Digital Sanskrit Buddhist Canon

23 śīlavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २३. शीलवर्गः
23) śīlavargaḥ



śīlaṃ sūrya iva śobhate

dhanānāmuttamaṃ śīlaṃ sūryo jyotiṣmatāmiva |

vihāya gacchati dhanaṃ śīlaṃ sthitamivāgrataḥ ||1||



śīlena tridaśān yāti dhyānagocarameva vā |

nāsti śīlasamaṃ jyotirasmiṃlloke paratra ca ||2||



alpena hetunā svarga prāpnoti svargakāmikaḥ |

tasmād duścaritaṃ hitvā nityaṃ sucarito bhavet ||3||



cetanābhāvitaṃ dānaṃ śīlaṃ ca parirakṣitam |

nīyate devasandattaṃ pañcakāmaguṇānvitam ||4||



surakṣitena śīlenaiva sukhaṃ prāptuṃ śakyate

na mātā na pitā nārthā dayitā nāpi bāndhavāḥ |

na sukhā (ste) tathā dṛṣṭā yathā śīlaṃ surakṣitam ||5||



śīlavān puruṣo sukhamavāpnute

śīlaṃ trāṇamihāmutra śīlaṃ gatirihottamam |

śīlavān puruṣo nityaṃ sukhāt sukhamavāpnute ||6||



dānaśīlasamācārā ye narā śubhacāriṇaḥ |

te yānti devasadanaṃ racitāḥ svena karmaṇā ||7||



nidhānamavyayaṃ śīlaṃ śīlasaukhyamatarkitam |

śīlādhikā hi puruṣā nityaṃ sukhavihāriṇaḥ ||8||



śīlaṃ rakṣatu medhāvī yathā yānaṃ sukhatrayam |

praśaṃsāvṛttalābhaṃ ca pretya svarge ca modate ||9||



śīlavān nirvāṇaṃ prāpnoti

śīlavān yo hi puruṣaḥ śīlamevāti sevate |

sasukho nirvṛttiṃ yāti yatra mṛtyurna vidyate ||10||



anādimati saṃsāre tṛṣṇāmohādibhirvṛte |

jyotirbhūta sadāśīlaṃ tasmācchīlamanāvilam ||11||



śīlaṃ dhanamasaṃhārya rājacaurodakādibhiḥ |

tasmācchīlaṃ sadā sevyaṃ dauḥśīlyaṃ ca vigarhitam ||12||



śīlābhiratapuruṣaḥ nirvāṇaṃ hyantike sthitam |

śīlavān puruṣo dhanyaḥ śīlavāṃścāpi sevyate ||13||



ravivad bhrājate śīlaṃ dauḥśīlyaṃ caiva garhitam |

nirmalaṃ vītakāntāraṃ nirjvaraṃ vītakāṅkṣi ca ||14||



śīlapraśastasambuddhairnirvāṇapuragāmikam |

āyuryāti dhruvaṃ dhīmān nityaṃ śīlenaṃ vṛṃhitam ||15||



śīlarahitāḥ paśubhiḥ samāḥ

na bibhenmṛtyukāle ca śīlena parirakṣitaḥ |

śīlamādyantakalyāṇaṃ sarvasaukhyapravartakam |

śīlavān puruṣo dhanyo dauḥśīlyābhirataḥ paśuḥ ||16||



tīraṃ naiva samāyānti puruṣāḥ śīlavarjitāḥ |

kāryākārya na vindanti tasmācchīlaṃ samācaret ||17||



śīlavastreṇa ye channāste channāḥ puruṣā matāḥ |

śīlena varjitā ye tu nagnāste paśubhiḥ samāḥ ||18||



śīlavān puruṣaḥ svarga gacchati

śīlavān puruṣaḥ svagamudyānamiva gacchati |

bandhuvanmanyate tatra śīlavān (su) pramāgataḥ ||19||



śuciśīlasamācārāḥ śubhadharmasamanvitāḥ |

devalokopagāsteṣu janāḥ sukṛtakāriṇaḥ ||20||



śīlena paribṛṃhitā guṇā vardhante

yo na prārthayate kāmān śīlavān puruṣaḥ sadā |

