Digital Sanskrit Buddhist Canon

24 kṣāntivargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २४. क्षान्तिवर्गः
(24) kṣāntivargaḥ



kṣamābhūṣaṇenaiva bhūṣito bhavati pumān

kṣāntyā vibhūṣitaḥ jīva bhūṣito netarairdhanaiḥ |

dhanaṃ vinā samāyāti kṣāntiṃ naiva kathañcana ||1||



kṣamāvān puruṣaḥ sarvapriyo bhavati dehinām |

pūjyate daivatairnityaṃ tasmāt kṣāntiḥ parantapa ! ||2||



kṣamāvān puruṣaḥ sarvatra pūjyate

kṣamāvān puruṣaḥ sarvaiḥ krodhadoṣairvivarjitaḥ |

yaśasā pūjyate nityamiha loke paratra ca ||3||



kṣāntidhanaṃ sarvottamam

kṣāntirdhanaṃ dhanaṃ śīlaprajñāvardhanameva ca |

dhanānyanyāni śastāni na hitasya kathañcana ||4||



sadbhiḥ kṣamāvāneva pūjyate

pūjyate satataṃ sadbhiryaśasā caiva pūjyate |

kṣamāvān puruṣaḥ sarvastamāt kṣāntiparo bhavet ||5||



krodhaviṣasya kṣamaiva bheṣajam

kṣāntiḥ krodhaviṣasyāsya bheṣajaṃ paramaṃ matam |

kṣāntyā'vināśitaḥ krodho'narthāyopajāyate ||6||



jñānaśīlābhibhūtānāṃ bāliśānāṃ viśeṣataḥ |

pratīpakārya kurute kṣāntirmārganidarśikā ||7||



kṣamāvanta eva loke dhaninaḥ

sa dharmadhanahīnānāṃ bhramatāṃ gatipañcake |

yeṣāṃ kṣāntimayaṃ dravyaṃ te loke dhaninaḥ smṛtāḥ ||8||



tamonicayakāntāre dṛḍhakrodhena dustare |

kṣāntyā yathā smṛtāḥ sadbhistaranti khula mānavāḥ ||9||



saddharmapāṭhanaṣṭānāṃ deśikā kṣāntiruttamā |

apāyabhayabhītānāṃ na bhayaṃ kṣāntirucyate ||10||



nṛṇāṃ kṣāntiḥ sukhāvahā

sukhāvahā sadā nṛṇāṃ duḥkhasya ca vighātikā |

kṣemasamprāpikā nityaṃ viśvāsaguṇakārikā ||11||



śubhāsti nāyikā dhanyā hyaśubhebhyo vivarjitā |

mokṣasaṃdeśikā puṃsāṃ saṃsārabhayanāśikā ||12||



kṣāntiḥ narakāgnivināśikā svargasopānabhūtā ca

svargasopānabhūtā sā narakāgnivināśikā |

trāyate pretalokātsā tiryagyonau tathaiva ca ||13||



kṣāntiḥ sanmārgāmṛtadīpikā

sā guṇaudhaiḥ sadā pūrṇā śivā bhavati dehinām |

sā praśaste sukhe prāpte kṣāntiḥ kāryā prayatnataḥ |

sarvalokasya māteva sanmārgāmṛtadīpikā ||14||



||iti kṣāntivargaścaturviṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project