Digital Sanskrit Buddhist Canon

16 narakavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १६. नरकवर्गः
(16)narakavargaḥ



aṣṭau narakāgnayaḥ

kṛtvā duṣkṛtakarmāṇi sattvā viṣamajīvinaḥ |

yā gatiḥ pretya gacchantī tānapāyān (hi me) śṛṇu ||1||



sañjīvaṃ kāmasūtraṃ ca sampātaṃ dvau ca rauravau |

tamoparaṃ mahācitrapatanaṃ ca pratāpanam ||2||



ityete narakā aṣṭāvākhyātā duratikramāḥ |

raudrakarmābhisaṅkīrṇāḥ pratyekaṃ kṣobhadā (matāḥ) ||3||



narakāgnīnāṃ bhayānakatvam

catuḥskandhāścaturdvārā vibhaktā bhāgaśo mitāḥ |

ayaḥ prākāraparyantā ayasā pratiduḥkhitāḥ ||4||



taptāyomayasaṃ bhūmirjvalantī tejasodgatā |

anekayojanaśataṃ dahati svaciṃṣā(bhṛśam) ||5||



kandarpadamanā ghorā arciṣmanto durāsadāḥ |

romaharṣaṇarūpāste'pyāhurduḥkhā bhayānakāḥ ||6||



narake patitā bhṛśaṃ tapyante



ete patanti narake ūrdhvapādā avāṅmukhāḥ |

ṛṣīṇāmativaktāraḥ saṃyatānāṃ tapasvinām ||7||



te punastatra pacyante taptāmbhasi kṛtā iva |

krandamānā divārātrau, nagā vāteritā iva ||8||



praṇadanti mahānādaṃ tīvraduḥkhaiḥ pratāpitāḥ |

sarvā diśaśca dhāvanti nārakaiḥ puruṣairdrutāḥ ||9||



kudṛṣṭyā mohayitvārthe mohapāśāvṛto janaḥ |

prāpnoti narakaṃ ghoraṃ kāraṇodadhisaṃvṛtaḥ ||10||



kudṛṣṭyā dagdhasarvasvo manuṣyaḥ puruṣādhamaḥ |

tathā baddho'sti narake mānināṃ ghorakāraṇam ||11||



ye mithyāvaśamāpannāḥ puruṣā mandamedhasaḥ |

te sarve narakaṃ yānti cittairhi parivañcitāḥ ||12||



kukṛtaphalam

yastvayā duṣkṛtaṃ pūrva kṛtaṃ cittānuvartinā |

tasya bhuṅktaphalaṃ mūḍha vipākottama (māpsyasi) ||13||



hāryāṇi paricittāni, saṃsevyāḥ parayoṣitaḥ |

hrasvā (hi) jantavo nityaṃ svacittaparivañcitāḥ ||14||



tasya karmavipākasya vaśa eva tvamāgataḥ |

kiṃ krandasi svayaṃ kṛtvā kukarma puruṣādhama! ||15||



ye narāḥ kukṛtaṃ kṛtvā pañcatvaṃ yāntyamedhasaḥ |

yeṣāṃ tu niṣphalaṃ janma bījamuptaṃ yathoṣare ||16||



alpamādhuryasaṃyuktān kāmān kaṭuvipākinaḥ |

sevate yastvasau mūḍhaḥ sa yāti tamaso tamaḥ ||17||



kiṃ kṛtaṃ mūḍha bhavatā putradārasukhārthinā |

dahasye narake caikaḥ svakarmaphalavañcitaḥ ||18||



keṣāṃ duṣkaraṃ jīvanam?

