Digital Sanskrit Buddhist Canon

14 saṃyojanavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १४. संयोजनवर्गः
(14) saṃyojanavargaḥ



jñānena nirvāṇādhigamaḥ

jñānaśastre(ṇa)tāṃ chitvā nirmuktā vigatajvarā |

prayānti nirvṛttiṃ dhanyā yatra jñānyeva vidyate ||1||



sadṛśaṃ hi phalaṃ hetoḥ kathayanti manīṣiṇaḥ |

hetorasadṛśaṃ naiva phalaṃ pacati dehinām ||2||



hetupratyayasambaddhajanmapratyayasaṅgatāḥ |

yathā baddhā hi saṃsāre pramucyante (na)dehinaḥ ||3||



paramaśānterūpāyaḥ

tāṃ viśliṣya susambaddhāṃ gāḍhāṃ durviṣehāṃ parām |

gacchanti paramāṃ śānti yatra duḥkhaṃ na vidyate ||4||



karmaṇā niyataṃ jantuḥ karmaṇā paripacyate |

sūpagaṃ (nanu) saṃsāre sukhaṃ naivopalabhyate ||5||



duḥkhe duḥkhābhiṣaktānāṃ jantūnāṃ mūḍhacetasām |

sanmārgadeśiko nāsti yo'smād duḥkhāt pramocayet ||6||



ye na dharmaparā nityaṃ ye na satyaparāḥ sadā |

ye ca yoniratā nityaṃ teṣāṃ duḥkhaṃ na hīyate ||7||



dharma iha paratra ca sukhāvahaḥ

mātṛvat pitṛvaccaiva (mitravad) bandhuvat sadā |

dharmo vai deśito buddhairiha loke paratra ca ||8||



trigatyavasthitāḥ sattvāstridoṣavaśamāgatāḥ |

tridhātugatikā nityaṃ trilokyāṃ patitāḥ (janāḥ) ||9||



trikarmopāntavaśagāḥ strīpānādiparāśca ye |

na bhavānmuktigatikāḥ syurbhūmau vicaranti te ||10||



keṣāṃ duḥkhaṃ na vidyate?

triratne (na) pramādyanti tribodhivaśagāśca ye |

tridṛṣṭivarjakā ye tu teṣāṃ duḥkhaṃ na vidyate ||11||



trikālasthitisaṃlagnā vijvarāstattvadarśinaḥ |

tribhāgakṛtisantuṣṭā vītaśokā nivṛttigāḥ ||12||



trirāśisamavetā ye trikarmapravicāriṇaḥ |

na te vatsyanti saṃsāre vītadoṣā gatajvarāḥ ||13||



mārgāmārgavidhijñā ye bhāvābhāvavicintakāḥ |

maitrībhāvaviviktā ye te yānti paramāṃ gatim ||14||



naraḥ kān bhajet?

anāvilena(manasā) viprasannena (cetasā) |

sarvadā dharmavaśagān dhīrān viprān bhajennaraḥ ||15||



satyameva prapannā ye smṛtyā (hitvā) manomalam |

bhāvābhilāṣād viratā muktā niḥsaṃśayaṃ hi te ||16||



nityaṃ duḥkhasukhairbaddhā vipralabdhā hyanekaśaḥ |

narā nidhanatāṃ yānti prāṇino mohavañcitāḥ ||17||



kairdurguṇaiḥ svargo na labhyate?

