Digital Sanskrit Buddhist Canon

15 pāpavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १५. पापवर्गः
(15) pāpavargaḥ



pāpaphalasya ajñātā paritāpaṃ labhate

kriyamāṇasya pāpasya vijñeyaṃ kaṭukaṃ phalam |

yo na jānāti mūḍhātmā paścāt sa paritapyate ||1||



(phalaṃ ca) labhate puruṣaḥ sarvapāpasya karmaṇaḥ |

tasmāt pāpaṃ na seveta yadīcchet sukhamātmanaḥ ||2||



alpādapi mahāghorāt narakāt pāpacetasaḥ |

muktyartha (tāni) pāpāni bhūyo mohavaśaṃ gatāḥ ||3||



na viśvaseddhi pāpasyā(lpatāṃ) narakagāmikām |

alpena vahninā śaile dahayante sarvato drumāḥ ||4||



nāsti pāpasamo śatruḥ

pāpena narakaṃ yāti pāpena paridahyate |

pāpena naiti nirvāṇaṃ nāsti pāpasamo ripuḥ ||5||



pāpācāro hi puruṣo na kvacit sukhamedhate |

(pāpaṃ) tasmānna seveta yadīcchet sukhamātmanaḥ ||6||



sādhukāraṃ ca sādhūnāṃ pāpamārgasya duṣkaram |

kurvantaḥ pāpakān sattvā modante(laghucetasaḥ) ||7||



vipākakaṭukaḥ paścāt paritāpo'lpacetasaḥ |

kuto'pacitagātrasya karmaṇo dṛśyate phalam ||8||



tasmāt pāpaṃ na kurvīta kaṣṭā pāpasya vedanā |

pāpaṃ pāpavipākaṃ ca pāpināṃ pacyate dhruvam ||9||



na hi pāpaṃ na pāpasya tasmāt pāpaṃ vivarjayet |

parivarjitapāpasya na pāpād bhayamasti hi ||10||



svakṛtaṃ bādhate pāpaṃ parīkṣyaṃ naiva bhujyate |

kalyāṇasya phalaṃ sādhu kaṣṭaṃ pāpasya pacyate ||11||



kṛtvā tu puruṣaḥ pāpaṃ kalyāṇaṃ nānusevate |

na śastrāgniprapātebhyo duḥkhaṃ syāt tādṛśaṃ nṛṇām ||12||



yathā niṣevitaṃ mithyāpāpaṃ pāpeṣu kalpyate |

vinivarjitapāpasya nityaṃ ca śubhacetasaḥ ||13||



śāntasya bhikṣornirvāṇaṃ nātidūram

(dehino) śāntavaktrasya nirvāṇaṃ nātidūrataḥ |

tīvrāt tīvrataraṃ yānti narāḥ kukṛtakāriṇaḥ ||14||



sukhāt sukhataraṃ yānti narāḥ sukṛtakāriṇaḥ |

na hi tīvrasya pāpasya sukhaṃ phalamavāpyate ||15||



sukhasya vā phala tīvraṃ viparītaṃ na pacyate |

anādimati saṃsāre sukṛtānāṃ phalaṃ sukham ||16||



karmaṇāṃ sukṛtānāṃ ca tathā duḥkhaphalaṃ smṛtam |

pāpaṃ pāpānugaṃ dṛṣṭaṃ śubhasya ca śubhaṃ tathā ||17||



pāpī narakeṣupapadyate

pāpācāraḥ śubhadveṣī narakeṣūpapadyate |

parivarjitapāpasya nityaṃ ca śubhacetasaḥ ||18||



hastāvalambi nirvāṇamadṛṣṭaṃ tadanāvilam |

ādimadhyāntakalyāṇā dharmā nityaṃ sukhodayāḥ ||19||



tasmāt pāpaṃ vivarjayet

ādimadhyāntakaṭukaṃ phalaṃ pāpasya karmaṇaḥ |

tasmāt pāpaṃ sadā varjyamālambyañca śubhaṃ sadā ||20||



parivarjitapāpasya nityaṃ sukhamavasthitam |

anādimati saṃsāre dagdhāḥ pāpaiḥ punarnarāḥ |

khedaṃ kasmānna gacchanti bālā mohavaśānugāḥ ||21||



āpātamadhuraṃ pāpaṃ pariṇāme'gnisannibham |

pāpakārī tu puruṣaḥ sarvaloke vigarhitaḥ |

śubhakārī sadā śāntastasmāt pāpaṃ vivarjayet ||22||



dhīraistattvanidarśakaiḥ pāpavivarjanam

aniṣṭamahitaṃ dṛṣṭaṃ vipāke kaṭuvedanam |

pāpaṃ pāpavipākaṃ ca tasmād dhīmān vivarjayet ||23||



asti pāpaṃ dhruvaṃ pāpe pāpamasti na pātakam |

pāpāceṣṭā kṣayāpekṣā kṛpā cittasugāmitā ||24||



pāpaṃ pāpāśritaṃ nityaṃ dharmo dharmāśritastathā |

unnayatyuktametaddhi dhīraistattvanidarśakaiḥ ||25||



pāpavirahitāḥ paramaṃ sukhaṃ prāpnuvanti

acetanā dhruvaṃ bālā yeṣāṃ duścaritaṃ priyam |

vinivarjitapāpāstu gacchanti paramāṃ gatim ||26||



atīva vañcanāghorā niyatā pāpagāminī |

mānuṣyaṃ durlabhaṃ prāpya yasya pāpaṃ priyaṃ bahu ||27||



śubhāśubhaphalayoḥ pariṇāmabhedaḥ

pāpād virajyate yastu śubhe vā'tīva rajyate |

sa sukhāt sukhamāpnoti nivṛttiṃ vā prayāti hi ||28||



naro bhavati dhanyo'yaṃ yaḥ śubhānyupasevate |

sa tvadhanyatamo loke yaḥ pāpamupasevate ||29||



ādimadhyāntanidhanaṃ sadbhireva vigarhitam |

pāpaṃ pāpānugaṃ dṛṣṭaṃ narakāyopakalpyate ||30||



śubhakarmā sukhamāpnoti devalokaṃ ca gacchati

atīva śobhate loke śubhakarmā jitendriyaḥ |

kāyasya bhedāt satataṃ devaloke sa jāyate ||31||



pāpasya pariṇāmaḥ sudāruṇaḥ

duṣkṛtasyānubaddhaṃ hi duṣkṛtaṃ phalamucyate

sukṛtasya tathā dṛṣṭaṃ phalaṃ sukhavipākajam |

bījasyāśuvibhītasya pariṇāmaḥ sudāruṇaḥ ||32||



nimittaṃ sadṛśaṃ dṛṣṭaṃ phalaṃ pāpasya karmaṇaḥ |

pāpenākṛṣyate jantuḥ durgatau baḍiśairiva ||33||



baḍiśairmucyate mīnaḥ pāpaṃ pāpānna mucyate |

dina pīḍāpi pāpasya sarvathā duḥkhakārikā ||34||



amedhyasya yathā gandhaḥ pratikūlo hi dehinām |

śubhasya vāsanā ramyā vipraṇaṣṭasya durgatau ||35||



vileṣu vāsanaṃ yadvat puṣpe naṣṭe pradṛśyate |

calatyayaṃ pāpakārī nityaṃ kāmavaśānugaḥ ||36||



ke śubhacāriṇaḥ?

