Digital Sanskrit Buddhist Canon

29 mārgavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २९. मार्गवर्गः
(29) mārgavargaḥ



āryacatuṣṭayopāsakaḥ pāraṃ gacchati



satyāni catvāri śivāni tāni,

subhāvitānyeva samīkṣya vidvān|

sucintako jāti-jarā-bhayebhyaḥ,

pramucyaye pāramupaiti śāntaḥ ||1||



kāmeṣu saktaḥ bhavabhogabaddhaḥ bhavati

acintako yastu vibhūtabuddhiḥ

kāmeṣu sakto bhavabhogabaddhaḥ |

sa bandhanaiḥ kāmamayairnibaddho,

na mucyate jāti-jarā-bhayebhyaḥ ||2||



bhavārṇave sukhadraṣṭā ante narakaṃ yāti

vicintya yo duḥkhamidaṃ viśālaṃ,

na khedamāyāti bhavārṇavebhyaḥ |

sa kāmavāṇairnihato hi mūḍhaḥ,

kaṣṭāmavasthāṃ narake'pi yāti ||3||



ābhyantaraṃ kṣemasukhaṃ ca hitvā,

kiṃ kāmabhogābhiratā hi bālāḥ |

naite bijānanti bhayaṃ ca tīvra-

mabhyeti mṛtyurjvalanaprakāśaḥ ||4||



tattvamārgapradarśakaiḥ kimuktam?

anityaduḥkhaśūnyo'yamātmā kārakavarjitaḥ |

saṃsāraḥ kathito buddhaiḥ tattvamārgapradarśakaiḥ ||5||



tena sarvamidaṃ tattvajñānaṃ jñeyaṃ samāsataḥ |

jñānajñeyavinirmuktaṃ tṛtīyaṃ nopalabhyate ||6||



kaḥ tattvavidhijñaḥ?

antapāravidhijño yaḥ ṣoḍaśākāratattvavit |

ūrdhvagatividhijño hi kṣāntitattvavicakṣaṇaḥ ||7||



tattvavideva dharmatāmanuviśati

agralokaikadharmajñaḥ samanantaratattvavit |

sa dharmatāmanuviśed yathā (ca) na vikampate ||8||



dvayopāyavinirmukto naṣṭān nāśayate muhuḥ |

naṣṭapāpagatirvīraḥ strotāpanno nirucyate ||9||



srotāṃsya kuśalā dharmā jīryante pāpagāminaḥ |

mokṣāgninā pratapyante srotāpanno bhavatyataḥ ||10||



prasrabdhijaṃ mahodarkamuktaṃ saṃsāramokṣakam |

tṛṣṇākṣayasukhaṃ dṛṣṭaṃ satyataḥ sukhakārakam ||11||



kaḥ sadaiva sukhī bhavati?

nāvabadhnāti yaṃ tṛṣṇā na vitarkairvihasyate |

samprāptabhavapārastu sukhī bhavati sarvadā ||12||



ārya mārgacatuṣṭayam anyonyaphalasambhūtam

anyonyaphalasambhūta sarvataḥ sampravartate |

tadeva kāraṇaṃ jñeyamāryamārgacatuṣṭayam ||13||



āryasatyeṣu viditaḥ puruṣo vidyate dhruvam |

viṣayeṣu hi saṃghuṣṭaṃ jagad bhramati cakravat ||14||



kaḥ śreṣṭho mārgaḥ?

sa mārgo deśakaḥ śreṣṭho yo mārgo bhāṣitaḥ śivaḥ |

yena mārgeṇa prācīnā (dhruvaṃ) yātā manīṣiṇaḥ ||15||



triśaraṇagata eva sukhaṃ jīvati

sujīvitaṃ bhavet tasya yasya buddhau sthitaṃ manaḥ |

nahi buddhivinirmuktaṃ jīvitaṃ jīvitaṃ bhavet ||16||



sujīvitaṃ bhavet tasya yasya dharme sthitaṃ manaḥ |

nahi dharmavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet ||17||



sujīvitaṃ bhavet tasya yasya saṅghe sthitaṃ manaḥ |

nahi saṅghavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet ||18||



keṣāṃ sujīvitaṃ jīvanam?

sujīvitaṃ bhavet tasya yasya satye sthitaṃ manaḥ |

nahi satyavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet ||19||



sujīvitaṃ bhavet tasya yasya mārge sthitaṃ manaḥ |

nahi mārgavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet ||20||



nirvāṇagamane yasya nityaṃ buddhiravasthitā |

sa doṣādeva nirmukto na devaḥ krīḍati svayam ||21||



kīdṛśī krīḍā sukhodbhāvikā?

yā bhavavyāpinī krīḍā nityamekāgracetasaḥ |

sā sukhodbhāvikā krīḍā na krīḍā rāgakārikā ||22||



kena mārgeṇa śivaṃ sthānaṃ milati?

sukhādīniha satyāni yathā dāntena vindati |

tadā kṣemaṃ śivaṃ sthānaṃ prāpnoti puruṣottamaḥ ||23||



||iti mārgavarga ekonatriṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project