ santuṣṭastṛṇasaṃstaraiḥ |

vahnivallābhasatkāraṃ yaḥ paśyati sa paśyati ||10||



buddhadeśitāḥ bhikṣudharmāḥ

vāhyate yo na viṣayaistṛṇanadyā na vāhayate |

svakarmaphalatattvajñaḥ sa bhikṣurbuddhadeśitaḥ ||11||



nātītaṃ śocate yo hi buddhayā (caiva) gataspṛhaḥ |

pratyutpannakriyāyogī na buddhistasya lipyate ||12||



nirvāṇe (ca) matiryasya dharme nityaṃ sthitā bhavet |

na vartate sa saṃsāre śukladharmasamāvṛtaḥ ||13||



nāvilaṃ kriyate yasya cittaṃ vidyāgnikalpayā |

dāruvadviṣayā yasya tasya duḥkhaṃ na vidyate ||14||



indriyāṇi vaśe yasya cendriyeṣu vaśānugaḥ |

hriyate yaḥ pumarthaino nikaṣastādṛśo muniḥ ||15||



sādhuvaddhimano yasya kṣamāvān priyadarśanaḥ |

prahlādayati cetāṃsi sa nṛṇāṃ śaśivanmuniḥ ||16||



aruṇābhirato yastu harmyāgreṣu na rajyati |

santuṣṭaḥ pāṃśukūlena bhikṣurbhikṣārato bhavet ||17||



śānto dāntaḥ sudhīrarthāt tattvavit sukhaduḥkhayoḥ |

sa yātyuttamamadhvānaṃ yatra gatvā na śocati ||18||



ṛjumatpātakānyasya nityaṃ dhyānaparāyaṇaḥ |

prākṛtaiśca malai(rhīnaḥ) sa yogī satyavartmani ||19||



sarvendriyavighātī yaḥ sarvabhūtahite rataḥ |

śānto dāntendriyaḥ svastho bhikṣurbhavati tādṛśaḥ ||20||



ṣaḍindriyarathārūḍho rāgaśatrunivārakaḥ |

prajñādhīraḥ kriyāvān yaḥ sa śāntipadamaśnute ||21||



araṇyavāsī santuṣṭo bhūmivāsī samāhitaḥ |

dhunāti pāpako dharmaścāyurmeghānivāmbaraḥ ||22||



śubhaṃ vā dehakarmāntaḥ śubhacaryāsu saṃrataḥ |

tattvadṛṣṭiḥ kriyādakṣo nāśayanmārasādhanam ||23||



dayālurbhikṣurnirvāṇamārge sthito bhavati

rāgātyaye na bādheta śubhacittaṃ gatālayam |

maitryā kāruṇyabahulo bhikṣurnairyyāṇike sthitaḥ ||24||



yasya rūpādayo neṣṭā viṣayā bandhahetave |

sa yāti paramāṃ śāntiṃ yatra gatvā na śocyate ||25||



hetupratyayatattvajñaḥ sūkṣmārthe kṛtaniścayaḥ |

mokṣasrotasyabhiratastṛṣṇayā naiva rajyate ||26||



yo nādatte'śubhaṃ karma śubhakarmarataḥ sadā |

candrāṃśunirmalagatiryogī bhavati tādṛśaḥ ||27||



pradahan pāpakān dharmān śuṣkendhanamivānalaḥ |

vibhrājate tribhuvane muktapāyo gatavyathaḥ ||28||



mokṣe'sti yasya tu mano na saṃsāre kathañcana |

nāsau badhnāti saṃsāre muktaḥ pakṣī yathāmbare ||29||



vedanodayatattvajño vedanāphalaniścayaḥ |

sa mukta iti vijñeyastattvavid ṛtavāṃśca saḥ ||30||



tathāpyete sukhaduḥkhe mṛṣṭāmṛṣṭairna lipyate |

dīptaṃ paśyati saṃsāraṃ yaḥ sa yogī satāṃ mataḥ ||31||



bhikṣurbhavati kīdṛśaḥ?

