Digital Sanskrit Buddhist Canon

25 vīryavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २५. वीर्यवर्गः
(25) vīryavargaḥ

deśakriyāyuktāni kāryāṇi siddhayanti

deśakālopapannasya kriyātithyocitasya ca |

nyāyenārabhyamāṇasya vīryasya sakalaṃ phalam ||1||



nyāyadeśakriyāhīnā adharmeṇa vivarjitāḥ |

sīdanti kāryanikarā vīryeṇa parivarjitāḥ ||2||



ārabdhavīryā mokṣaṃ prāpnuvanti

dhyānenārabdhavīryeṇa mokṣaṃ gacchanti paṇḍitāḥ |

bhavakṣipta ivākāro devaloke prayānti ca ||3||



yānyārabdhāni kāryāṇi vīryavad balinā nṛṇā |

tāni tāni prasiddhāni vipulāni bhavanti ca ||4||



ye'rthā lokottare siddhā ye ca lokeṣu sammatāḥ |

te vīryeṇa prasādhyante vīryahīnā na jātu vai ||5||



mandavīrya cirotsāhaṃ saddharmeṇa vivarjitam |

naro viśati lokaṃ (ca) śaśāṅkamiva kalmaṣam ||6||



vīryavattā paramāṃ gatiṃ pradadāti

āryāṣṭāṅgena mārgeṇa na jñānaparipālitaḥ |

vīryavattāmahotsāho prayāti paramāṃ gatim ||7||



bodhiḥ vīryeṇāvāpyate

vīryaṇāvāpyate bodhiḥ svavīryeṇa tathā mahī |

arhattvaṃ vīryavadbhiśca tasmānnāgnisamā gatiḥ ||8||



uttamasthānaprāptyartha vīryārambhe matiḥ kāryā

tasmād devān guṇān matvā vīryavān niyatendriyaḥ |

vīryārambhe matiṃ kuryārnnāsti vīryasamarthanam ||9||



vīryārthī smṛtimān yaśca naro jñānaparāyaṇaḥ |

prayātyanuttamaṃ sthānaṃ jarāmaraṇavarjitam ||10||



||iti vīryavargaḥ pañcaviṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project