ālasyānṛtiko nityaṃ nāsau kalyāṇamarhati |

anantā rajanī teṣāṃ (yeṣāṃ) pāpe sthitaṃ manaḥ ||37||



prabhātaṃ rajanī teṣāṃ yeṣāṃ pāpe sthirā matiḥ |

anīrṣyakāḥ sakalyāṇāḥ puruṣāḥ śubhacāriṇaḥ ||38||



alpapāpī sukhamāpnute

ye na pāpātmano bhūtāste nityaṃ koṭacāriṇaḥ |

alpabhārā yathā nāvā plavate na nimajjati ||39||



pāpīmitreṇa duḥkhaṃ bhavati

tathālpapāpapuruṣaḥ plavate na nimajjati |

na pāpamitrasaṃsargāt puruṣaḥ sukhavān bhavet ||40||



pāpamitraṃ samāsādya sarvānalaparo bhavet |

karmārambha vidhijño yo nityaṃ sūkṣmārtha (darśakaḥ)||41||



nāsau limpati pāpena paṅkena gaganaṃ yathā |

aśrutaṃ puruṣaḥ śṛṇvan śrutañcāpi bhaved dṛḍham ||42||



paṇḍitalakṣaṇam

pāpaṃ ca varjayed dhīmān pretya deveṣu jāyate |

guṇadoṣaparijñānammetat paṇḍitalakṣaṇam ||43||



mūḍhalakṣaṇam

guṇadoṣāparijñānametanmūḍhasya lakṣaṇam |

guṇeṣu guṇasañcāro doṣeṣu ca tathaiva ca ||44||



mūḍhāmūḍhayorlakṣaṇam

sadoṣaguṇatattvajño nityaṃ bhavati śokabhāk |

pāpakarttā (tu) puruṣaḥ śatruvaccātmanaḥ sthitaḥ ||45||



śubhakarttā tathā puṃso mitravat pratipadyate |

tamonirayabhūmiṣvamṛto'yaṃ pratipadyate ||46||



yasya pāparatā buddhirnityaṃ viṣayatatparā |

viṣayārāmacapalā nityaṃ rāgānucāriṇī ||47||



yasya buddhirna dharmeṣu narasya duḥkhabhāginaḥ |

hetutaśca mahāduḥkhāntahetorvahnisaṃyutāt ||48||



kṣīṇapāpā vayaṃ sarve bhūyo lokamihāgatāḥ |

sukṛtasya phalaṃ sādhu hyanekaguṇamaṇḍitam ||49||



duṣkṛtasya phalaṃ duḥkhaṃ visaṃvādakamiṣyate |

te vayaṃ sukhaduḥkhābhyāṃ bhūyāma bhavasaṅkaṭe ||50||



karmavāyusamudbhrāntāḥ samudrasya yathormayaḥ |

kṛtaṃ pāpeṣvamanasaḥ pāpaiḥ rakṣanti ye janāḥ ||51||



te tasya hetornarakaṃ prayāntyaśubhacāriṇaḥ |

tasmāttu narakānmuktāḥ te gacchanti triviṣṭapam ||52||



te hi duḥkhaṃ (na)saṃsmṛtya punaḥ kāmavaśānugāḥ |

kharībhūtamidaṃ cittaṃ dolādolaiḥ sukhāsukhaiḥ ||53||



viyogo'yaṃ parīghāto na ca duḥkhairna vidyate |

apāradārasaṃyukta indriyaiḥ parivañcitaḥ ||54||



tṛṣṇāpāśavaśagaḥ saṃsāre bhramati

jano bhramati saṃsāre tṛṣṇāpāśavaśānugaḥ |

narakāt pretabhuvanaṃ tiryagyoniṣu pretataḥ ||55||



tiryagbhyo nākabhuvanaṃ nākād bhūyo nṛjātiṣu |

ekakarmaparibhrānto jagad bhramati cakravat ||56||



sarva duḥkham

