Digital Sanskrit Buddhist Canon

18 tiryagvargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १८. तिर्यग्वर्गः
(18) tiryagvargaḥ

paradrohaṃ kadāpi na kuryāt



bhakṣaṇaṃ bhavadanyonyavadhabandhāvarodhanam |

tiryagyoniṃ samāsādya tasmād drohaṃ vivarjayet ||1||



mohopahatacittāśca śīladānavivarjitāḥ |

tiryagyonau va jāyante bālāstṛṣṇāviḍambitāḥ ||2||



gamyāgamyaṃ na vindanti bhakṣyābhakṣyaṃ tathaiva ca |

kāryākāryabahirbhūtā dharmādharmatiraskṛtāḥ ||3||



pañcendriyajarāmūḍhāstṛṣṇāpāśavaśānugāḥ |

krodherṣyāmatisaṃgrastāstiryagyonyupagā narāḥ ||4||



paryeṣṭyupahatā martyāḥ pramādopahatāḥ surāḥ |

kṣuttarṣavyasanāḥ pretāḥ kāraṇātte ca nārakāḥ ||5||



ke tiryagyoniparāyaṇāḥ?

parasparabadhātyuktāstiryagyoniparāyaṇāḥ

evaṃ bahuvidhaistaistairvyasanairākulaṃ jagat ||6||



mātsaryopahato duṣkṛta na kuryāt

na kuryāda duṣkṛtaṃ karma mātsaryopahataḥ param |

mātsaryopahatā yānti pretāstiryakṣu jantavaḥ ||7||



keṣāṃ saphalaṃ janma?

teṣāṃ hi saphalaṃ janma teṣāṃ buddhiravañcitā |

te ca pūjyāḥ sadā sadbhiryeṣāṃ dharme sadā matiḥ ||8||



jñānarathāvarūḍhairmuktirbhavati

evaṃ tridoṣākṛtakarmasāraṃ

jagad bhramatyeva durāvagādham |

karoti yastasya ca śuddhasattvo'-

vamānanāṃ jñānarathāvarūḍhaḥ ||9||



||iti tiryagvargo'ṣṭādaśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project