Digital Sanskrit Buddhist Canon

12 vāgvargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १२. वाग्‍वर्गः
(12) vāgvargaḥ



nirvāṇābhilāṣukaḥ pāruṣyaṃ varjayet

pāruṣyaṃ varjayet dhīmān samyagvāg bhīrato bhavet |

mādhuryābhirato jarntunirvāṇasyāntike sthitaḥ ||1||



vācaṃ paśyan sadābhāṣenmalināṃ ca vivarjayet |

vāṅmanenā'bhibhūtā ye te yānti narakaṃ narāḥ ||2||



ekadharmavyatītasya mṛṣāvādasya dehinaḥ |

pratīrṇapratilokasya nākārya pāpamastiha ||3||



mṛṣāvāg na prayoktavyā

mṛṣāvācaṃ na bhāṣeta sarvā pratyayakārikām |

yathā badhyati saṃsāre sugatiṃ naiva paśyati ||4||



sādhupratyayatenīhā sarvavidveṣakārikā |

kāntāraḥ sarvādharmāṇāṃ mṛṣāvāca pravartate ||5||



jātamātrasya martyasya kaṭhārī jāyate mukhe |

paścāt chinattyātmānaṃ vācā durbhāṣitaṃ vadan ||6||



sarvā kāryapatākā sā sarvapāpaprasūtikā |

tamasāṃ yonirekā sā yāṃ vācaṃ bhāṣate mṛṣā ||7||



satyena hīnāḥ puruṣāḥ sarvasādhuvivarjitāḥ |

tṛṇavad yānti loke'smin pratyapāyeṣu duḥkhitāḥ ||8||



na vadedanṛtaṃ dhīraḥ kaṣṭā hyanṛtavāditā |

pūtigandhyasukhī cāpi paścāttāpena tapyate ||9||



satyamahimā

satyaṃ ca na vivarjeta tasya dharmo na vidyate |

vinivartitadharmasya sthitaṃ duḥkhamanekajam ||10||



satyaṃ sarvadharmāṇāṃ pradīpabhūtam

pradīpaḥ sarvadharmāṇāṃ sādhūnāṃ ratnavat priyam |

svargasya ca paraṃ vartma satyamuktaṃ gatajvaraiḥ ||11||



satyaṃ na hi divaṃ yāti mokṣasyā'satyavādinaḥ |

satyahīnā hi puruṣāḥ paśutulyāḥ prakīrtitāḥ ||12||



jaghanyānāṃ jaghānyāste yeṣāṃ na vidyate |

satyaṃ dharmasya sopānaṃ jyotiṣāmākaro mahān ||13||



panthāśca mokṣadharmāṇāṃ dhanānāṃ dhanamuttamam |

pāpakaiśca (pari)trāṇāṃ satyamuktaṃ manīṣibhiḥ ||14||



satyabhūṣitaṃ vāg bhūṣaṇasyāpi bhūṣaṇam

jyotiṣāṃ paramaṃ jyotiścakṣuścakṣuṣmatāmapi |

draviṇena vinā satyaṃ bhūṣaṇasyāpi bhūṣaṇam ||15||



nidhānamatulaṃ satyamahārya (sarvasādhakam) |

gacchanti (satyā yiṇaḥ) puruṣāḥ paramāṃ gatim ||16||



na tathā bhāsate rājā nānālaṅkārabhūṣitaḥ |

satyena bhūṣito dhīmān śobhate devavad yathā ||17||



na mātā na pitā cātha mitrāṇi na ca bāndhavāḥ |

trāṇamevaṃ yathā śrutvā tasmāt satyaparo bhavet ||18||



anṛtanindā

vahnīnāṃ paramo vahnirviṣāṇāṃ paramaṃ viṣam |

durgatīnāṃ ca sopānamanṛtaṃ parikīrtitam ||19||



viṣāgnitulyasaṃsparśa vartayedanṛtaṃ pumān |

anṛtena hi yo deva dagdhaityabhidhīyate ||20||



satyāsatyayoḥ parasparavirodhitvam

tasmāt sarvābhisāreṇa (na vadeda) nṛtaṃ pumān |

sarva bhayādikaṃ kaṣṭamanṛtaṃ kīrtitaṃ budhaiḥ ||21||



vahnīnāṃ paramo vahnirnirdahedapi sāgaram |

kiṃ punaryo mṛṣāvādī kāṣṭhaloṣṭhasamākṛtiḥ ||22||