na ca khedavaśaṃ yānti(hyabhyāsa) vaśamāgatāḥ |

rakṣanti nākabhuvanaṃ virajyante tathā sukhaiḥ ||57||



sukhāt sukhaparibhrāntā bhramanti bhramacāriṇaḥ |

duḥkhaṃ padmasahasrāṇi padmakoṭiśatāni ca ||58||



(tāni) duḥkhāni bhuṅktāni na ca kliśyanti bāliśāḥ |

na sukhaṃ vidyate loke sarvaduḥkhaiḥ pariplutam ||59||



duḥkhasya hetuḥ bhavati

udvegaṃ naiva gacchanti prāṇino mohapīḍitāḥ |

duḥkhena khidyate bālo duḥkhahetau ca vartate ||60||



hetau śataphalaṃ dṛṣṭaṃ bījaṃ prati yathā phalaiḥ |

sukhaduḥkhakaśābaddhāḥ prāṇinastribhavānugāḥ ||61||



na yānti paramaṃ kṣemaṃ sarvaduḥkhavivarjitam |

smaryate (hi) yadā duḥkhaṃ tadā vidhyati dehinam ||62||



vismṛte ca punarduḥkhe caranti vigatajvarāḥ |

nārakaṃ tu sadā duḥkhaṃ smṛtaṃ bhavati dehibhiḥ ||63||



tadā kṛṣṇamidaṃ saukhyamanumānena tiṣṭhati |

tadeva viditaṃ matvā jagat sarva samanvitam ||64||



śreyasi kriyatāṃ buddhirdoṣebhyo vinivāryate |

kṣaṇādhikāracapalaṃ jīvitaṃ veti vartate ||65||



kṣīyante cāpi karmāṇi tasmācchreyaḥparo bhavet |

cittavegaṃ manaḥ sarva jīvitaṃ veti vartate ||66||



anāgatād duḥkhāt jñānī na bibheti

tasmānna jīvikāhetau pāpaṃ kuryādvicakṣaṇaḥ |

anāgatasya duḥkhasya na vibheti mahājanaḥ ||67||



yenā(sya) pacyate pāpaṃ mohapāpavaśaṅgatam |

mohitaḥ pāpakairdhamairaśubhaiḥ śuklavarjitaiḥ ||68||



mūḍhaḥ pāpavaśād narakaṃ gacchati

nīyate narakaṃ mūḍho yatra pāpaṃ vipacyate |

yasya pāpād bhayaṃ nāsti sa pāpaṃ kurute bahu ||69||



sa pāpānantasandagdhaḥ paścānnarakamāpnute |

(api) sūkṣmāgnikaṇikā yathā dāhāya kalpate ||70||



pāpavirahitāḥ sukhamicchanti

anyairapi tathā pāpairnarakaṃ yāntyabuddhayaḥ |

apāpabhīrutā tasmāt kartavyā sukhamicchatā ||71||



hiṃsā mithyāvaco'brahmacarya bhūyaḥ sukhodayam |

āhrīkyamanapatrāpyamauddhatyaṃ pāpamitratā ||72||



viṣāgnisadṛśaṃ pāpam

viṣāgnisadṛśā hayete tebhyo rakṣet prayatnataḥ |

duḥkhaṃ hi māradharmo'yaṃ sukhaṃ dharmasamantataḥ ||73||



sukhaduḥkhayorlakṣaṇam

lakṣaṇaṃ(sukha) duḥkhānāṃ vidustattvavido janāḥ |

satyaṃ dānaṃ tathā kṣāntiḥ sadā cāpāpamitratā |

maitrī sadābhibhūteṣu prasthānaṃ tridivasya (hi) ||74||



||iti pāpavargaḥ pañcadaśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project