yaḥ putradāravaśagaḥ sevate duṣkaraṃ naraḥ |

sa yāti narakatvaṃ (ca) pāpaṃ tadanubhūyate ||19||



na dārā na sutā nārtha na mitrāṇi kathañcana |

mṛtyukāle samutpanne rakṣanti samupasthitāḥ ||20||



yeṣāṃ sāṃkleśikaṃ cittaṃ tṛṣṇayā parivañcitam |

sahāyatā kutasteṣāṃ kasmāt (tvaṃ) paritapyase? ||21||



hṛto'si pūrvaviṣayaistṛṣṇayā parivañcitaḥ |

kiṃ krandasi svayaṃ kṛtvā kukṛtaṃ mūḍhacetanaḥ ||22||



na tathāgnirna śastrāṇi na viṣaṃ nārayaḥ sthitāḥ |

bādhate puruṣaṃ loke yathā duṣkṛtyamātmajam ||23||



pakṣiṇāṃ nīḍavāsavat bhavacakram

digbhāge hi yathā gatvā saṃśrayante vanaspatīn |

vihagāḥ kālamutthāya tathā prāṇisamāgamaḥ ||24||



nāśayitvā paraṃ dravyaṃ kṛtvā lokavyatikramaṃ |

kiṃ karotyaśubhaṃ karma mohena parivañcitaḥ ||25||





yena yāti parāṃ śāntiṃ yena yātyasurālayam |

tatra hetuḥ paraṃ mohastamasāmapi yat tamaḥ ||26||



kuṭumbāya kṛtaṃ pāpaṃ narake pātayati

putradāramayaiḥ pāśaiścānītā narakālayam |

yadartha kriyate pāpaṃ yuṣmābhiścittavañcitaiḥ ||27||



mitrāṇi putrāḥ (pitarau kiṃ ) bandhujana-bāndhavāḥ |

yeṣāmarthe kṛtaṃ pāpaṃ bhavadbhirmandabuddhibhiḥ ||28||



nūnamātmā na te kānto babhūva narabhūmiṣu |

yena tvayā kṛtaṃ pāpaṃ putrārthena narādhamaḥ ||29||



yena pūrvakṛtaṃ pāpaṃ paścānna paritapyate |

sa yāti narakaṃ ghoraṃ putrakāraṇavañcitaḥ ||30||



pāpakarma-phalam

kiṃ kariṣyanti putrāste kiṃ dārāḥ kiṃ ca bāndhavāḥ |

dahasyanādinarake vahniḥ karma dunotyasau ||31||



svayaṃ kṛtvā'śubhaṃ karmāsukhodayamaninditaḥ |

tapyase'pi vṛthādhānaḥ paścānmohena vañcikaḥ ||32||



rāgadveṣānugāḥ pāpaṃ mohena parivañcitāḥ |

aghaṃ prayānti te sarve putradārasukhārthinaḥ ||33||



antargatena ca punarbahiḥsthena ca vahninā |

dahyamāno(hi)duḥkhena narake pāpakarmaṇā ||34||



vaśaṃ prāptāḥ svacittasya sarva eva viḍambitāḥ |

kiṃ krandasi vṛthā nāde vahninā paritāpitaḥ ||35||



pāpānugaphalaṃ dṛṣṭam

atha pāpāni karmāṇi kṛtavānasi manyase |

durmate tatra mā kranda kiṃ vṛthā paridevase ||36||



pāpeṣu rakṣyate mūḍhaḥ kāraṇāśuci rakṣyate |

pāpānugaphalaṃ dṛṣṭaṃ hetupratyayasambhavam ||37||



kasmānna sevito dharmaḥ pāpañca nahi varjitam |

pāpād bahiśca puruṣo narakaṃ naiva paśyati ||38||



yo na vindanti mūḍhātmā phalaṃ pāpasya karttṛkam |

so'vaśyaṃ labhate doṣān kathaṃ bhokṣyasi durmate ||39||



pāpena vañcita pūrvaṃ pāpena paridahyate |

na kariṣyasi pāpāni tvaduḥkhenaiva yāsyasi ||40||



kṛtavānasi pāpāni śubhāni na kathañcana |

pāpena dahyate tasmādaśubhe na manaḥ kṛthāḥ ||41||



kiṃ duḥkhādapi duḥkham?

