Digital Sanskrit Buddhist Canon

11 cittavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ११. चित्तवर्गः
atha dvitīyam udānam



(cittañca vāk tathā karma saṃyojanantu pāpakam |

naraka-preta-tiryak-kṣutkausīdyāni vidurdaśa || )



(11) cittavargaḥ

cittaṃ rājavat pravartate

agādhaṃ viṣamaṃ tīvraṃ sarvasattvagataṃ mahat |

cittaṃ sarvasya jagato rājavat sampravartate ||1||



cittadhāriṇastajjñāḥ paramāṃ gatiṃ prāpnuvanti

adṛśyaṃ samprati bhayaṃ karma nārakacañcalāḥ |

ye cittadhāriṇastajjñāste gatāḥ paramāṃ gatim ||2||



etannayati vyutthānametannayati durgatim |

tadevādyantamamalaṃ nirvāṇamadhigacchati ||3||



manaḥ pūrvamaṅgamā dharmā manaḥ śreṣṭhā manomayāḥ |

manasā suprasannena bhāṣate vā karoti vā ||4||



cittavaśagasya cittamanudhāvati

yo na cittasya vaśagaścittaṃ tasyāntagaṃ sadā |

sa nirṇāśayati kleśān tamaḥ sūryodayo yathā ||5||



cittadagdhāḥ nāśaṃ yānti

cittaṃ śatruḥ paraṃ śatrurna śatruraparaḥ smṛtaḥ |

cittadagdhāḥ sadā sattvāḥ kāladagdhā yathā jaḍāḥ ||6||



yaścittavaśamāpanno bālo mūḍho'jitendriyaḥ |

tena duḥkhe samo nāsti nirvāṇaṃ tasya dūrataḥ ||7||



cittavaśagaḥ naraḥ narakamadhigacchati

āvarjyaḥ śatruraparo na cittāni (nigūhate) |

eṣa badhnāti puruṣo nṛpateryamaśāsane ||8||



viṣayeṣu ratā nityaṃ na sa dharmaḥ kathañcana |

saddharmapathasammūḍho narakaṃ nayate mahat ||9||



durdamānāṃ paraṃ cittamanīnāmagniruttamaḥ |

durdāntaṃ śīghragantṛ ca narakaṃ nayate dhruvam ||10||



ye cittasya vaśaṃ yātā yātāste narakaṃ purā |

yaistu tad vāryate śīghraṃ na te duḥkhānugāminaḥ ||11||



cittānurūpaṃ sukhaṃ duḥkhañca bhavati

yathā yathā (nṛṇāṃ) cittaṃ pariṇāmastathā tathā |

kalpānāṃ śubhakarttuśca pāpakarttuśca pāpakam ||12||



cittāyattaṃ bhavet karma karmāyattaṃ mano bhavet |

cittakarma samutthāya saṃsāraḥ parikīrtitaḥ ||13||



duṣṭena cetasā karma yaḥ karoti pumāniha |

pacyate-narake tena jālinyā sa viḍambitaḥ ||14||



cittakarma evaṃ saṃsāraḥ

cittādhīnaṃ bhavet pāpaṃ saṃsāraḥ parikīrtitaḥ |

cittapratyayajaṃ hyetat hetupratyayasambhavam ||15||



cittena vañcitāḥ sattvā pāpasya vaśamāgatāḥ |

gacchanti narakaṃ pāpāt kāraṇāgramahābhayā(t) ||16||



na bhavet cittavaśago'pi tu dharmavaśo bhavet

na gacchet cittavaśatāṃ gacched dharmavaśe sadā |

dharmacārī sukhī nityaṃ pāpacārī na śarmabhāk ||17||



cittāyattaṃ sarva phalam

cittāyattā kriyā sarvā cittāyattaṃ phalaṃ smṛtam |

vicittaṃ hi phalaṃ cittaṃ tathā phalamadhismṛtam ||18||



cittena cintitaṃ sarva lokaścittabhavānugaḥ |

na hi tad vidyate sthānaṃ yanna cittavaśānugam ||19||



śubhasya nirvāṇasādhanatvam

mokṣa bandhanayormūlaṃ hetubhūtaṃ paraṃ matam |

śubhena mucyate janturaśubhenāśu badhyate ||20||



cittavaśagāḥ kadāpi nirvāṇaṃ nādhigacchanti

jālinyā mohitāḥ sattvāścittasya vaśamāgatāḥ |

nirvāṇaṃ nāpi gacchanti jātyandhā iva satpatham ||21||



pañcendriyāṇi jitavān pāpaṃ bhuṅkte na karhicit |

ekacittaṃ tathā karma kurute vividhe bhave ||22||



pañcaraṅgojjvalaṃ cittaṃ yathā dṛśyaṃ praśasyate |

pañcendriyavicitraṃ hi tathā karma bhave bhavet ||23||



cittakarttā'nekadhā bhavati

cittakartā hi puruṣo dṛśyairbhavati naikadhā |