athāmūḍhamatirnityaṃ nityaṃ dharmaparāyaṇaḥ |

bhikṣuvṛttāvabhirato bhikṣurbhavati tādṛśaḥ ||32||



na tṛptirdarśanārāmaiḥ sādhūnāṃ darśane ratiḥ |

niṣkrāntagṛhakalmāṣo bhikṣurbhavati tādṛśaḥ ||33||



na nṛtyagītasandarśī (satyaṃ) ca punarīkṣate |

saṃrakṣito śmaśāneṣu bhikṣurbhavati tādṛśaḥ ||34||



ekāhaṃ paramaṃ piṇḍamādatte'nyatra kāṅkṣati |

tribhāgakukṣisantuṣṭo bhikṣurbhavati tādṛśaḥ ||35||



vastrottamavivarjī yaḥ pāṃsukūleṣu rajyate |

muktāhāravihāro yo bhikṣurbhavati tādṛśaḥ ||36||



karmāṇyārabhate yo na nirāśaḥ sa ca karmasu |

niruddhako noparato bhikṣurbhavati tādṛśaḥ ||37||



kāyakoṭivinirmukto mohadhvāntavivarjitaḥ |

aliptaḥ pāpakairdharmaibhikṣurbhavati tādṛśaḥ ||38||



sarvāśayajanānītaḥ sarvāśayavivarjitaḥ |

sarvāśayavinirmukto bhikṣurbhavati tādṛśaḥ ||39||



āryāṣṭāṅgena mārgeṇa nirvāṇapurataḥ sthitaḥ |

sarvārthadharmatā hyeṣā bhikṣurbhavati tādṛśaḥ ||40||



śāntendriyo dṛḍhamatiḥ kāmapākavivarjitaḥ |

ekāgrasaṃsthitamanā bhikṣurbhavati tādṛśaḥ ||41||



bhūmisaṅkramaṇajño yo bhūmitattvanidarśakaḥ |

bhūmeḥ parāparajño yo bhikṣurbhavati tādṛśaḥ ||42||



sambhavāsambhavān dharmān hetupratyayasambhavān |

jānīte vidhivat sarvān bhikṣurbhavati tādṛśaḥ ||43||



brahmacārī ṛtujñānī styānamiddhavivarjitaḥ |

kalpodagro'vanau dakṣo bhikṣurbhavati tādṛśaḥ ||44||



śamasthovipaśyanāśca caturdhyānarataśca yaḥ |

ālaye muditārāmo bhikṣurbhavati tādṛśaḥ ||45||



pakṣiṇo gaganasthasya chāyevānugataḥ sadā |

saddharmasyānujīvī sa bhikṣurbhavati tādṛśaḥ ||46||



kleśopakleśabadhakaḥ samadarśī śubhānvitaḥ |

anāpānavidhijño yo bhikṣurbhavati tādṛśaḥ ||47||



anukramavidhijño yo yogavit tattvadarśakaḥ |

pārāpāravidhijño yo bhikṣurbhavati tādṛśaḥ ||48||



yo na hṛṣyati harṣeṣu bhayeṣu na bibheti ca |

mukto harṣabhayodvegairbhikṣurbhavati tādṛśaḥ ||49||



janmamaraṇatattvajñaḥ surāsuranamaskṛtaḥ |

parāvarajñaḥ sattvānāṃ bhikṣurbhavati tādṛśaḥ ||50||



saṅghāṭimātrasaṃhṛṣṭaḥ sañcayeṣu na rajyate |