nāsti duḥkhādato duḥkhaṃ yaḥ pāpamanusevate |

tasmāt pāpaṃ na seveta yadi duḥkhaṃ na vāñchasi ||42||



kuṭumbijanānāṃ spaṣṭoktiḥ

tasyāntarhṛdaye bimbaṃ kintu śāntirna vidyate |

kāruṇyāspadabhūtāḥ smo nāsmākaṃ karuṇāhṛdi ||43||



yathā kṛtaṃ bhavadbhiśca pāpaṃ mohāvṛtairbahu |

tad vaḥ pradhāvate gāḍhaṃ na ca ye tatra hetavaḥ ||44||



śīlaṃ na rakṣitaṃ mūḍha pāpaṃ ca bahu sañcitam |

sambhūtasya ca pāpasya phalametadupasthitam ||45||



na vayaṃ kāraṇaṃ tatra yūyameva hi kāraṇam |

yaḥ pāpaṃ kurute karma sa hetustasya karmaṇaḥ ||46||



bhavadbhiryat kṛtaṃ pāpaṃ tṛṣṇāśāpaviḍambitaiḥ |

tad vo prapadyate ghoraṃ kimasmān paribhāṣata ||47||



nākṛtaṃ pacyate pāpaṃ na pāpaṃ syādahetukam |

yena yaddhi kṛtaṃ pāpaṃ tasya tat paripacyate ||48||



pāpī narakaṃ yāti

tad bhavantaḥ kriyāhīnā madyapānena vañcitāḥ |

patitā narake tīvre kiṃ vṛthā paritapyatha ||49||



te yūyaṃ kāmaparamāḥ ghoraṃ narakamāgatāḥ |

kāraṇeṣvapi tīvreṣu kiṃ tathā paritapyatha ||50||



yadā kṛtāni pāpāni bhavadbhiḥ kāmamohitaiḥ |

tadā kasmānna nikṛṣṭaṃ kimadya paritapyatha ||51||



hetubhūto hi narako mṛṣāvādasya deśitaḥ |

heturvai sevitaṃ pūrva niṣphalaṃ paridevatha ||52||



nārthena labhate satyaṃ na kṛcchreṇopapadyate |

tasmāt satyaṃ parityajya mṛṣāvādeṣu rajyase ||53||



pūrveṣu pāpamahitaṃ bhavatā mūḍhacetasā |

kṛtaṃ bhavadbhiḥ kukṛtaṃ (duṣkṛtyaṃ ) paripacyate ||54||



pāpakṣayād vinirmukto narakaṃ nopalabhyate |

nākrandamānāḥ puruṣāḥ vimucyante kathañcana ||55||



pāpakartṛ phalaṃ svayameva bhuṅkte

kiṃ krandatha vṛthā mūḍhā vañcitāḥ svena karmaṇā |

muñcitā vañcitā bālā vṛthā krandantyabuddhayaḥ ||56||



ahitairhitarūpaistvaṃ mitrarūpaiśca śatrubhiḥ |

vipralabdho'si bho martya! gacchannasi mahat tamaḥ ||57||



nānyaḥ śatruryathā karma duṣkṛtaṃ tava pāpakam |

karmaṇā trividhenā'tha nīyase yamasādhanam ||58||



kasmādasi tato mūḍha, vañcitaḥ putrasaṃjñakaiḥ |

na dānādiṣu buddhistaiḥ kṛtā (te) mohavañcitā ||59||



asmāṃllokātparaṃ lokaṃ śatrupṛṣṭhorago yathā |

śatrūṇāṃ prathamaḥ śatruḥ sarvapāpanidarśakaḥ ||60||



viṣāgniśastrapratima! svayaṃ hi duṣkṛtaṃ kṛtam |

tvayā kṛtāni karmāṇi tvamevamanubhokṣyase ||61||



yasya śāntaṃ sadā cittaṃ viṣayairyo na hanyate |

na hyavasthāmimāṃ yānti tathātvamanupaśyasi ||62||



narakasya dhvaniṃ śrutvā kathaṃ krandasi durmate! |

kiṃ punaryatra vahnistvāṃ dhakṣyati śuṣkakāṣṭhavat ||63||



na dagdhā vahninā ye ca dagdhāste kukṛtaiḥ svakaiḥ |

vahnistu śāmyate kvāpi duṣkṛtāgnirna śāmyati ||64||



