Digital Sanskrit Buddhist Canon

22 dānavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २२. दानवर्गः
(22)dānavargaḥ



śuddhāśuddhadānaparibhāṣā



guṇadvādaśasaṃyuktaṃ malairdvādaśabhirvinā |

dānaṃ bhavati śuddhaṃ tad viparītaṃ sakalmaṣam ||1||



dānarahitā eva puruṣādhamāḥ

devānāmatha (vā) nṛṇāṃ dhanasya balamuttamam |

dānena rahitā pāde patanti puruṣādhamāḥ ||2||



lobhamātsaryamalināḥ putradāravaśānugāḥ |

manujā nidhanaṃ yānti kevalāhārakāṃkṣiṇaḥ ||3||



lobhagranthivimokṣāya yāñcāvṛkṣakṣayāya ca |

tamonicayanāśāya pradānamiha dīyate ||4||



dātā paralokaṃ gacchati

aghatāṃ carate dānaṃ dātāpi tadanantaram |

mārgasandarśavad dānaṃ paralokaṃ samṛcchati ||5||



dānāmbhasi narāḥ snātvā śīlormiparibhāvite |

jñānavistīrṇa(vimalaṃ) pāraṃ duḥkhasya yānti vai ||6||



doṣanāśakāḥ trayo dīpāḥ

puruṣeṇa trayo dīpāḥ prajvālyā hitamicchatā |

dānaṃ śīlaṃ tathā jñānamete doṣavināśakāḥ ||7||



tṛṣṇāvivarṇā durgandhivitarkormijhaṣākule |

duḥkhārṇave plutā hyete jñānaśīleṣu rakṣitāḥ ||8||



kleśasya bheṣajaṃ dānaṃ, śīlaṃ, jñānam

kleśavyādhinihantārastrayo vai bheṣajāḥ smṛtāḥ |

dānaṃ śīlaṃ tathā jñānamete nityaṃ sukhāvahāḥ ||9||



pramādaviṣamaṃ (cittaṃ) saṃkalpakuṭilaṃ laghu |

vadhyate bandhanairetaistribhirjñānādibhirnṛṇām ||10||



doṣāgnibhiḥ (sadā) pluṣṭo yairidaṃ dahyate tadā |

dānādijñānayogena hatvā gacchati nirvṛtim ||11||



na dāna-jñāna śīleṣu yeṣāṃ sammiśritā matiḥ |

te nityaduḥkhitāḥ sattvāḥ sukhaṃ teṣāṃ na vidyate ||12||



dātāro mātsaryamalavarjitā bhavanti

adānavrīḍitasukhāścittadoṣeṇa vañcitāḥ |

bhavanti vibudhāḥ hitvā tasmād dānaparo bhavet ||13||



dānotkarṣakramairyuktāḥ mātsaryamalavarjitāḥ |

bhavanti hṛṣṭamanaso devāḥ krīḍāparāyaṇāḥ ||14||



kṣutpipāsāmayo vahnirya pradhānaṃ pradhāvati |

mātsarya vai phalaṃ sarva taduktaṃ tattvabuddhibhiḥ ||15||



dānapraśaṃsā

yo dadāti sukhaṃ tasya nīyate jāyate sukham |

sukhaṃ bhavati dānāddhi tasmād dānaṃ praśasyate ||16||



lokālokakaraṃ dānaṃ gacchantamanugacchati |

gataṃ ca mantradānena yujyate bhadravatsalaiḥ ||17||



avisaṃvādakaṃ sthānametaduktaṃ tathāgataiḥ |

avisaṃvādakatvācca nityaṃ dānaparo bhavet ||18||



dānī bhavārṇavaṃ tarati

mātsaryāriṃ vinirjitya kṛtvā cittaṃ śubhānvitam |

ye prayacchanti dānāni te taranti bhavārṇavam ||19||



kṣayaistu trividhairdānaṃ triṣukāraṃ tridhā'rjitam |

tasya kṣatānvitasyaivaṃ phalaṃ dṛṣṭaṃ tricakṣuṣā ||20||



kaḥ mārgaḥ sukhāvahaḥ?

