Digital Sanskrit Buddhist Canon

26 dhyānavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २६. ध्यानवर्गः
(26) dhyānavargaḥ

svasthaḥ kaḥ?

asaṃsaktamaternityaṃ nityaṃ dhyānavihāriṇaḥ |

viśuddhamanaso nityamekāgrabhiratasya ca ||1||



yasyaikāgrakaraṃ cittaṃ tasya doṣā na bādhakāḥ |

sa doṣabhayanirmuktaḥ svastha ityabhidhīyate ||2||



ekāgrābhiratañceto vivekamanudhāvati |

sarvatarkavinirmuktaḥ svastha ityabhidhīyate ||3||



cittasyaikāgratāṃ varṇayati

yasya cittaṃ dhruvaṃ śāntaṃ nirvāṇābhirataṃ sadā |

na tasyendriyajā doṣā bhavasya śubhahetavaḥ ||4||



yacca dhyānakṛtaṃ saukhyaṃ yacca (cittaṃ) samādhijam |

cittaṃ tatsarvamekāgramate bhavati dehinaḥ ||5||



yatiḥ alaukikaṃ sukhaṃ bhuṅkte

ekārāmasya yatino yat sukhaṃ jāyate hṛdi |

yat saukhyamativijñeyaṃ na saukhyaṃ laukikaṃ matam ||6||



kīdṛśaṃ cittaṃ śāntiṃ samadhigacchati?

ekāgrābhirataṃ cittaṃ viśuddhākṛtameva ca |

doṣajālavinirmuktaṃ śāntiṃ samadhigacchati ||7||



jñānāmbhasā tṛṣṇāgniṃ hanti

ekāntamanasā nityaṃ saṃkṣiptendriyapañcakaiḥ |

tṛṣṇāgninātivṛddhaṃ ca hanti jñānāmbhasā budhaḥ ||8||



tasya tṛṣṇāvimuktasya viśuddhasya sukhaiṣiṇaḥ |

akṣayaṃ cāvyayaṃ caiva padaṃ hi sthitamagrataḥ ||9||



nirvāṇapuragāmi vartma

vitarkakuṭilaṃ ceto yatra yatropapadyate |

ekālambanayuktena dhārya tena samādhinā |

tasmādetat paraṃ vartma nirvāṇapuragāmikam ||10||



manonigrahaphalam

etadagraṃ manaḥ kṣutvā hanyādarisamūhakam |

mano hīdaṃ vinirgṛhya (sa) vetti dhyānajairdṛḍhaiḥ ||11||



nirupamaṃ dhyānajaṃ sukham

(tatra sthitāḥ narāḥ śreṣṭhāḥ śraddhāvanto manīṣiṇaḥ) |

prayānti paramaṃ sthānamaśokaṃ hatakilviṣam ||12||



nirviṣaskasya tuṣṭasya nirāgasyāpi dhīmataḥ

yat sukhaṃ dhyānajaṃ bhāti kutastasyopamā parā ||13||



dhyānaiḥ paramaṃ padaṃ prāpyate

etatsāraṃ sudhīrāṇāṃ yogināṃ pāragāminām |

yadevedaṃ manaḥ śrutvā prayānti padamacyutam ||14||



||iti dhyānavargaḥ ṣaḍviṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project