satyaṃ tyaktvā mṛṣāvādaṃ yo naraḥ pratipadyate |

ratnaṃ tyaktvā sa pāpātmā pāṣāṇaṃ pratipadyate ||23||



yasyātmā na bhavet dviṣṭo yasya vā narakaṃ priyam |

mṛṣāvādaṃ svadehāgnim abuddhiḥ sa niṣevate ||24||



sadedaṃ satyavacanaṃ bhūṣaṇaṃ sarvadehinām |

satyaṃ tyaktvā mṛṣāvāde kasmād yānti kubuddhayaḥ ||25||



satyaṃ guṇānāmagryaṃ vai doṣāṇāmanṛtaṃ smṛtam |

guṇāṃstyaktvā kathaṃ mūḍho doṣeṣu paridhāvati ||26||



bījaṃ sarvasya duḥkhasya mṛṣāvādaḥ prakīrtitaḥ |

tathā satyaṃ sukhasyaiva tasmānnānṛtako bhavet ||27||



satyavādī hi puruṣaḥ priyaḥ sarvasya dehinaḥ |

cakṣurdoṣaimṛṣāvādī tasmānnānṛtako bhavet ||28||



devakalpāḥ sadā kṛṣṭāḥ puruṣāḥ satyavādinaḥ |

nārakeyāstathā mūḍhā janā hyanṛtacetasaḥ ||29||



kalyāṇānāṃ paraṃ satyaṃ doṣāṇāmanṛtaṃ tathā |

doṣavarjī guṇadveṣī puruṣaḥ puruṣottamaḥ ||30||



sukhodayaṃ sukhodarkaṃ sukhena paripacyate |

sukhena labhate satyaṃ(satyaṃ) nirvāṇagāmikam ||31||



duḥkhodayaṃ kaṭuphalaṃ duḥkhena saha pacyate |

anṛtaṃ sarvaduḥkhāntaṃ kaḥ pumān na vivarjayet ||32||



nānyadeśāgataṃ satyaṃ nānyasmāt prārthyate hi tat |

sarvatīrthottamaṃ satyaṃ na tīrthasalilāvṛtam ||33||



dīpānāṃ ca paro dīpaḥ satyaṃ buddhena deśitam |

auṣadhānāṃ paraṃ tacca sadā duḥkhaniṣūdanam ||34||



amṛtañca viṣañcaiva jihvāpāśe sthitaṃ nṛṇām |

amṛtaṃ satyamityuktaṃ viṣaṃ tūktaṃ mṛṣāvacaḥ ||35||



yasyānṛtamabhipretaṃ tasya satyaṃ dhruvaṃ sthitam |

viṣantu yasyābhimataṃ tasyeṣṭaṃ syānmṛṣāvacaḥ ||36||



viṣeṇa niścitaṃ nāśo mṛṣāvādena niścitaḥ |

mṛtavat sa pumānasti yo mithyātvabhibhāṣate ||37||



nātmano hi hitaṃ pathyaṃ ( para)sya na kathañcana |

paścāttu paraduḥkhāya tat kathaṃ sevyate nṛbhiḥ ||38||



deśe deśe mayā dṛṣṭaṃ janmamṛtyusahasrakam |

paraḥ sahastraṃ janayennāśayedanṛtaṃ vacaḥ ||39||



abhijātasa niṣkarṣo dvijātīnāṃ ca bhūṣaṇam |

darśanaṃ mokṣamārgasya satyamityabhidhīyate ||40||



tṛṣṇānadī hayamārāṇāṃ satāṃ satyena karmaṇām |

pūrvavat satyamityuktaṃ paraṃ sugatadeśikam ||41||



anādinidhane loke tṛṣṇāpāraṅgatā (narāḥ) |

nāstyatrāṇaṃ yathā satyamiti dharmavido viduḥ ||42||



abhidhyāpāśo na sevanīyaḥ

satyavadhyā sadā kleśā vajravadhyā yathā nagāḥ |

hatā(ste) puruṣā (jñeyā ye ') bhidhyā parivañcitāḥ ||43||



paracittasamenedaṃ rūpādyaiḥ parivañcyate |

abhidhyāmānasaṃ pāśaṃ sevitaṃ na vicakṣaṇaiḥ ||44||



dahyate'vikṛta ātmā tailadīptirivānalaḥ |

abhidhyādagdhamanasaḥ kāraṇaṃ nopalabhyate ||45||



vyāpādaḥ sattvān mohayatyeva

yasmāt tat sarvadā varjyaṃ kaṭukāśāviṣodayam |

vyāpādamohitāḥ sattvā nityaṃ tadgatamānasāḥ ||46||