alpeccho brahmacārī yo bhikṣurbhavati tādṛśaḥ ||51||



ekāśī vṛkṣamūle yaḥ sadā dhyānaṃ samīhate |

lābhasatkāravirato bhikṣurbhavati tādṛśaḥ ||52||



upekṣākaruṇārāgo mokṣadoṣavivarjitaḥ |

nirdagdhadoṣasarvasvo bhikṣurbhavati tādṛśaḥ ||53||



mandavīryakusīdānāṃ bhikṣūṇāṃ darśanāya ca |

nānyayogābhirakto yo bhikṣurbhavati tādṛśaḥ ||54||



kausīdyābhirato bhikṣuḥ nahi kalyāṇamarhati

na śayyāsanasambhogī bhikṣurbuddhena bhāṣitaḥ |

kausīdyabhirato yastu nāsau kalyāṇamarhati ||55||



kleśānāṃ mūlapākaṃ hi kausīdyaṃ yasya vidyate |

tasya duḥkhaṃ mahāghoraṃ saṃsāre sampravartate ||56||



kausīdyameva yasyāsti tasya dharmo na vidyate |

kevalaṃ vastramātreṇa 'bhikṣuḥ' sa iti kathyate ||57||



bhikṣurbhavati na tādṛśaḥ

nādhyāpane ratiryasya na dhyānenāśu rakṣati |

kevalaṃ vastumātreṇa bhikṣurbhavati tādṛśaḥ ||58||



vihārābhirato yastu na rato dharmagocare |

strī-madyalolupamatibhikṣurasti na tādṛśaḥ ||59||



(bhavenmatiryasya nityaṃ vividhe) pāpakarmaṇi |

sa bhikṣurdeśito buddhaiḥ na bhoktā svakagocare ||60||



varamāśīviṣaviṣaṃ kathitaṃ tāmrameva ca |

bhuktasyātyantaduḥśīlairadhikaṃ pāpabhojanam ||61||



yo hi nārhati piṇḍāya nāsau piṇḍāya kalpate |

yasya piṇḍikṛtāḥ kleśāḥ sarpā iva vileśayāḥ ||62||



sa bhikṣuḥ piṇḍabhojī syānna strīdarśanatatparaḥ |

bandhakaṃ yadi cātmānaṃ kṛtvā paraśubhakṣatim ||63||



bhikṣurdurguṇānāṃ svarūpam

kathaṃ sa bhikṣurvijñeyaḥ saṅgharatnapradūṣakaḥ |

yasyeṣṭā lābhasatkārā viṣayā yasya sammatāḥ ||64||



nāridarśanasākāṅkṣī na bhikṣurna gṛhīva saḥ |

rājaseviṣu sṛṣṭāśo madyapaḥ krodhanastathā ||65||



sadā bhikṣurbañcayate dāyakānnanu cetasā |

upāyanānyupādāya rājadvārāśritā hi ye |

saṃrabdhā gṛhibhiḥ sārdha yathā nāgā vanāśritāḥ ||66||



tasmāt tāneva puṣṇanti vāterṣyāste samāgatāḥ |

putradārān parityajya ye śāntā ratnamāśritāḥ ||67||



bhikṣorguṇānāṃ māhātmyam

prahāya doṣān yo bhikṣurasti darśanatattvavit |

