Digital Sanskrit Buddhist Canon

20 kausīdyavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २०. कौसीद्यवर्गः
(20) kausīdyavargaḥ



kausīdyena jñānahāniḥ

kausīdyamatimāyā ca dambhaḥ pāruṣyameva ca |

niyātabhūmayo dṛṣṭā jñānasya ca vivarjanam ||1||



saṃśleṣaścāpyasādhūnāṃ sādhūnāṃ varjanaṃ tathā |

nāśasya hetavaḥ śaktā mithyādarśanameva ca ||2||



adeśakālasaṃraṃbho vācyāvācyamajānataḥ |

anarthabhūmayo hyetā visrambhaścāpi tanmayaḥ ||3||



anarthabhūmayaḥ

yena tena ca samprītiḥ yatra tatra ca bhojanam |

lāghavaṃ janayatyante'praśaṃsā cātmanastathā ||4||



dhairyanāśaḥ smṛtibhraṃśo virodhaḥ pārthivena ca |

akrāntamṛtyavo hyete krūratā manasi sthitā ||5||



akarmāphalatattvajño dharmādharmavahiṣkṛtaḥ |

puruṣaḥ sādhunirmuktaḥ prapātagamanāśayaḥ ||6||



kausīdyamatinidrā ca rasanā gṛhyate tathā |

puṃdveṣayonayaḥ proktāḥ pāruṣyavacanaṃ tathā ||7||



lobho'pamānasya kāraṇam

atilobho'pamānaśca atimānaśca cāpalam |

dharmavarjyā kāmasevā mohasya paridīpikāḥ ||8||



doṣāṇāṃ mūlaṃ kausīdyam

trayāṇāmiha doṣāṇāṃ kausīdyaṃ mūlamucyate |

vīryārambheṇa duṣyante doṣā manasi sambhavāḥ ||9||



vīryārambheṇa hi phalaṃ hyavaśyamupabhujyate |

nyāyenārabdhatattvasya karmaṇo dṛśyate phalam ||10||



karmaṇastrividhasyāsya phalaṃ trividhamucyate |

trirāśiniyataṃ tacca triśūlaṃ tribhavānugam ||11||



kausīdyasevino durgatiḥ

pāpasevī pracaṇḍo yaḥ kausīdyamapi sevate |

dharmavidveṣakaḥ krūro'nutpathānupadhāvati ||12||



yasya tasya ca santuṣṭo yasya tasya prakupyati |

yatra tatra ca saṃsakto sa mūḍha iti kathyate ||13||



kausīdyaṃ (yat) svamanasaḥ pramādaviṣamūrcchitam |

prapātaṃ taṃ ca saṃrabdhamavisaṃvādakaṃ param ||14||



vīryārambhe mahāpāpakausīdyamalavarjitāḥ |

vimukterupabhoktāraste janāḥ sukhabhāginaḥ ||15||



kausīdyaṃ sarvadharmāṇāmajarāmarakārakam |

tena doṣeṇa mahatā narā duḥkhasya bhāginaḥ ||16||



sahāyaśca sukhāveśī tasmāt tat parivarjayet |

tena viddho hi puruṣaḥ svadhistutyaḥ samantataḥ ||17||



kusīdasyālpabhāgasya mohāpahṛtacetasaḥ |

kutsitaḥ svajanaiḥ sarvairna gatirvidyate śivā ||18||



kausīdyarataḥ pāpībhavati

kausīdyapāpasaṃsargīstyānamiddhaṃ tathaiva ca |

mokṣadvāravighātāya bhavantyete mahābhayāḥ ||19||



duḥkhasyaitāni harmyāṇi

āhrīkyamanapatrāpyamauddhatyaṃ pāpamitratā |

duḥkhasyaitāni harmyāṇi tebhyo rakṣennu paṇḍitaḥ ||20||



kausīdyenābhibhūtā ye nirārambhā gatitviṣaḥ |

socchvāsamaraṇaṃ teṣāṃ jīvitaṃ cāpi niṣphalam ||21||



jīvamānā na jīvanti kausīdyopahatā narāḥ |

mṛtyoratyadhikaṃ hyetat kausīdyamiti manyate ||22||



ārabdhavīryā eva bhavasāgaraṃ taranti

kausīdyapaṅkamagnā ye magnāste duḥkhasaṃstare |

ārabdhavīryā ye puṃsaste tīrṇā bhavasāgarāt ||23||



kausīdyānmandavīryo yaḥ sadā pāparataśca yaḥ |

sa jīvamāno'pi mṛto mṛtastu narakāya saḥ ||24||



mānavānāṃ nirdhanatve kausīdyaṃ kāraṇam

nirdhanāḥ paśubhistulyāste narā duḥkhabhāginaḥ |

parapiṇḍāśino dīnāḥ kausīdyaṃ tatra kāraṇam ||25||



prāyaśastu kusīdānāṃ paradāropajīvinām |

ratābhilāṣo'tyadhiko maithune ca sadā ratiḥ ||26||



te tattvakārikā riktāḥ kevalāhāratatparāḥ |

mṛtyukāle samutpanne dahyante svena cetasā ||27||



śītoṣṇaṃ ca sahantyete kṣutpipāse tathaiva ca |

gātrāntā ca kriyā kāryā yātrā dharmāya sarvadā ||28||



ataḥ kausīdye na matiḥ kāryā

na kausīdye matiṃ kuryāt kuśīle śīlakāmukaḥ |

saṃsāre sīdati nityaṃ na ca duḥkhāt pramucyate ||29||



kudīdānvitaḥ lokavañcito bhavati

paribhūya satāṃ madhye kusīdāllokavañcitaḥ |

vañcitaśca bhavatyante śarmaṇo vā vimucyate ||30||



dharmeṇa vimuktirbhavati

vīryavān smṛtisaṃlabdha ekāntanirataḥ sadā |

vimuktapāpakaidharmairmokṣaṃ prāpnoti yatnataḥ ||31||



kukarmeṣu matiḥ na kāryā

evaṃvidhā duḥkhaparamparā hi,

sattvaḥ kukarmeṣu (matiṃ) na kuryāt |

loke tridoṣānalasampradīpte,

kuryāt parāṃ śāntikṛpā mṛte na ||32||



||iti kausīdyavargo viṃśaḥ ||



cittañca vāk tathā karma saṃyojanantu pāpakam |

naraka-preta-tiryak-kṣut-kausīdyāni vidurdaśa ||



||iti dvitīyam udānam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project