guṇāstasya pravardhante śīlena paribṛṃhitāḥ ||21||



śīlaṃ svargasya sopānam

mahārghamuttamaṃ śīlamasmiṃlloke paratra ca |

tasmāt prahāya traiguṇyaṃ śīlameva sadā caret ||22||



devebhyo rocate taddhi trāṇaṃ śīlaṃ śubhānvitam |

bhāvitaṃ paramaṃ dhanyaṃ paralokopagāmikam ||23||



śīlavān yadi jānīyāt phalaṃ śīlasya yādṛśam ||24||



śastraṃ sutīkṣṇamādāya vāṇaṃ chindyādihātmanaḥ |

astropamasya nindyasya abhisaukhyasamanvitam ||25||



śīlasya phalaṃ sugatena pradarśitam

phalaṃ śīlasya vimalaṃ sugatena pradarśitam |

ādau śastaṃ tathā madhye nidhane śastameva tat ||26||



phalaṃ śīlasya vipulaṃ sukhāt sukhamuttamam |

śīlacaryā paraṃ saukhyaṃ dhanacaryā na tādṛśī ||27||



narā dhanena hīyante śīlena na kathañcana |

śocate puruṣastena pṛthak vā tadvirājate ||28||



śubhaṃ tasmānmunivaraiḥ praśastaṃ sārvagāmikam |

udyānamiva gacchanti puruṣāḥ śubhacāriṇaḥ |

devalokasamaṃ teṣāṃ saukhyānāmākaraṃ (param) ||29||



svargagamanārtha śīlaṃ samācaret

suśīlitasya śīlasya bhakṣitasyāpyanekaśaḥ |

phalaṃ vipacyate svargastasmācchīlaṃ samācaret ||30||



śīlaṃ svargasya sopānamākaraṃ sukhanirvṛte |

śīlavarjī hi puruṣo na kvacit sukhamedhate ||31||



śīlavān asaṃkhyāni saukhyāni labhate

śīlāmbhasā prasannena viprakīrṇena sarvadā |

snātvā gacchanti puruṣā devaloke ca nirvṛte |

yaddivyamālyābharaṇairdivyaiḥ saukhyaiḥ samanvitāḥ ||32||



ramate devabhavane tat sarva śubhahetukam |

asaṃkhyāni ca saukhyāni vardhamānāni sarvadā ||33||



labhate puruṣaḥ sarva yaḥ śīlamanuvartate |

śubhacārī sadā satyaḥ pūjyate so'parājitaḥ ||34||



anekasaukhyadāyakaṃ śīlamācaraṇīyam

śubhena śobhate martyaḥ pūjyate rājabhiḥ sadā |

śubhena śobhate martyastasmācchīlaṃ samācaret ||35||



anekasaukhyajanakaṃ sarvamāśvāsakārakam |

śīlaṃ sucaritaṃ kārya duṣkṛtaṃ ca vivarjayet ||36||



ye dānaśīlakarttāraḥ svargatadgatamānasāḥ |

teṣāṃ sakalmaṣaṃ śīlaṃ viṣamiśraṃ yathaudanam ||37||



nānāvidhasya śīlasya rakṣitasyāpyanekaśaḥ |

śubhakāryavipākāya deveṣu paripacyate ||38||



śīlāmbhasā prasanneṣu saṅkīrṇeṣu ca sarvadā |

snātvā gacchanti manujā devāṃścātyantikaṃ sukham ||39||



dānaśīlāḥ sadā dāntāḥ sarvabhūtahite ratāḥ |

jñānayuktā maitracitā gatāste devasammitim ||40||



hatadoṣāḥ kriyāvantaḥ śīlaratnena bhūṣitāḥ |

sarvasattvadayāvantaḥ suralokeṣu te budhāḥ ||41||



viśuddhakāñcanaprakhyā nirdhmātamalakalmaṣāḥ |

samyak karma susaṃlagnā devalokeṣu te budhāḥ ||42||



sarvasattvadayāvantaḥ sarvasattvahitaiṣiṇaḥ |

sarvapāpaviraktā ye teṣāṃ vāsaḥ surālaye ||43||