rūpādiskandhatattvajño mokṣāya yatate sadā ||68||



dharmāvabodhābhirato dhyānārāmavihāravān

tattvalakṣaṇasambodhāt prāpnuyāt padamavyayam ||69||



maitryārāmo hi satatamudyukto dharmagocare |

tattvalakṣaṇatattvajño bhikṣurbhavati tādṛśaḥ ||70||



yoniśastu matiryasya kāmakrodhairna hanyate |

sa bhikṣuriti vijñeyo viparītastato'nyathā ||71||



sarvabhūtadṛḍhaḥ śāntaḥ sarvasaṅgativarjitaḥ |

sarvabandhananirmukto bhikṣurbhavati tattvavit ||72||



karmaṇi yasya vijñānaviṣayairyo na hanyate |

nirmalaḥ syāt kanakavat santuṣṭo bhikṣurucyate ||73||



priyāpriye mano yasya na lepamanugacchati |

saṅkalpānāṃ vidhijño yaḥ sarvapāpavivarjitaḥ ||74||



anyasaṃduṣṭacarito dharmaśīlo jitendriyaḥ |

ahīnasatvo matimān bhikṣurbhavati tādṛśaḥ ||75||



śāstre śāstrārthavijñāne matiryasya sadā ratā |

na pānabhojanarataḥ sa bhikṣuḥ śāntamānasaḥ ||76||



bhikṣoḥ svarūpanirūpaṇam

vanāraṇyavihāreṣu śmaśāne tṛṇasaṃstare |

ramate yasya tu mano bhikṣurbhavati tādṛśaḥ ||77||



doṣāṇāṃ karmatattvajñaḥ phalavit pariśeṣataḥ |

hetupratyayatattvajño bhikṣuḥ syād vītakalmaṣaḥ ||78||



(hata) kilviṣakāntāro hatadoṣo jitendriyaḥ |

punarbhavavidhijño yo bhikṣuḥ śāntamanāḥ (smṛta) ||79||



notkarṣo hṛṣṭahṛdaye nindayā naiva rūṣyati |

samudratulyagāmbhīryo yogavān bhikṣurucyate ||80||



āveṇiko dṛḍhamatiḥ sūkṣmavādī na lolupaḥ |

kāmavādī samo dakṣaḥ sa bhikṣuḥ śānta ucyate ||81||



kāmadhātūpagān hetūn rūpadhātau tathaiva ca |

āruṣyeṣu ca tattvajñaḥ śāstrā bhikṣuḥ sa ucyate ||82||



na laukikakathāsaktaḥ śatrudoṣabadhe sadā |

viṣavad yasya viṣayāḥ sa bhikṣurdeśito budhaiḥ ||83|



śuddhā yasya (hi)kāmeṣu matirbhavati nityaśaḥ |

sa nirmuktamatirbhikṣurmuktaḥ saṃsārabandhanāt ||84||



dhyānādhyayanakarmaṇyaḥ kausīdyaṃ yasya dūrataḥ |

hitakārī ca sattvānām āraṇyo bhikṣurucyate ||85||



praśnottaramatiryasya pratibhāvan jitendriyaḥ |

sa dharmaḥ kathito jñeyo viparītastṛṇaiḥ samaḥ ||86||



buddhaśāsane kīdṛg bhikṣuḥ śastaḥ?

