Digital Sanskrit Buddhist Canon

27 prajñāvargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २७. प्रज्ञावर्गः
(27) prajñāvargaḥ



prajñā māteva hitakāriṇī

dharmānusāriṇī prajñā vīryeṇa parivṛṃhitā |

samādhibalasaṃyuktā māteva hitakāriṇī ||1||



prajñā gatipañcakāt trāyate

sā hi santrāyate sarvān puruṣān gatipañcakāt |

na mātā na pitā tatra gacchantamanugacchati ||2||



prajñāśikharamāruhya śīlakandaraśobhanam |

bhavadoṣamidaṃ sarva paśyati (jñāna) bhūṣaṇaḥ ||3||



samādhinā bhavārṇavaṃ tarati

indriyāṇīndriyārthebhyo yadā vindanti tatpadam |

tadā samādhinā jñāna bhavasāgaramuttaret ||4||



dāna-śīla-tapo-dhyānai-rjñānamevāgramucyate |

apavargād yadā jñānaṃ jñānaśīle sukhāvahe ||5||



prajñā aṣṭamo mārgastathāgatenopadiṣṭaḥ

cakṣuṣāṃ ca parā dṛṣṭā prajñoktā (yā)sunirmalā |

mārgāṇāṃ cāṣṭamo mārgaḥ śivaḥ proktastathāgataiḥ ||6||



prajñābalaṃ sarvottamam

caturṇā caiva satyānāmagre dve tu prakīrtite |

bālānāṃ ca sadā dṛṣṭaṃ prajñābalamihottamam ||7||



janmapadvatirjñānaśastreṇa chettavyā

jñānaśastreṇa tikṣṇena latā chedyā durāsadā |

hantavyā doṣanivahāśchettavyā janmapaddhatiḥ ||8||



na jñānātparo bandhuḥ

amṛtānāṃ paraṃ jñānaṃ śreyasāṃ nidhiruttamam |

na jñānācca paraṃ bandhurna jñānāddhanamuttamam ||9||



jñānaśīlayutā prajñā sevitavyā

jñānaśīlayutāvṛddhā vītarāgā gataspṛhāḥ |

sevitavyāḥ sadā santastattvamārganidarśakāḥ ||10||



kleśādīn prajñāśastreṇa vidārayet

prajñāvajreṇa tīkṣṇena mahodayavasena ca |

mahāyogarathārūḍhaḥ kleśādīn pravidārayet ||11||



||iti prajñāvargaḥ saptaviṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project