nāhrīkyamanapatrāpyaṃ kausīdyaṃ pāpamitratā |

naitāni nākabījāni tebhyo rajyenna paṇḍitaḥ ||18||



āhrīkyamanapatrāpyaṃ nityaṃ pāpānucāriṇaḥ |

naraḥ prapātāt patati sa paścāt pratibudhyate ||19||



krodherṣyādibhayagrastāḥ svarga na gacchanti

krodherṣyāstyānamiddhaṃ hi tvaśraddhaṃ yanmanastathā |

mohaśokabhayagrastā na svarga prabhavanti te ||20||



amṛtaṃ madyapānaṃ ca mithyādṛṣṭiśca lubdhatā |

kāraṇāni karaṇasya vyāpādakrūrakarmatā ||21||



kudṛṣṭeḥ kuphalam

adarśanaṃ paraṃ śreyo na kudṛṣṭiḥ kathañcana |

kudarśanena saṃmūḍhāḥ prayānti narakaṃ narāḥ ||22||



ahetuṃ hetumāpaśyantya (nityaṃ) nityavannarāḥ |

prayānti narakaṃ tīvraṃ mithyāvādena vañcitāḥ ||23||



kaṣṭena tejasā teṣāṃ mithyādarśanatatparāḥ |

prajñābhimānino bhūtā mohayantyaparān janān ||24||



mohāndhakāragahane patantyeva mahārṇave |

loke prakṛtiduḥkhe'smin hetubhūtā hi te janāḥ ||25||



śarāṇāṃ tāpanaṃ kṣepaṃ kathayanti manīṣiṇaḥ |

cittatā yā tudatyante sarvataḥ kleśaparvataḥ ||26||



kleśanāgād vimokṣo yo yasya jñānapuraḥ saraḥ |

prāpyate vītakai rūpaiḥ puruṣaistattvadarśibhiḥ ||27||



anyo'nyamatibhiḥ sarvā loko'yaṃ vipralobhitaḥ |

na yāti paramāṃ śāntiṃ yatra mithyā na kathyate ||28||



narakahetavaḥ

auddhatyapāpasaṃsargaḥ kausīdyaṃ lubdhatā tathā |

hetavo narakasyaite śīlasya hi vivarjanam ||29||



madyapānaṃ sadā hiṃsā paradārābhidarśanam |

lobhaḥ kūrā matiścaiva hetavo narakasya te ||30||



nāśahetavaḥ

paiśunyaṃ pāpasaṃsargo mithyādṛṣṭirasaṃyamaḥ |

cāpalyaṃ manasaścaiva nāśayanti naraṃ sadā ||31||



avidyayā saha pāruṣyaiḥ mithyāvāgabhimānitā |

na sukhāya bhavantyete asmiṃlloke na cāpare ||32||



ke parivarjanīyāḥ?



yadyasau bhramati prāyo lokesmin kinna cāpare |

yadyasambhrāmite loke ye ca duḥkhe nimajjati ||33||



tacceṣṭitamavidyāyāḥ kathayanti tathāgatāḥ |

mithyāmāno'timānī ca sarvathā (parivarjyatām) |

parivarjyāḥ sadā hyete duḥkhavṛkṣasya hetavaḥ ||34||



jñāninaḥ paramodārā nityaṃ kleśavadhe ratāḥ |

chitvā (tad) bandhanaṃ sarva gacchanti padamacyutam |

ādimadhyāntakalyāṇamasmiṃlloke na cāpare ||35||



doṣasevanaiḥ nāśo bhavati

doṣāṇāṃ sevanaṃ dṛṣṭamavidyāsampravartakam |

varjanīyāḥ sadā kleśāḥ sevyaṃ jñānamanuttamam ||36||



jñānena muktirbhavati

jñānena muktirbhavati na ca kleśairihocyate |

jñānāgninā hi dahayante kleśakāṣṭhā na śeṣataḥ ||37||



kāmamayajñānaṃ kleśajanakam

kleśaiḥ kimartha saṃruddhā jālinī viṣa(yai) ratā |

punaḥ kāmamayaṃ jñānaṃ cakṣuḥpaṭalabādhakam ||38||



rāganindā

nirvāṇayati sambuddhavākyabhaiṣajyabhojanaiḥ |

saddharmasenāpatinā rāgasenā vigarhitāḥ ||39||



śubhā vāṇī prayoktavyā

udīritā śubhā vāṇī niścetavyā prayatnataḥ |

catvāro hi viparyāsā budbudavaccakāsate |

lokadharmāstathā cāṣṭau nāśayantyakhilaṃ jagat ||40||



jñānaplavaḥ santaraṇasamarthaḥ

jālinīprabhavā nadyo vitarkaśatadustarāḥ |

jñānaplavaṃ samāruhya taranti munayaḥ śivāḥ ||41||



keṣāṃ muktirna vidyate?

mūḍhā ye bhūtamanaso narāḥ kāmasya sevinaḥ |

sadā ca pañcabhiḥ sthānairmuktisteṣāṃ na vidyate ||42||



ayoniśomanaskārairyo vahniḥ samudīryate |

sa yoniśomanaskāravarṣaṇaiḥ pratikalpate ||43||



avidyāsaṃbhavam andhatvaṃ kathaṃ dūrībhavet?

andhatvaṃ cirakālotthamavidyāsambhavaṃ nṛṇām |

tadalpakāle jātena pradīpena na paśyati ||44||



jñānalokena trayo doṣāḥ vinaśyanti

rāgamūḍhā vipacyante narake mandamedhasaḥ |

jñāninastu na naśyanti nirvāṇagamanā yathā |

trayo do(ṣā) vinaśyanti jñānalokena dehinām ||45||



tasmādaśeṣavijñānaśīlakṣāntirato bhavet |

amūḍhānāṃ praṇaśyanti trayo doṣāḥ śarīriṇām ||46||



jñānānalena mandaśca kleśendhana mahāttviṣaḥ |

vyādhinirmagnatanavaḥ śayyāveṣṭanagocarāḥ ||47||



yatra yāti paraṃ vedaṃ manomohamayaṃ phalam |

yāni duḥkhānyanekānyanekā bhujyate gatiḥ ||48||



pañcakaiḥ prāṇibhinityametanmohasya ceṣṭitam |

trayo vā nirjitā doṣā yairidaṃ dahyate jagat ||49||



jñānayogena sukhaṃ bhavati

tamagniṃ jñānayogena nirvāpya sukhito bhavet |

tasmājjñānāgninā nityaṃ nirdahet kleśaparvatam |

kleśaparvatadagdhasya sukhaṃ padamavasthitam ||50||



||iti saṃyojanavargaścaturdaśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project