kāyamānasabhīryasya sarvadā naiva khidyate |

sarvakṛtyakaro jñeyo yaḥ saṅghāya ca tatparaḥ ||87||



na parārtha na lobhārtha yaśo'rtha kurute na tu |

saṅghakārye matiryasya sa muktaḥ sarvabandhanaiḥ ||88||



na svargārtha matiryasya lābhārtha yaśase na vā |

nirvāṇārtha kriyā sarvā sa bhikṣuḥ srota ucyate ||89||



pāpebhyo nityavirataḥ satkṛtyeṣu rataḥ sadā |

na pāpamitrasaṃsargī bhikṣuḥ syād buddhaśāsane ||90||



maitryā bhāvitacittasya dakṣasya ṛjucetasaḥ |

śikṣāpadeṣu raktasya nirvāṇaṃ nātidūrataḥ ||91||



jarāmaraṇaśīlasya saṃsāravimukhasya ca |

dhyāne'pi na pramattasya nirvāṇaṃ nātidūrataḥ ||92||



anityatāvidhijñasya śūnyatāvatkriyāvataḥ |

dhyānotkarṣavidhijñasya nirvāṇaṃ nātidūrataḥ ||93||



dhīro'yamagracoro'yaṃ yo'yaṃ bhikṣurasaṃvṛtaḥ |

antaḥpurīvarasrāvī bahiścīvarasaṃvṛtaḥ ||94||



dharmavinayād rikto bhikṣurduḥkhabhāgī bhavedeva

yathā yatnamayo rāśiḥ sarvo'sāraśca durbalaḥ |

evaṃ sañcarati rikto vitatho bhikṣuvādikaḥ ||95||



sa nārakeyo duḥśīlaḥ saṅgharatnabahiṣkṛtaḥ |

kāyasya bhedānnarakaṃ nīyate cittavañcitaḥ ||96||



vañcito dharmavinayād yāti tat svena karmaṇā |

malinastamasā baddho duḥkhabhāgī bhaviṣyati ||97||



aprāvṛtaḥ śubhadhaman nagnaḥ sādhujugupsitaḥ |

nayate narakaṃ ghoraṃ yathā dharmabahiṣkṛtaḥ ||98||



aśobhanasya nicayo duḥkhadvāramanāvṛtam |

saṃsārabandhanaṃ tīvraṃ dauḥśīlyamiti kathyate ||99||



asaṃvareṇa yo dagdhaḥ sa dagdho vahninā bhṛśam |

tasya saṃvarakṣīṇasya vinipāto dhruvaṃ sthitaḥ ||100||



kukartṛbhikṣurapi narakaṃ yāti



manasā saṃvarasthena svācāraiḥ saṃvarāyate |

samūḍhacaryāmāruhya narakāyopakalpate ||101||



aśubhaṃ vardhate tasya divārātrau ca sarvataḥ |

yasya śīlamayaṃ ratnaṃ dauḥśīlyena nivāritam ||102||



dharmaśūnyasya riktasya tamasā saṃvṛtasya ca |

vidyate'saṃvarastasya yo na śaucāya kalpate ||103||



asaṃvaramayaḥ pāśo malinaḥ sādhuvarjitaḥ |

ākarṣati sa duḥśīlān pāpiṣṭhān śīlavarjitān ||104||



asaṃvaraiśca dauḥśīlyaiḥ pāpaiśca saha saṅgatiḥ |

dūtakā narakasyaite kāmānāmapi sevakāḥ ||105||



asaṃvṛtaprasūtasya capalasya viśeṣataḥ |

pāpakarmābhiyuktasya narakaṃ nātidūrataḥ ||106||



kimete nāvagacchanti karmaṇāṃ sadṛśaṃ phalam |

akṣipātāya mūḍhāya durmatau (ye) vimohitāḥ ||107||



ahanyahani vardhante pāpanadyo durāsadāḥ |

duḥkhormimālāścapalāḥ pāpiṣṭhajanahāriṇaḥ ||108||



na teṣāṃ sukaraṃ janma na teṣāṃ sukaraṃ manaḥ |

aśīlāḥ puruṣā ye vā śukladharmavivarjitāḥ ||109||



dharmo'tyuccaḥ śubho mārgaḥ

atyuccaśca śubho mārgaḥ sa 'dharma' iti kathyate |

taṃ prāpyamanujaḥ śīghraṃ prayāti padamacyutam ||110||



tato'pavādāḥ sādhyante śaktimantaḥ sukhāstu ye |

saṃvarasya sadā dāsāsteṣāṃ duḥkhaṃ na vidyate |

