Digital Sanskrit Buddhist Canon

28 nirvāṇavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २८. निर्वाणवर्गः
(28) nirvāṇavargaḥ



kleśakṣaya eva nirvāṇamārgaḥ

kleśakṣayāt paraṃ saukhyaṃ kathayanti manīṣiṇaḥ |

eṣa nirvāṇago mārgaḥ kathitastattvadarśakaiḥ ||1||



tatpadaṃ śāśvataṃ juṣṭaṃ kathayanti tathāgatāḥ |

yatra janma na mṛtyurna vidyate duḥkhasambhavaḥ ||2||



vibhūtasyāpramattasya śāntasya vanacāriṇaḥ |

alolupasya vīrasya nirvāṇasya vibhūtayaḥ ||3||



viṣayeṣvapramatto nirvāṇaṃ nāticiraṃ prāpnoti

mitrāmitraprahīṇasya bhavarāgavivarjinaḥ |

viṣayeṣvapramattasya nirvāṇaṃ nātidūrataḥ ||4||



śubhakarttṛ nirvāṇaṃ prāpnoti



śubhakāryeṣu saktasya maitrīkāruṇyabhāvinaḥ |

saṃsārabhayabhītasya nirvāṇaṃ nātidūrataḥ ||5||



kausīdyavirahitaḥ tvaritaṃ nirvāṇaṃ yāti

kleśakṣayavidhijñasya nairātmyasyāpi tasya ca |

kausīdyāccaiva muktasya nirvāṇaṃ nātidūrataḥ ||6||



vaśyendriyasya śāntasya nirvāṇaṃ samīpataram

catuḥsatyavidhijñasya tridoṣavadhasevinaḥ |

vaśyendriyasya śāntasya nirvāṇaṃ nātidūrataḥ ||7||



sukhaduḥkhapāśairmukto muniḥ pāraga ucyate

sukhaduḥkhamayaiḥ pāśairyasya ceto na hanyate |

sa doṣabhayanirmuktaḥ pārago munirucyate ||8||



śubhānveṣī nirvāṇamadhigacchati

puruṣo'pāyabhīruśca pramādabalavarjakaḥ |

śubhakārī śubhānveṣī nirvāṇamadhigacchati ||9||



||iti nirvāṇavargo'ṣṭāviṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project