nāgnirniryāti lokāntaṃ nāgnispṛṣṭo naro (mṛtaḥ) |

kukṛtāgnimayaṃ pāpaṃ yad dhakṣyati hi tattvataḥ ||65||



kukṛtāgnividagdhā ye te dagdhā narake narāḥ |

pāpāgnivarjitā ye tu na teṣāṃ narakodayaḥ |

yadyātmanaḥ priyo nityaṃ vibheṣi narakād yadi ||66||



vivarjaya svapāpāni tato duḥkhaṃ na yāsyasi |

yānti pāpamaye nityaṃ(narā) mohavaśānugāḥ ||67||



prāpnoṣi narakaṃ ghoraṃ kimaśrūṇi vimuñcasi ? |

duḥkhaṃ duḥkhavipākaṃ ca duḥkhāntagamanaṃ tathā ||68||



sukṛtaṃ nādimadhyāntaśobhanaṃ paripacyate |

nātra loke tvayā'pāpaṃ yatkṛtaṃ sukṛtaṃ (muhuḥ) ||69||



tasya tīvravipākasya phalamadyopabhokṣyase |

hetupratyayasādṛśyaṃ viparītaṃ na kalpyate ||70||



hetuḥ kṛto yathā pūrva tathā phalamavāpsyasi |

yathā tava tathā'nyeṣāṃ prāṇarakṣā prayatnataḥ ||71||



kasmāt prāṇātipātāste kṛtāḥ pāpānuvartinā |

prāṇatyāgena puruṣairyad dhanaṃ samupārjitam ||72||



karmodayakṛtaṃ tatte yattvayā samupārjitam |

sarveṣāṃ dayitā dārāḥ prāṇebhyo'pi garīyasaḥ ||73||



tattvayā rāgaraktena kasmādapakṛtā'vanāt |

buddhervyāmohajanakaṃ dharmāṇāṃ dūṣaṇaṃ param ||74||



dharmapānaṃ tvayā kārya karmānuparivarjitam |

jihvāviṣasamutthaṃ yat sarvāpratyayakārakam ||75||



mṛṣāvādaṃ tvayā pāpaṃ karmā'nuparivarjitam |

evaṃ pañca-vidheyeṣu yasmāt tvamanuraktavān ||76||



tasmāt saṃmukṣya mā rodi kiṃ vṛthā paridevase |

viṣayaṃ pāpakā dharmā yasmānnu parivañcitaḥ ||77||



tasmāt prāpnoṣi narakaṃ jvālāmālākulaṃ mahat |

etat tṛṣṇāgninā sarva pradīptaṃ bhuvanatrayam ||78||



dharmācaraṇe sāvahitena bhavitavyam

dṛṣṭvā nācarito dharmaḥ kimadya paritapyase |

(śrutvā) te madhuraṃ cittaṃ kāmamandirakaṃ vacaḥ ||79||



udīrite mahāpāpe tasmai tatphalamāgatam |

sa kṛtvā pāpakaṃ karma niyatā pāpavedanā ||80||



karuṇaṃ vikalaṃ dīnaṃ kimadya paritapyase |

karmakṣayeṇa narakāt mucyante pāpakāriṇaḥ ||81||



vikrośamagnā bahuśo na mucyante kathañcana |

aniṣṭaṃ pāpakaṃ karma kṛtvā rogavaśe sthitāḥ ||82||



ajñānino'śubhamācaranti

paridevati yo mūḍho vṛthā sa paridevati |

anāgataphalajño yaḥ pratyutpannaśubhe rataḥ ||83||



krośate narake nāsau yathā tvamanutapyase |

mayā kṛtāni karmāṇi phaladāni mamaiva hi ||84||



rogeṇa śatruṇā dagdhaḥ paścānnarakamāgataḥ |

pramādabhūmiraśubhā rāgadagdhasya dehinaḥ ||85||



tena pāśena baddho'haṃ gato'vasthāmimāṃ bhṛśam |

durācāraratānāṃ tu nṛṇāmasya phalaṃ kaṭu ||86||



ajñānabādhito'smīti svakṛtaṃ bhujyate mayā |

nirdayānāṃ sughorāṇāṃ pāpānāṃ vaśamāgataḥ ||87||



muktiḥ kathaṃ syāt?