dauḥśīlyaparamo hyeṣa malinīkurute nṛṇām ||111||



ye śaikṣyapadavibhraṣṭā bhāgino narakasya te |

evaṃ jñātvā naraḥ sarva saṃvaraṃ pratipadyate ||112||



śubhadharmī bhikṣurnirvāṇaṃ nāticiraṃ prāpnoti

bhavārṇasya sarvasya setubhūto hi saṃvaraḥ |

śuddhājīvaviśuddhasya śāntavaktrasya karmaṇaḥ ||113||



dhyāyino vipramuktasya nirvāṇaṃ nātidūrataḥ |

dhūrdharasyāpramattasya śmaśānavanasevinaḥ ||114||



śāyino bhūtale nityaṃ nirvāṇaṃ nātidūrataḥ |

pāṃśuśayyāvalambāṃsapātamekaṃ sajarjaram ||115||



santoṣaḥ phalamūlaiśca sa sukhī buddhasambhavaḥ |

vipramuktasya kāmebhyaḥ santoṣo hītarasya ca ||116||



savimuktakacittasya nirvāṇaṃ nātidūrataḥ |

kuhakāmalamuktasya rajo vā tasya tāyinaḥ ||117||



ākāśasamacittasya nirvāṇaṃ nātidūrataḥ |

bahubaddhapadairyuktā vijñeyā (bhava)cārikā ||118||



nāśikā brahmacaryasya nirvāṇagatiduḥkhikā |

sevyate yā janairnityaṃ prākṛtaiḥ śīlavarjitaiḥ ||119||



ajastraṃ parivarjyā sā dhyāyibhistattvadarśibhiḥ |

daurbalyamūlamekā sā manaskārapraṇāśikā ||120||



nāśinī brahmacaryasya narakasya pradarśikā |

bhraṃśikā svargamārgasya duḥkhasāgaraśoṣikā ||121||



dūtikā pretalokasya tiryagyoninipātikā |

nāmnā saṅgaṇikā sevā saṃsāre bandhamātṛkā ||122||



dhyānādhyayanaśaktaiva varjyā nityaṃ hi bhikṣubhiḥ |

dhyānādhyayananirmukto nimittābhirataḥ sadā ||123||



paradharmo bhayāvahaḥ

vivarjitaḥ śubhairdharmairapāpagamanāya saḥ |

svadharma yaḥ parityajya paradharmeṣu rajyate ||124||



dharmadvayaparibhraṣṭo vinipātāya kalpate |

svagṛhaṃ yaḥ parityajya paraveśyāni tiṣṭhati ||125||



sadā'yaṃ lāghavaṃ yāti nidhanaṃ cāśu gacchati |

tathā yo vimatirbhūto vidvanmānī janecchayā ||126||



svadharmaviratiṃ kṛtvā paradharmeṣu vartate |

adharme cāśayastasya paraliṅgopajīvinaḥ |||127||



tṛṇavidyābhilipto'yaṃ pretaḥ pāpeṣu pacyate |

yaśo'ntaṃ padamāsthāya pāpakarmaṇi vartate ||128||



nāsau bhikṣurihocyate

śaśvat sa patito dṛṣṭaḥ śāsanāntāt pravartate |

nispṛhaḥ kāmacaryāsu nirāmodaḥ pravarjitaḥ ||

ārabdhavīryaḥ santuṣṭo dhyāyī bhikṣurihocyate ||129||



na ca kāmeṣu saṃsakto nityāhāravihāravān |

kāṣāyasaṃvṛtaḥ kṣauro nāsau bhikṣurihocyate ||130||



nimittabodhako ( yastu) nakṣatragaticintakaḥ |

rājasevāpramattaśca na sa bhikṣurihocyate ||131||



vaidyakarmāṇi kurvaśca śruti saṅgrathanaṃ tathā |

saṅkīrṇā dinacaryā ca kurvan bhikṣuḥ praṇaśyati ||132||



dhyānādhyayanavidveṣī rataḥ saṅgaṇikāsu ca |

lobhasatkāralābhaṃ ca kurvan bhikṣuḥ praṇaśyati ||133||



suvarṇadhātusaṃsakto bahumitraratiśca yaḥ |

anyalābhābhilāṣito bhikṣuḥ patati śāsanāt ||134||



tapasaḥ saṅganirmukto na pāpagaṇasevakaḥ |

saktūdakena santuṣṭaḥ sa bhikṣurniṣṭhuraḥ smṛtaḥ ||135||



kaḥ śuddho bhikṣuḥ?

