Digital Sanskrit Buddhist Canon

17 pretavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १७. प्रेतवर्गः
17) pretavargaḥ



adānasya kutaḥ sukham?

adāntasya kutaḥ śāntiranuptasya kutaḥ phalam?

adīpikā prabhā nāsti adānasya kutaḥ sukham ||1||



hṛcchāntirhi tathā nāsti nayanārthasya dehinaḥ |

dānena virahāt tadvat sukhaṃ pretairna labhyate ||2||



kukarmī pretalokaṃ gacchati

yaṃ pretya pretalokasya triloke ca yathā'dhamāḥ |

bhrameṇa paramodvignāstanmātsaryakṛtaṃ phalam ||3||



na dātrā labhyate kiñcit kṛtanāśo na vidyate |

svakarmaphalabhoktāraḥ prāṇinaḥ karmabhoginaḥ ||4||



tava yatkukṛtaṃ dagdhāḥ pretyalokeṣvavasthitāḥ |

kṣutpipāsāmayeneha vahninā paridīpitāḥ ||5||



kadā tu viṣayo'smākaṃ bhaviṣyati sukhodayaḥ |

paridāhāt kadā cāsmāt parimokṣo bhaviṣyati ||6||



mārgāmārgavihīno duḥkhita eva jīvati

mārgāmārgavivikto'haṃ na jñātaṃ karmaṇaḥ phalam |

kṣutpipāsāmayo vahnirajñātaḥ prakaṭodayaḥ ||7||



kleśāndhakāravadanā nirāśāstyaktajīvikāḥ |

tvaksnāyujālabaddhāḥ sma jīvāmo bata duḥkhitāḥ ||8||



na trātā sarvato'smākaṃ hanta kṛcchragatā vayam |

utpanneṣu manuṣyeṣu khaṇḍitāḥ svena karmaṇā ||9||



kasmānna carito dharmo ratnadīpeṣu sañcitaḥ |

yaḥ karoti śubhaṃ nityamaśubhaṃ na ca sarvadā ||10||



samadṛṣṭipathenaiti svargasopānamāśritaḥ |

yeṣāmarthe kṛtaṃ pāpaṃ kleśayan mānasaṃ bahu ||11||



anena te gatāḥ sarve bhavānāṃ trāsane sthitaḥ |

baddho'si bandhanaistīvrairyamadattairadhiṣṭhitaḥ ||12||



pāparajjvā''kṛṣyamāṇaḥ svakṛtaṃ bhunakti

prāpto'si tamaso ghoraṃ yamalokaṃ durāsadam |

ihopabhokṣyase karma yattvayā kukṛtaṃ kṛtam ||13||



svakṛtaṃ bhujyate bāla! pareṣāṃ naiva bhujyate |

ākṛṣyamāṇa eṣo'tra pāparajjvā sughorayā ||14||



analaḥ pretalokasya kṣutpipāsāmayo mahān

nāgniśastraviṣāṇāṃ hi nipātastādṛśaḥ kaṭuḥ ||15||



kṣutpipāsāmayāgneśca nipāto yādṛśaḥ (kaṭuḥ) |

na kṣaṇo nāpi hi lavo na muhūrto na śarvarī ||16||



duḥkhānvitā vayam

yatra saukhyaṃ bhavenmṛtyurnityaṃ duḥkhāvṛtā vayam |

duḥkhād duḥkhataraṃ prāpto duḥkhaheturniṣevitaḥ ||17||



duḥkhāt kadācinmokṣaḥ syād bhaviṣyati sukhodayaḥ |

notsave dṛśyate toyaṃ taḍāgeṣu ca śuṣyati ||18||



karmaphalasvarūpanirūpaṇam

sarito nāśamāyāsuḥ kathaṃ dhāvāmahe cayam |

te vayaṃ śuṣkasalilāḥ saśailavanakānanāḥ ||19||



paridhāvāmahe bhūmau nityaṃ salilakāṃkṣiṇaḥ |

te vayaṃ dagdhatanavaḥ kṣutpipāsāhatā narāḥ ||20||



śaraṇaṃ nādhigacchāmaḥ kaṣṭaṃ vyasanamāgatāḥ |

vajradaṃṣṭrairmahātīkṣṇaiḥ kākolūkaiśca sammataḥ ||21||



abhidruto na paśyāmi śaraṇaṃ saukhyadāyakam |

pratibimbamidaṃ tasya karmaṇaḥ samupasthitam ||22||



kṛtaṃ karma yathā'smābhistathedaṃ phalamāgatam |

karmavāyuragā baddhāḥ karmasūtreṇa pācitāḥ ||23||



karmakṣayādṛte na muktiḥ

palāyanaṃ na paśyāma ṛte karmakṣayāditi |

yasya pāpānyaniṣṭāni vahnivat tāni paśyati ||24||



kīdṛśaṃ pretabhavanam?

sa naiti pretabhavanaṃ kṣutpipāsānalāvṛtam |

muhurmuhuḥ pravardhante vedanā narakodbhavāḥ ||25||



jvālāmālākulasyaiva śailasya sadṛśā vayam |

jvalitaḥ śāmyate śailaḥ salilenaiva sarvathā ||26||



sa samudropamo vahnirammākaṃ naiva śāmyati |

kasmin kṣaṇe samudbhūtastṛṣṇāvāyusahāyavān ||27||



karmāgnirnirdahatyasmān parivāryasamantataḥ |

te vayaṃ pāpakarmāṇaḥ śukladharmavivarjitāḥ ||28||



pretalokamimaṃ prāptāḥ svargasya phalamohitāḥ |

kṣutpipāsāmayo vahnirdvitīyaścāgnisambhavaḥ ||29||



kukarmaṇaiva mudgarāśimayā janāḥ pretabhavanaṃ gacchanti

mudgarāśimayā(dārāḥ) na putrāḥ na ca bāndhavāḥ |

vañcito'smi svacittena karmaṇā parivañcitā ||30||



prāpto'smi pretabhavanaṃ mitrajñātinirākṛtaḥ |

na dārāḥ nāpi mitrāṇi na putrāḥ nāpi bāndhavāḥ ||31||



kukṛtaphalanirūpaṇam

trāyate karmapāśena nīyamānaṃ balīyasā |

nānyastrātā yathā karma trividhaṃ bhujyate mayā ||32||



dānaṃ śīlaṃ śrutaṃ cāpi trividhaṃ parikīrtitam |

mohajālavṛteneha yanmayā kukṛtaṃ kṛtam ||33||



śubhakarmaṇaiva pretalokāt muktirbhavati

karmaṇo hetubhūtasya yatkṛtaṃ phalamāgatam |

yadi mucyāmahe pāpāt pretalokād durāsadāt ||34||



aśubhāni kukarmāṇi vivarjayet

na bhūyaḥ pāpakaṃ karma kariṣyāmi kathañcana |

uṣṇānyuṣṇavipākāni mahāpīḍākarāṇi ca |

kukarmāṇyaśubhānīha tasmāttāni vivarjayet ||35||



||iti pretavargaḥ saptadaśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project