muktirasmāt kathaṃ syādvai duḥkhasaṃsārasāgarāt |

duḥkhād duḥkhataraṃ karma mayedaṃ paripacyate ||88||



sukhāvāptiṃ na paśyāmi kṣemaṃ vā narakasya me |

jīvalokādahaṃ bhraṣṭo abuddha iva mārgataḥ ||89||



jīvo'yaṃ vivaśo bhūtvā vikṛtaiḥ parivāritaḥ |

jvālāmālākulaṃ sarvamantarikṣaṃ nirantaram ||90||



diśaśca tridiśaścaiva pṛthi(vī) ca nirantarā |

kṛpaṇo'jñānago duḥkhī nivāsaṃ nopalakṣaye ||91||



kṣuradhārāvitaptasya nṛpasyāsyātibhīṣaṇam |

kāntāre bāhyamānasya niḥ sahāyasya sarvataḥ |

trātāraṃ nāvagacchāmi yo'smād duḥkhāt pramocayet ||92||



niḥśaktiravaśo duḥkhī vahninā paritāpitaḥ |

nīye'haṃ vivaśaḥ kvāpi bāhubandhanayantritaḥ ||93||



na vā'rthā nāpi mitrāṇi na putrā na ca yoṣitaḥ |

trāyante vyasanādasmāt kṛtaghnā bata te mama ||94||



adharmacāriṇo na kvāpi śaraṇam

nirānandasya na sukhaṃ duḥkhaṃ (gṛhṇāmi sarvaśaḥ) |

mṛtyupāśena baddhasya śaraṇaṃ nopalakṣyate ||95||



saṃkruddhā iva te, krūrā bhaviṣyanti samantataḥ |

nirānandā diśaḥ sarvā vyālaiśca parivāritā ||96||



narakaṃ pātakasyaiva pateyaṃ dhṛtibhāvataḥ |

yacca yaccehaṃ paśyāmi jaṅgamaṃ sthāvaraṃ tathā |

tat sarva vyākulaṃ caiva vahninā paridīpitam ||97||



nādhigacchāmi śaraṇaṃ niḥsahāyo'smi sarvataḥ |

ghore tamasi majjāsi sāgare ca hṛtaplavaḥ ||98||



gaganaṃ naiva paśyāmi nakṣatragrahatārakam |

viparītamidaṃ sarva tamasā parivāritam ||99||



pañcendriyāṇi sarvāṇi viratāni hi sarvataḥ |

krakacaistu tadā sarva śarīraṃ paripāṭayate ||100||



nādhigacchāmi śaraṇaṃ kāmaṃ bandho bhaviṣyati |

vardhante duḥkhanikarā sarvataḥ parivārataḥ ||101||



muhurmuhuśca vardhante vedanāñcitadehajāḥ |

duḥkhaiśca (parivardhante) nissahāyaṃ ca sarvataḥ ||102||



samīkṣya karmajaṃ nityaṃ dhyeyo hetuḥ punaḥ punaḥ |

kathayanti sukhaṃ vṛddhāḥ svakarmaphalajairdṛḍham ||103||



yat pūrva karaṇīyaṃ te tatpaścāt paricintyase |

mohena vañcitaḥ pūrvaṃ kimadya paritapyase |

kiṃ punaḥ pāpakartturyaḥ kaṭukaṃ paripacyate ||104||



anekaduḥkhahetūtthaṃ tava duḥkhaṃ bhaviṣyati |

trāṇaṃ naiva (ca) yatrāsti vinā karmaparikṣayāt ||105||



evaṃ satyasya nāśena yamadūtairanekaśaḥ |

nīyate narakaṃ ghoraṃ karmapāśavaśaṅgataḥ ||106||



catuṣkoṇaścaturdvāro vibhakto bhāgaśo mitaḥ |

pacyate yatra vivaśā nārakeyā hyanekaśaḥ ||107||



bhedaprāyeṇa bahuśo yattvayā kathitaṃ bahu |

kalmaṣaṃ bhūtadharmāṇāṃ tasyaitat phalamāgatam ||108||



paiśunyasevino narakaṃ yānti

bhasmībhavanti te nityaṃ mitrasvajanabāndhavaiḥ |

eṣāmabhimataṃ duṣṭaṃ paiśunyaṃ sadvigarhitam ||109||



tasmānna carito dharmaḥ paiśunyaṃ ca na varjitam |

paiśunyaṃ saphalaṃ bhuktvā kimadya paritapyase ||110||



jihvādhanavinirmuktaṃ tīkṣṇaṃ viṣamamucchritam |

pāruṣyamiti sandṛṣṭamaho! tatphalamīdṛśam ||111||