āgatān viṣayān sarvān tyajati jvalanopamān |

viśuddhadoṣo maṇivacchuddho bhikṣurihocyate ||136||



antarbahirviśuddhātmā jñānādibhiralaṅkṛtaḥ |

śraddhayā śīlavastreṇa kriyāvān bhikṣurucyate ||137||



lobhadharmavyatīto yaḥ sthito merurivācalaḥ |

sarvalokapriyaḥ śāntaḥ pārago bhikṣurucyate ||138||



trirātrivāsī kutrāpi kuśāsanavidhārakaḥ |

girigahvarasevī ca vimukto bhikṣurucyate ||139||



pāpabhīrurasaṃsparśī saṃvṛtaḥ ca susaṃvṛtaḥ |

jñānasevī sthiraḥ śānta ekākī bhikṣurucyate ||140||



acalaḥ priyavādī ca pāpamitravivarjitaḥ |

aśaktaḥ sarvakṛtyeṣu mukto bhikṣurihocyate ||141||



rājasevā kukaṣāyoktisevā

rājasevā vigarhyāsti bhikṣoścāraṇyavāsinaḥ |

kukaṣāyoktisevā'sau mṛtyutaskarajīvikā ||142||



na hi rājasevako bhikṣuryaḥ sevyo devatairapi |

na hiṃsāsavasaṃsṛṣṭo mahate'śucisevakaḥ ||143||



bhikṣoḥ rājasevā na śobhate

nirmalasya nirāmasya nispṛhasya ca dehinaḥ |

saṃsārabhayabhītasya rājasevā na śobhate ||144||



vanāraṇyaśmaśāneṣu palvalo giribhūmiṣu |

prāntabhūmiṣu grāmasya sthitaḥ bhikṣuḥ praśobhate ||145||



vanāraṇyaśmaśāneṣu bhikṣurna rājasevayā |

dhyānādhyayananirmuktaḥ kavalāhārabhojitā |

na bhikṣuriti vijñeyaḥ piśācasamamānasaḥ ||146||



dhyānāddhi vimalaṃ saukhyaṃ pravadanti manīṣiṇaḥ |

na tatsukhātsukhaṃ cānyadasti loke kathañcana ||147||



taduttamadhyānasukhaṃ muktvā yaḥ puruṣādhamaḥ |

raseṣu ramate bālastena mūḍho vihanyate ||148||



viṣayairbhrāmitasyāsya nityaṃ tadgatacetasaḥ |

vardhante'kuśalā dharmāḥ paralokāpakarṣakāḥ ||149||



ātmajño bhikṣurnirvāṇamadhigacchati

ātmano yānahīnaśca gurupṛcchanakastathā |

bhikṣurudyuktavīryaśca nirvāṇamadhigacchati ||150||



śrutaṃ yāvad bhavatyeva tāvadeva prabhāṣate |

ātmajño mānahīnaśca bhikṣurbhavati tattvavid ||151||



mānāpamānahīno yo mārgāmārgavicakṣaṇaḥ |

svaparārthavidhijño yaḥ sa tuṣṭo bhikṣurucyate ||152||



māninaḥ kutaḥ śāntiḥ?

māninaḥ krūramanasaścapalasyālpamedhasaḥ |

lābhasatkārayātasya kutaḥ śāntirbhaviṣyati? ||153||



prasannācārayuktasya jñānagocarasevinaḥ |

saṃsāradoṣabhītasya pravrajyā saphalā matā ||154||



svabhāvaparabhāveṣu yasya buddhirnamuñcati |

na karmaṇyavipāke ca mārgāmārge tathaiva ca ||155||



nivāsopahato bhikṣuḥ sukhaṃ na vindati

sadācāraviyuktasya sukhaduḥkhābhayasya ca |

nivāsopahato bhikṣurbālavad dṛśyate paraiḥ ||156||



tṛṇavallaghutāṃ yāti svārthācca parihīyate |

nivāsopahato bhikṣuḥ parihīṇavane sthitaḥ ||157||



dhyānādhyayanakṛtyeṣu mano naiva pravartate |

nivāsopahato bhikṣurjanasañcayatatparaḥ ||158||



sañcayavyagramanasā jīvitaṃ parihīyate |

kṣiṇoti retasaṃ svasya jīvitaṃ naiva gacchati ||159||



kaḥ durgatiṃ yāti ?

na ca vindati yat kṛtvā sukhamanyatra bhujyate |

nivāsopahato bhikṣurjanasañcayatatparaḥ |

pāpāni yāti nityaṃ sa tena gacchati durgatim ||160||



śrāmaṇyadharmasya mahattvam

anabhipretamanaso nirāśasya ca dehinaḥ |

sarvasaṅgavimuktasya śrāmaṇyaṃ saphalaṃ matam ||161||



girigahvaravṛkṣeṣu nityaṃ dhyānavihāriṇaḥ |

prasīdati śubhaṃ jñānaṃ dauḥśīlyaparivarjitam ||162||



keṣāṃ saphalaṃ jīvanam?