na śāntimadhigacchanti sarpā iva bileśayāḥ |

atha kūrasvabhāvā ye vyāpādaparamā narāḥ ||47||



na teṣāṃ vidyate saukhyamādityena yathā tamaḥ |

na dharme nārthanikaro na dharmā na ca bāndhavāḥ ||48||



rakṣanti puruṣān sarvān vyāpādāhatacetasaḥ |

tamasāmākaro hyeṣa vyāpāda iha kathyate ||49||



vyāpādayati janakaṃ vyāpādaḥ parikīrtitaḥ |

avyāpādaḥ paraṃ śreyo na vyāpādaḥ kathañcana ||50||



avyāpādaparā ye tu te yānti padamacyutam |

niyatātathavādī yo'dharmavādī na dhārmikaḥ ||51||



sa cauraḥ sarvalokasya na cauraḥ prākṛtaḥ smṛtaḥ |

dharmavādī naro yastu carate dharmameva yaḥ ||52||



sa yāti śāśvataṃ sthānaṃ yatra gatvā na śocyate |

mithyāvacohata (pumān) laukikaḥ samprakīrtyate ||53||



lokottaraiḥ kalpaśataiḥ kadācit kathyate na vā |

tasmāt lokottaraṃ vākyaṃ laukikaṃ na kathañcana ||54||



saṃsārabandhanaṃ dṛṣṭaṃ laukikaṃ viṣavad vacaḥ |

tṛṣṇārataḥ sadā puṇyānmucyateti suniścitam ||55||



lokottaro (naro) dhanyo vidvadbhiḥ samudāhṛtaḥ |

hitaṃ tattvaṃ ca yo mūḍho na gṛhṇāti gurorvacaḥ ||56||



satyavādī sadā devatābhiḥ puraskṛtaḥ

sa paścād vyasane prāpte tapyate svena cetasā |

satyavādī sadā dānto devatābhiḥ puraskṛtaḥ ||57||



priyo bhavati lokasya paścād deveṣu modati |

priyo bhavati lokasya paścād svāntena(vardhate ) |

darśanīyaṃ mukhaṃ cāsya devalokeṣu jāyate ||58||



abhūtavādī puruṣaḥ sarvasattvopapātakaḥ |

tamonicayasaṅkāśo jīvannapi mṛtaḥ samaḥ ||59||



kathaṃ na jihvā patitā vākyasaṃstutikattṛkā |

mṛṣā vadati yo vācaṃ sadbhūtaguṇanāśikām ||60||



mukhe sannihito byālo mukhe sannihito'phalaḥ |

(mukhe)sañjvalito vahniryo vācā bhāṣate mṛṣā ||61||



jihvā saṅgrathitaiḥ pāśaiḥ narakasyāgrahetukaiḥ |

chettā ca dharmahetūnāṃ mṛṣāvādaḥ pravartate ||62||



na tasya mātā na pitā buddho nāpi samvaraḥ |

yaḥ pāpabuddhiḥ patito mṛṣāvādaṃ prabhāṣateḥ ||63||



akasmāllaghutāṃ yāti ṣaḍbhiśca parivartate |

mucyate devatābhiśca yo vācaṃ bhāṣate mṛṣā ||64||



asaṅgṛhītavākyasyā'vicārya krodhanasya ca |

capalasyā'lpabhāgyasya sthitaṃ duḥkhamanantakam ||65||



parasya duḥkhaṃ dṛṣṭvāpi sattvaḥ sattvopapātakaḥ |

paravyasanavat tajjñaḥ pumān narakagāmikaḥ ||66||



ye yathāvādino marttyā na ca tatkāriṇaḥ sadā ||67||



satyameva svargasya nirvāṇasya ca sopānam

satyaṃ svargasya sopānaṃ nirvāṇadvārameva tat |

tasmāt satyaparo nityaṃ nityaṃ dharmagatiḥ smṛtiḥ ||

68||



anṛtaṃ na vadet



aśokamajaraṃ sthānaṃ prayāti puruṣottamaḥ |

varjayedanṛtaṃ dhīmān ninditaṃ tattvadarśibhiḥ ||69||



||iti vāgvargo dvādaśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project