Digital Sanskrit Buddhist Canon

21 karuṇāvargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २१. करुणावर्गः
atha tṛtīyam udānam

(karuṇā-dāna-śīlāni kṣāntirvīryamathāpi ca |

dhyānaṃ prajñā'tha nirvāṇo mano bhikṣuśca te daśa || )



(21) karuṇāvargaḥ

karuṇā māteva hitakāriṇī bhavati

kṛpā sarveṣu bhūteṣu māteva hitakāriṇī |

yāṃ samāśritya puruṣāḥ prayānti sukhamuttamam ||1||



dayānveṣīha puruṣaḥ sarvasattvahite rataḥ |

pūjanīyaḥ satāṃ yāti pretya svarge ca modate ||2||



dayāvantaḥ sadāvarta sarvabhūtahite ratam |

tamevaṃ puruṣaṃ nityaṃ praṇamanti divaukasaḥ ||3||



karuṇānvito devalokaṃ gacchati

prayāti devalokaṃ ca śīlavān karuṇānvitaḥ |

kṛpānvitaḥ sa puruṣo candramā iva śobhate ||4||



sukhārthinā karuṇā sevitavyā

āśrayanti ca bhūtāni gataśokā gatavyathā |

tasmād dayāprayatnena sevitavyā sukhārthinā ||5||



kāruṇyena yaśavṛddhirbhavati

yasya vāk kāyacitte (ca) kāruṇyena vibhūṣite |

tasya mitramayā lokā bhavanti yaśasā vṛtāḥ ||6||



kāruṇyārdrasya viduṣo nirvāṇaṃ yāti

kāruṇyārdrasya viduṣo nityaṃ mṛdvindriyasya ca |

samyagdṛṣṭiprayatnasya nirvāṇaṃ nāti dūrataḥ ||7||



kāruṇyavibhūṣitā manuṣyalokaṃ devavad bhūṣayanti

manuṣyaloke te devā ye kāruṇyena vibhūṣitāḥ |

kāruṇyena daridrā ye te daridrāḥ satāṃ matāḥ ||8||



mṛdvāśayā martyāḥ sādhavaḥ

mṛdvāśayā hi ye martyāḥ sādhuvat kāñcanopamāḥ |

kāruṇyamakṣayaṃ yeṣāṃ sadā manasi vartate ||9||



ke dharmaparāyaṇā bhavanti?

te ca sattvāḥ sadodyuktā nityaṃ dharmaparāyaṇāḥ |

yeṣāṃ kāruṇyadīpena hṛdayaṃ samprakāśitam ||10||



na rātrau na divā teṣāṃ dharmo hi vinivartate |

yeṣāṃ sarvāsvavasthāsu karuṇābhirataṃ matam ||11||



kāruṇyaṃ śītalaṃ cittam

kāruṇyaśītalaṃ cittaṃ sarvasattvahite ratam |

bhuktvā saukhyaṃ nirupamaṃ paścād gacchati nirvṛtim ||12||



kāruṇyamavināśi dhanam

kāruṇyaṃ munibhiḥ śastaṃ kāruṇyaṃ nirmalaṃ saraḥ |

kāruṇyaṃ doṣanirghāti kāruṇyaṃ dhanamavyayam ||13||



guṇānāṃ bhūṣaṇaṃ cāgraṃ sarvadoṣavighātakam |

kāruṇyārdrā hi paramaṃ prayānti dhanamacyutam ||14||



kāruṇyaṃ (vai) dhanaṃ yasmānmādhuryapayasā yutam |

na dāhaḥ krodhajastasya hṛdaye sampravartate ||15||



kāruṇyanāvamāruhya janā bhavasāgaraṃ taranti

kāruṇyanāvamāruhya prītirdhairyaparāyaṇaḥ |

tridoṣormimahāvege bhrāmyate bhavasāgare ||16||



karuṇāyāḥ paribhāṣā

guṇānāmadvayaṃ śreṣṭhaṃ vinā cittena bhūṣaṇam |

sādhūnāṃ dayitaṃ nityaṃ kāruṇyamiti kathyate ||17||



mārdavaṃ yasya hṛdaye vilīnamiva kāñcanam |

sa jano hi tu kalpānte duḥkhādāśu vimucyate ||18||



dayāloḥ śreyāṃsi rohanti

yasya pātrīkṛtaṃ cittaṃ mārdaveṇa samantataḥ |

śreyāṃsi tasya rohanti kedāra iva śālayaḥ ||19||



cetogṛhe nidhānaṃ tadavyayaṃ (sarva) dehinaḥ |

nirvāsayati dāridrayaṃ nṛṇāmadhyāśayaṃ mahat ||20||



tīkṣṇendriyasyāśāntasya nidhyānasya vicāriṇaḥ |

viṣayeṣu pramattasya duḥkhaṃ naiva pradhāvati ||21||



maitreṇa cetasā nityamanukampā-dayā parāḥ |

te hetuphalatattvajñā duḥkhapāśād vinirgatāḥ ||22||



na saṅkalpe mano yeṣāṃ ramate doṣavarjitam |

te doṣabhayanirmuktāḥ padaṃ gacchantyanuttaram ||23||



kṣāntikriyāsamāyukte mitravānakutobhayaḥ |

priyo bhavati loke'smin paścād deveṣu modate ||24||



dayāratnaṃ sadā sevyam

mātṛvat pitṛvaccaiva sarvalokasya te janāḥ |

dayāratnaṃ sadā yeṣāṃ manasi sthitamuttamam ||25||



kṛpaiva sukhasya mūlamasti

sukhasya ca paraṃ mūlaṃ kṛpaiva parikīrtitā |

(hṛdi ) yasya kṛpā nāsti sa duḥkhī parikīrtyate ||26||



maitrī eva sukhāvahā

ekasatyottaraṃ brahma ekasyānuttaraṃ śivam |

ekavidyā paraṃ mātā maitrī caikā sukhāvahā ||27||



ahiṃsakā eva dhanyāḥ

ahiṃsakāḥ sadā dhanyāḥ saddṛṣṭiḥ paramā śubhā |

etad ṛju sadā satyaṃ pāpānāṃ cāpi varjanam ||28||



karuṇāyā māhātmyam

karttavyaḥ puruṣaistasmāt kṛpāsaṃvegamānasaiḥ |

dāna-śīla-kṣamā-maitrī-jñānābhyāsaśca nirmalaḥ ||29||



||iti karuṇāvarga ekaviṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project