sarvasaṅgavinirmukto viṣayairna ca vañcitaḥ |

(sa) bhikṣu niṣphalo jñeyaḥ śuṣkendhanamivānalaḥ ||163||



nirvāṇābhiratasya bhikṣoḥ praśaṃsā

nirvāṇābhirato yo hi bhītasya vibhavārṇavāt |

bhikṣurbhavati śuddhātmā na nivāsena karhicit ||164||



tṛṣṇā eva anarthakarī

lobhamoheṣu ye śaktāste śaktā tṛṣṇayā sadā |

tṛṣṇābandhanabaddhānāṃ nāyaṃ loko na cāparaḥ ||165||



dharmajño durgati na labhate

asaṃśaktā matiryasya mithyākarmasu sarvadā |

apakṣapātī dharmajño na sa gacchati durgatim ||166||



kaḥ munirucyate?

doṣapaṅkemano yasya na limpati kathañcana |

ekārāmavihārīyo nirāśo munirucyate ||167||



nirmukto vimalācāro nivṛttamalakalmaṣaḥ |

mukto yo viṣayaiḥ sarvairāraṇyo munirucyate ||168||



lokadharmairna nirvedaṃ samāyāti kathañcana |

sukhaduḥkhasamaprajño nirmalo munirucyate ||169||



santoṣaḥ paramo(dharmo) nityaṃ kāmavivarjitaḥ |

nirāmayaḥ kṛcchrajīvī śucirmunirihocyate ||170||



nayenna tena saṃśleṣaṃ yatra yatrānugacchati |

ekacārī dṛḍhamatiḥ kriyāvān munirucyate ||171||



śubhāśubhānāṃ sarveṣāṃ karmaṇāṃ phalatattvavit |

śubhāśubhaparityāgī loke'sau munirucyate ||172||



udyukto doṣanāśāya nityakāmagatiḥ smṛtaḥ |

udayavyayatattvajño buddhimān munirucyate ||173||



deśakālavidāṃ śreṣṭho'dvayavādī jitendriyaḥ |

saṃsārabhayabhīto'yaṃ praśānto munirucyate ||174||



kaḥ bhikṣuḥ nirvāṇamadhigacchati?

ekārāmagato bhikṣuḥ saṃkṣiptendriyapañcakaḥ |

dehalakṣaṇatattvajño nirvāṇamadhigacchati ||175||



vīryavān ( satyavāk) bhikṣurnityaṃ doṣavivarjitaḥ |

udyānamiva krīḍāyā nirvāṇamadhigacchati ||176||



kalyāṇadharmī bhava

dagdhe kleśe vayaṃ dagdhā vanaṃ dagdhaṃ yathāgninā |

kalyāṇadharme saṃraktā na raktā kāmabhojane ||177||



māyayā janāḥ vañcakāḥ bhavanti

nityaṃ prāptyutsukā ye (hi) nityaṃ svajanasaṃratāḥ |

māyayā vañcakā (ye tu ) mūḍhāste dharmavartmani ||178||



śubhakarmaṇi manaḥ kāryaḥ

ramaṇīyānyaraṇyāni tatraiva ramate manaḥ |

ramante vītarāgāste na tu kāmagaveṣiṇaḥ ||179||



sa kathābhirato yastu rato viṣayatṛṣṇayoḥ |

na yāsyati puraṃ śāntaṃ yo ca mṛtyuṃ na vindati ||180||



advayavādī bhava

yo'tyantaśāntamanasā nityaṃ dhyānaparāyaṇaḥ |

ādimadhyāntakalyāṇo nityamadvayagocaraḥ ||181||



||iti bhikṣuvargastriṃśaḥ ||



karuṇā-dāna-śīlāni-kṣāntirvīryamathāpi ca |

dhyānaṃ prajñā'tha nirvāṇo mano bhikṣuśca te daśa ||



||iti tṛtīyam udānam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project