dānamādau sadā deyaṃ śīlaṃ labhyaṃ prayatnataḥ |

tṛṣṇā jñānena hantavyā mārga eṣa sukhāvahaḥ ||21||



anityā pāpikā tṛṣṇā lokasyāhitakārikā |

na śakyaṃ tadvinā śreyaḥ prāptuṃ padamanuttamam ||22||



adānasya pariṇāmaḥ

adāne na manaḥ kārya nityaṃ dānarato bhavet |

adānāt kṣutpipāsābhyāṃ dahyate pretabhūmiṣu ||23||



dānena śīlarakṣā sadā kāryā

rājā bhavati dānena cakravartī sudhārmikaḥ |

dānabhūmiṃ samāśritya śīlaṃ rakṣanti paṇḍitāḥ ||24||



śīlavānapi kālajño'jñānād (vai) parimucyate |

duḥkhanairyāṇiko mārgaḥ śasto'yaṃ munipuṃgavaiḥ ||25||



taṃ viditvā mahāvīro nityaṃ dānarato bhavet |

adā(nā)dapi deveṣu devā hi na sukhā matāḥ ||26||



dānī yatra kutrāpi vasan sukhī bhavati

ājanmavipine martyā bhavanti sukhabhāginaḥ |

dānasya tatphalaṃ sarvacetanābhāvitasya hi ||27||



tiryakṣvapi samutpannā bhavanti sukhabhāginaḥ |

tatsarva dānajaṃ saukhyaṃ kathayanti manīṣiṇaḥ ||28||



yat pretāḥ pretabhavane bhavatyākārabhojinaḥ |

svayaṃ kṛtasya dānasya phalaṃ bhavati tādṛśam ||29||



dānavirahitasya durdaśā bhavati

(na)dadyāt kṣutpipāse ca dahyante yena dehinaḥ |

sarvadā na tapastābhyāṃ phalaṃ bhavati śītalam ||30||



pramādī mṛtyusamaye dāhaṃ prāpnoti

pūrva pramādacārī yo na dānādiṣu vartate |

sa paścānmṛtyusamaye dahyate svena cetasā ||31||



dānasya phalam

priyo bhavati dānena cetasāmapi tuṣyati |

paścād bhavati sa śrīmān dānasya phalamīdṛśam ||32||



yatra dānādi cittasyāstyupabhogāya sarvadā |

tatra nirdhanataiṣā vā dayayā parirakṣitam ||33||



yad bhujyate sadā cittaṃ gurubhyaścāpi dīyate |

yad vanaṃ śobhanaṃ dṛṣṭaṃ viparītaṃ yathā tṛṇam ||34||



durbalānāṃ sadārtānāṃ sattvānāṃ cakṣuranvitam |

dānaṃ niḥkalpasaṃyantramasmiṃlloke paratra ca ||35||



manuṣyabhūmau dānasya phalam

manuṣyabhūmau dānāni dattvā yānti śubhāṃ gatim |

na devā dānapatayaḥ phalabhūmirasau matā ||36||



karmamāhātmyam

karmabhūmirmanuṣyāṇāṃ phalabhūmiḥ surālayaḥ |

karmāyattaṃ phalaṃ sarva na phalaṃ syādahetukam ||37||



ko mṛtaiḥ samaḥ?

dhyānādhyayananirmukto dānaśīlavivarjitaḥ |

suvarṇakaṃkaṇairyukto jīvannapi mṛtaiḥ samaḥ ||38||



sa jīvati hi loke'smin yo dharmamanuvartate |

dharmamūḍhaḥ sadā mūḍho jīvannapi mṛtaiḥ samaḥ ||39||



ajñānī tu bāliśa eva

manuṣyacarmaṇā channastiryag bhavati bāliśaḥ |

yasya jñānapradīpena hṛdayaṃ nāvabhāsitam ||40||



bhavatyetāvatā puruṣaḥ yaḥ śīlamanuvartate |

śīlabhraṣṭaḥ pumān sarvaścābhistutyo'parākramaḥ ||41||



dānahīnaḥ pretavigrahavān

dānahīnaḥ pramādī (ca) pāpacārī calendriyaḥ |

nāsau martya iti jñeyaḥ preto vigrahavānayam ||42||



jñānena hīno mṛta eva

jñānaśīlavinirmukto dānaratnavivarjitaḥ |

jīvamāno'pi puruṣo mṛta ityabhidhīyate ||43||



ko devaḥ?

dānaśīlatapodhyānād vīryasmṛtisamādhimān |

puruṣaḥ puruṣaireje devairapi sa vandyate ||44||



guṇavāṃstu naro vandyaḥ nirguṇaḥ paśubhiḥ samaḥ |

guṇāguṇavidhijño yaḥ sa deva iti kathyate ||45||



keṣāṃ saphalaṃ jīvanam?

sujīvitaṃ bhavettasya yasya tyāge sthitaṃ manaḥ |

nahi tyāgavinirmuktaṃ jīvitaṃ jīvanaṃ matam ||46||



dānaṃ nityaṃ sukhāvaham

pañcagatyupapannānāṃ sattvānāṃ svena karmaṇā |

mātṛvat pitṛvad dṛṣṭaṃ dānaṃ nityaṃ sukhāvaham ||47||



dānaratā bhavasaṅkaṭānmucyante

etāṃ bhūmimavasthāpya sattvo dānarato bhavet |

dānaśīlaratā nityaṃ mucyante bhavasaṅkaṭāt ||48||



||iti dānavargo dvāviṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project