sattvaṃ pāruṣyaparamaṃ ghoraṃ narakamāgatam |

jihvāyātaṃ tavākṛtyai kimadya paridevase ||112||



sahastraguṇaparyantaḥ svato hṛdayasambhavaḥ |

kṣutpipāsāmayo vahniḥ samādahati mārutam ||113||



paruṣavāco narakasya cāntaram

yadantaraṃ himāgnyorhi merusarṣapayośca yat |

tadantaraṃ jihvayoktyā narake jvalanasya ca ||114||



narakaprabhavo vahnirna kvā'pyanyatra prāpyate |

kṣutpipāsāmayo vahnirdeveṣvapyupalabhyate ||115||



yo hyataḥ kāraṇāttīkṣṇo vahnirbhavati nārakaḥ |

na tathā sa prabhavati yathā vahnistadudbhavaḥ ||116||



pūrvottarā baddhapadaṃ nirarthakamasaṅgatam |

vistrabdha yattvayā proktaṃ tasyaitatphalamāgatam ||117||



pareṣāṃ sampadaṃ dṛṣṭvā mama syāditi cintitam |

tamo'bhikhyāsamutthasya viṣasya phalamāgatam ||118||



vyāpārānaladagdho'si mānuṣyaṃ puruṣādhama! |

dahanād dahanaṃ prāpto tapyase ca vikatthyase ||119||



vyāpāraparamohe tu narakāyopapattaye |

rajjvaitayaiva baddho'si puruṣaḥ parikrandase ||120||



vyāpādenākṛṣṭo'si ghoraṃ narakamāgataḥ |

karmakṣayād bhavenmokṣo narakācca vimokṣyase ||121||



adharmakathanaṃ dahatyeva

adharmo dharmarūpeṇa sādhurūpeṇa pāpakam |

yat tvayā kathitaṃ pūrva tat tvāṃ dahati nānalaḥ ||122||



kathaṃ tattvavinaṣṭānāṃ dharmādharmanicchatām |

deśitaṃ vivaraṃ pāpaṃ niyataṃ pāpagāmikam ||123||



(yas)tvayā varjito dharmaḥ sādhavaścāpi ninditāḥ |

yattvayopārjitaṃ kṛṣṭaṃ tattvayā'dya vipacyate ||124||



tṛṣṇāviṣayayuktena mohavegena sarvadā |

yataḥ sadharmavinayaiḥ kiṃ tathā paridevase ||125||



sa bhavet pāpakṛnnityaṃ mohapāśavaśaṅgataḥ |

ki tapyase rodiṣi ca karma kṛtvā sudāruṇam ||126||



hetupratyayamūḍhasya dharmādharmeṣu sarvadā |

prāpto'si narakaṃ ghoraṃ nārakāgraṃ sudāruṇam ||127||



kāmavaśānugā narakaṃ yānti

kāmaiḥ kramati saṃyuktairyanna bhavati ceṣṭitam |

sukṛtaṃ karmavirasaṃ phalametadupasthitam ||128||



kṣapayitvā pramādena sukhāsaktena cetasā |

sukṛta narakaṃ yānti devāḥ kāmavaśānugāḥ ||129||



āryāpavādakā narakaṃ yānti

āryāpavādakā ye ca ye ca karmaphaladviṣaḥ |

te mṛtvā narakaṃ yānti ye ca mithyāvinītakāḥ ||130||



dharmavañcakā eva narakagāminaḥ

jananīgṛhapāpīyā ye cānye dharmavañcakāḥ |

teṣāmiṣṭakarā loke narakasya ca gāminaḥ ||131||



pāparatā duḥkhamanubhavanti

ye cānye sukhasaṃsaktā nityaṃ pāparatā narāḥ |

duḥkhād duḥkhaṃ tu te yānti cittena parivañcitāḥ ||132||



avadyakāryāṇi narake pātayanti

tasmādavadyakārye na matiṃ (kuryāt kathañcana) |

hīnānyavadyakāryāṇi narake pātayanti ca ||133||



ataḥ kuśalakarmāṇi karttavyāni

(karmāṇi) kuryāt kuśalāni nityaṃ

parārthabaddhena manorathena |

(hitaḥ sadaivaṃ narakasya rodhī) |

sevyo'pavargo daśadharma eṣaḥ ||134||



||iti narakavargaḥ ṣoḍaśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project