Digital Sanskrit Buddhist Canon

13 karmavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १३. कर्मवर्गः
(13) karmavargaḥ



śubhāśubhakarmaṇāṃ phalabhogaḥ



śubhānāmaśubhānāṃ ca karmaṇāṃ phalaniścayaḥ |

bhujyate sukṛtaṃ sarva karmabaddhā hi dehinaḥ ||1||



(yadaṅgī)kriyate karma tatkṛdbhiranubhūyate |

cittamānena mūḍhena tṛṣṇānagaravāsinā ||2||



svayameva phalaṃ bhuṅkte

sahāyairbahubhiḥ sārdha kurute karma duṣkṛtam |

ekākī karmaṇastasya phalaṃ bhuṅkte bhave bhave ||3||



karmaṇāmavisaṃyogaḥ sarvaiḥ svajanabāndhavaiḥ |

śubhāśubhaṃ paraṃ loke gacchantamanugacchati ||4||



yatra prayānti puṇyāni gandhastatrānudhāvati |

tathā śubhāśubhaṃ karma gacchantamanugacchati |

svakarmaphaladāyādā prāṇena karmayojinaḥ ||5||



sukṛtaiḥ suralokaṃ gacchanti

sukṛtaiḥ suralokeṣu duṣkṛtaiśca tathāpyadhaḥ |

yadduḥkhaṃ karmaphalajaṃ jāyate kaṭukodayam ||6||



tasyopamānamasuraṃ triṣu dhātuṣu jāyate |

tridoṣajaṃ tricittotthaṃ triṣu dhātuṣu pacyate ||7||



tasya karmavipākasya triṣu dhātuṣu lakṣyate |

hetupratyayasāmagrīsamutthaṃ ca prameva tat ||8||



anyakṛtakarmaṇaḥ phalaṃ nānyo bhuṅkte

na hyanyena kṛtaṃ pāpamanyena paripacyate |

sukarmaphaladāyādaḥ prāṇināṃ sarva eva hi ||9||



pūrvoktānāṃ trividhānāṃ svasya kṛta eva vipāko bhavati

karmaṇastrividhasyāsya na cāpyanyasya pacyate |

catvāriṃśadvipākasya ghoraṃ bhavati ceṣṭitam ||10||



karmaphalavarṇanam

ekaḥ karoti karmāṇi ekaśca phalamaśnute |

ekastarati durgāṇi sahāyo jāyate'paraḥ ||11||



jalāpekṣī jano yastu kurute karma duṣkṛtam |

na jano janaśatānāṃ bhuṅkte hi vyañjanaṃ (kvacit) ||12||



na hyanyena kṛtaṃ karma saṅkrāmatyaparasya tat |

na manye'nādinidhanamasmiṃlloke na cāparaiḥ ||13||



duḥkhāsvādaṃ sukhodbhūtaṃ yena duścaritaṃ kṛtam |

tena carati saṃsāre prerite karmavāyunā ||14||



kasya dharmo vardhate?

anapekṣitatattvasya vyākulīkṛtacetasaḥ |

vardhate sakalo (dharmaḥ) dharmāvṛtamanoharaḥ ||15||



ke narakaṃ gacchanti?

manasā vañcitāḥ sattvā manasā vipramohitāḥ |

gacchanti narakaṃ pāpāstamastamaparāyaṇāḥ ||16||



tamovṛte hi saṃsāre durlabhaṃ buddhaśāsanam |

duḥkhād duḥkhataraṃ yānti yebhyaḥ dharmo na rocate ||17||



anādimati saṃsāre karmajālāvṛtā prajā |

jāyate bhriyate cai(va) svakarmaphalahetunā ||18||



jāyante narake devā nārakeyāstathāvidhāḥ |

manuṣyāḥ pretaviṣaye narakaṃ vā prayānti hi ||19||



sukarmaṇaiva sukham

anyonyaprabhavaṃ dṛṣṭaṃ duḥkhaṃ vā yadi vā sukham |

kleśadharmodbhave janmanyaparādikṛtaṃ ca tat ||20||



asaṅkhyeyakṛtaṃ karma saṃsāre prāṇibhiḥ sadā |

tatra śakyaṃ budhairgantuṃ varjayitvā tathāgataiḥ ||21||



nādharmasya phalaṃ sādhu viparītaṃ na pacyate |

hetoḥ sadṛśatā dṛṣṭā jalasya vividhasya vai ||22||



sādṛśyasya hetuphalaṃ viparītaṃ na jātu hi |

saṃskṛtānāmarūpāṇāṃ hetuḥ pratyayasambhavaḥ ||23||



sahetukaṃ sarva karmaphalam

nāhetukaṃ phalaṃ dṛṣṭaṃ narake tu viśeṣataḥ |

hetusaṅghātasaṃsaktaṃ narakeṣu vipacyate ||24||



kṛtoparatagāḍhānāṃ niyataṃ pāpagāminām |

karmaṇā phalasambandho narakeṣu vipacyate ||25||



deśānāṃ prati kālaṃ tu yat karma (vi)nivartate |

tasya neṣṭaṃ phalaṃ dṛṣṭaṃ tattvamārgavidarśakaiḥ ||26||



udāharaṇapradarśanapūrvakaṃ phalasya karmādhīnatvameveti

dīpādhīnā prabhā yadvat karmādhīnaṃ phalaṃ tathā |

anyo'nyaphalasambhūtaḥ saṃskṛtaḥ sarva eva hi ||27||



pratītyasamutpādasamarthanam

anyonyahetukā dṛṣṭā hyanyonyavaśavartinaḥ |

sādṛśyasyānubandhena dṛśyante tattvadarśakaiḥ ||28||



nāhetuphalasandhānamīśvarādibhirāsthitam |

bhavanti saṃskṛtā dharmā deśitāstattvadarśibhiḥ ||29||



anādimatisaṃsāre hetupratyayasambhave |

sādṛśyaṃ karmaṇā dṛṣṭaṃ viparītaṃ na kalpyate ||30||



buddhasya svarūpam

tatstheṣu karmavaśagāḥ prāṇinaḥ karmahetujāḥ |

sa karmaphalatattvajño (buddha) ityabhidhīyate ||31||



keṣāṃ śāntiḥ na vidyate?

mārgāmārgaviruddhā ye mūḍhā buddhasya śāsane |

(na) teṣāṃ vidyate śāntirādityasya tamo yathā ||32||



karmāyattaṃ sukham



karmāyattaṃ sukhaṃ dṛṣṭaṃ sukhāyattaṃ manastathā |

mano'vaboddhayā(ste)dharmā ye vyutpattivicāriṇaḥ ||33||



sucaritasya karmaṇaḥ phalam

anityāḥ sarvasaṃskārā jalabud budasannibhāḥ |

tasmāt sucaritaṃ karma loke martya paratra ca ||34||



dṛṣṭaṃ karmaphalaṃ loke dṛṣṭā eva vicitratā |

yaḥ pramādaparaḥ puṃsāstasyātmā dhruvamapriyaḥ ||35||



karmarajjvātidṛḍhayā duṣpramokṣasugāḍhayā |

baddhā bālā na gacchanti nirvāṇapuramuttamam ||36||



||iti karmavargastrayodaśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project