ahanyahani ye śīlaṃ rakṣanti suparīkṣakāḥ |

ahanyahani teṣāṃ hi sukhaṃ bhavati naikaśaḥ ||44||



śīlavājinamārūḍhā devabhavanaṃ prayānti

śīlavājinamārūḍhāḥ puruṣāstattvacintakāḥ |

prayānti devabhavanaṃ krīḍāyuktamanekaśaḥ ||45||



yā krīḍā devabhavane yacca saukhyamanuttamam |

tat samagrasya śīlasya phalamuktaṃ tathāgataiḥ ||46||



devasukhaṃ śīlajameva

yaddivyamālyābharaṇā divyāmbaravibhūṣitāḥ |

krīḍanti vibudhāḥ sarve tatsarva śubhahetukam ||47||



padmotpalavane ramye vanopavanabhūṣite |

svarge ramanti ye devāstat sarva śubhajaṃ phalam ||48||



yadākāśa ivātasthurdivyaratnavibhūṣitāḥ |

virājante'malā devāstacchīlasya mahat phalam ||49||



yatkānaneṣu ramyeṣu citreṣu puṣpiteṣu ca |

ramanti giripṛṣṭheṣu surāstacchīlajaṃ phalam ||50||



svagṛhaṃ hi yathā martyāḥ praviśanti gatavyathāḥ |

tathā śīlasamācārāḥ prayānti tridivaṃ narāḥ ||51||



etat sujīvitaṃ śreṣṭhaṃ yacchīlaparirakṣaṇam |

maraṇānāṃ paraṃ mṛtyuḥ yacchīlaparivarjanam ||52||



śīlamanupamaṃ kāryam

etān guṇān sadā matvā priyatvamapi cātmanaḥ |

śīlaṃ surakṣitaṃ kārya dauḥśīlyaṃ ca vivarjayet ||53||



śīlacārī sadā dāntaḥ kṣamāvāṃśca sudarśanaḥ |

sopānamiva cārūḍhaṃ prayātyānandasannidhim ||54||



śīlena plavabhūtena saṃsārottaraṇam

phalaṃ śīlasya tu sukhaṃ devalokeṣu pacyate |

śīlena plavabhūtena saṃsārāduttaranti ca ||55||



śīlāmbhasā viśuddhā ye svāyattā dhīracetasaḥ |

jāmbūnadamayaiḥ puṣpaiste'trārcanti divaukasaḥ ||56||



ye navādātamanaso nityaṃ śīlena bhūṣitāḥ |

te yānti devasadanaṃ yatra saukhyamanantakam ||57||



saukhyāt saukhyataraṃ yānti narāḥ sukṛtakāriṇaḥ |

krīḍanti devasadane śīlena paribṛṃhitāḥ ||58||



śīlasopānamārūḍhāḥ sugatiṃ prayānti

śīlasopānamāruhya jñānena paribṛṃhitāḥ |

narāḥ prayānti sugatiṃ jñānena ca parāyaṇā ||59||



suprasannena manasāśīlaṃ yadabhirakṣitam |

tasya śīlasya śītasva sukhametadupasthitam ||60||



śīlasya pariṇāmo sukhadāyakaḥ

surakṣitasya śīlasya bhāvitasyāpyanekaśaḥ |

pariṇāme sukhībhūtvā nirvāṇaṃ cādhigacchati ||61||



śīlaṃ rakṣatyupāyena śīlaṃ nayati saṅgatim |

tasmācchīlaṃ sadā rakṣyaṃ pariṇāmo'sya śītalaḥ ||62||



mṛtyukāle samutpanne śīlavānakutobhayaḥ |

na me durgatinā trāṇaṃ śīlaṃ hi trāṇamuttamam ||63||



kutsitaśīlasya kutsitaḥ pariṇāmaḥ

kācābhrapaṭalaṃ yasya śīlaṃ bhavati kutsitam |

sa kutsitena śīlena kutsito jāyate naraḥ ||64||



śīlavirahitaḥ mūḍho bhavati svargamapi na yāti

śīlamūlena labdhvedaṃ sukhaṃ svargeṣu dehibhiḥ |

tṛṣṇākṣayo na bhavati sa paścāt paritapyate ||65||



tasmācchīlavatā nityaṃ śīlameva viśiṣyate |

niḥśīlaḥ puruṣo mūḍho na svargamadhirohati ||66||



pañcakāmopamaṃ divyaṃ yadidaṃ bhujyate sukham |

tacchīlasya viśuddhasya prāpyate hi phalaṃ mahat ||67||



yattejaḥ kāñcanasyāsya meruparvataśālinaḥ |

tacchīlatejasastejaḥ kalāṃ nārhati ṣoḍaśīm ||68||



dīpyamānaiḥ sadā śīlaiḥ nirdhātukanakatviṣā |

saṃyuktāstridivaṃ yānti paṇḍitā svena karmaṇā ||69||



trividhaśīlasya trividhaṃ phalam

hīnamadhyaviśiṣṭasya śīlasya trividhasya vai |

phalaṃ hi trividhaṃ dṛṣṭaṃ hīnamadhyottamaṃ tathā ||70||



pramādarahitaṃ śīlamapramādopabṛṃhitam |

nityaṃ tat sukhadaṃ dṛṣṭaṃ dharmateyaṃ vyavasthitā ||71||



śīlaprabhayā sūryasahastrasyādi parābhavaḥ

śīlodbhavā yā vimalā prabhā bhavati dehinām |

na sā sūryasahastrasya saṃyuktasya bhaviṣyati ||72||



śīlaṃ saptavidhaṃ ramyaṃ yo rakṣati narottamaḥ |

sa kāmaṃ bhuñjati phalaṃ sugatena ca deśitam ||73||



śīlacaryā vinā svarga na yānti

śīlacaryā samāśritya samyagdarśanatatparaḥ |

martyalokād divaṃ yānti na kaṣṭaṃ tapacāriṇaḥ ||74||



yacchīlaṃ śīlasaṃsparśa pariṇāme'pi śītalam |

niṣevate sadāmūḍhaḥ sa paścāt paritapyate ||75||



saptavidhena śīlena devasānnidhyaṃ prāpyate

śīlaṃ saptavidhaṃ dhanyamavisaṃvādakaṃ padam |

śīlena rakṣitaḥ puruṣo devānāmantikaṃ gataḥ ||76||



śīlena śobhanaṃ phalaṃ milati

yathā pakṣairdṛḍhaiḥ pakṣī svedacchatraṃ nihanti (vai) |

tathā naro dṛḍhaḥ śīlairdevalokāya kalpyate ||77||



śrutimātraṃ ca (tacchīlaṃ) ramyād ramyataraṃ ca tat |

labhate puruṣaḥ kartā phalaṃ śīlasya śobhanam ||78||



dāna-śīla-taporatnaṃ hṛdayaiśca samāśritam |

devatā vā manuṣyo vā labhate paramaṃ padam ||79||



antarbahiśca niḥsārāḥ puruṣā dharmavarjitāḥ |

saṃsārāt phalakāṅkṣibhyaḥ saddharmo na (ca) rocate ||80||



antarbahiśca ye sārāste narā vastuto dṛḍhāḥ |

ye dharmacāriṇaḥ śāntāḥ parasattvahitaiṣiṇaḥ ||81||



anuttaraḥ śīlavatāṃ sugandhaḥ

na ketakī campaka-puṣpagandhā,

tamālake nāgarucaśca gandhaḥ |

prayānti gandhā hiṃ yathā sureṇa,

anuttaraḥ śīlavatāṃ sugandhaḥ ||82||



dauḥśīlyaṃ sadā varjyam

tasmācchīlaṃ sadā kārya dānajñānatapodhanaiḥ |

dauḥśīlyaṃ ca sadā varjyaviṣaśastrānalopanam ||83||



śīlena eva sukhamavāpnute

evaṃ surakṣitaṃ śīlaṃ narān nayati saṅgatim |

na hi śīlādṛte kaścit padaṃ sukhamavāpnute ||84||



devaguṇasadṛśaṃ śīlaṃ sadā''caret

tasmād devaguṇaṃ matvā śīlameva sadā''caret |

na śīlasadṛśaṃ kiñcidanyat trāṇamihāsti vai ||85||



||iti śīlavargastrayoviṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project