cittaṃ cittakaraṃ śūnyaṃ sarvathā naiva dṛśyate ||24||



cittaṃ śobhanamaśobhanaṃ ca karma karoti

śobhanā'śobhanaṃ citraṃ yathā bhittiḥ kṛtistathā |

śobhanā'śobhanaṃ karma tathā cittaṃ karoti hi ||25||



cittānugaṃ karma

divārātrau yathā cittaṃ sthitaṃ bhavati citragam |

divārātrau tathā karma bhave samanuvartate ||26||



akṛtvā sukṛtaṃ karma cittavṛttyanugā narāḥ |

patanti vivaśāḥ pāpe cittāriparivañcitāḥ ||27||



karmacittakaro hyeṣa yatra yatra niyujyate |

caracittena mahatā taccittaṃ ca karotyayam ||28||



pariṇāmaviśeṣeṇa yatra yatra niyokṣyate |

preṣyante tatra cittena tridhā tu gaticāriṇaḥ ||29||



cittasya damanaṃ sukhāvaham

cittādhināni vartante sarvakarmāṇi dehinām |

tasmāccittaṃ sadā dāntaṃ nayate padamacyutam ||30||



durviṣahyasya laghunā yatra yatra nipātinaḥ |

cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham ||31||



yena cittaṃ sadā dāntaṃ tena doṣāḥ sadā jitāḥ |

jitadoṣasya dhīrasya duḥkhaṃ naiva prapadyate ||32||



cittasya laghuceṣṭitameva duḥkham

yacca svakaṃ bhaved duḥkhaṃ yacca duḥkhaṃ paratra ca |

tat sarvamaviṣahyasya cittasya laghuceṣṭitam ||33||



cittameva sarveṣāṃ prabhuḥ

sasurāsuranāgānāṃ piśācoragarakṣasām |

prabhurekaḥ paraṃ cittaṃ rājā(hi)tribhavasya tat ||34||



cittabhrāntaduḥkhamaśnute

cittaṃ nayati deveṣu cittañca narabhūmiṣu |

cittaṃ nayatyapāye(ṣu) cittaṃ bhrāmayati prajāḥ ||35||



cittād bhrāntasya naṣṭasya viṣayairmohitasya ca |

tṛṣṇayā dahyamānasya sthitaṃ duḥkhamanuttamam ||36||



cittasya damanāt sukhānubhūtirbhavati

ekacāri sadāmūḍhaṃ durviṣahyaṃ mahābalam |

sampradāri sadādṛśyaṃ capalaṃ śīghragāminam ||37||



evaṃ vidhaṃ hi ye cittaṃ damayanti manīṣiṇaḥ |

te mārabandhanātītāḥ pāraṃ prāptāḥ sukhodayam ||38||



capalaṃ cittaṃ narakāyopakalpyate

saṅkalpakuṭilaṃ tīvramagādhaṃ capalaṃ hi tat |

cittaṃ tamaḥśritaṃ śubhraṃ narakāyopakalpyate ||39||



doṣanirmukto'cyutaṃ padaṃ prāpnoti

tadevaṃ doṣanirmuktaṃ nendriyārthavaśānugam |

aliptaṃ pāpakairdharmairnayate padamacyutam ||40||



śuddhaṃ cittaṃ śuddhe karmaṇi pravartate

hetupratyayajaṃ cittaṃ yogavāhi paraṃ ca tat |

pariṇāmavaśācchīghraṃ tathā tat sampravartate ||41||



cittānadhīnatve karma cañcalaṃ bhavati

ekaṃ karoti karmāṇi vividhāni calaṃ ca tat |

ekānekaṃ caraṃ sūkṣmaṃ kṣaṇādūrdhva na tiṣṭhati ||42||



saṃsārasya māyopamatvapratipādanam

durvijñeyaḥ sadā tasya niḥśarīrasya sarvadā |

ko'sau nayati lokāntamatha kena ca gacchati ||43||



gataśca tiṣṭhati kutra śarīrakarmakārakam |

dṛśyāni tasya karmāṇi sañcayo na ca dṛśyate ||44||



damanaṃ duṣkaraṃ tasya yasya bhūtirna vidyate |

sarvasattvagataṃ ghoraṃ laghukāri ca cākṣuṣam ||45||



pāpāt pāpataraṃ dṛṣṭaṃ māyopamamidaṃ bhavet |

puṇyāt puṇyataraṃ dṛṣṭaṃ samyagmārgasamāśritam ||46||



māyopamatvasamarthanam

na gatirjñāyate tasya gamanaṃ naiva dṛśyate |

nīyate ca kṣataṃ sarva jātyuttarasamāni ca |||47||



śastreṇa chidyate nedaṃ jvalanena ca dahayate |

chidyate dahyate caiva janaḥ sarvamacakṣuṣā ||48||



dṛḍhaṃ yat karmarajjvādi naraṃ badhnāti duḥkhitam |

jātyantarasahastrāṇi nayate na ca dṛśyate ||49||



dāntameva cittaṃ sukhāvaham

muhūrtena śubhaṃ bhūtaṃ muhūrtenāśubhaṃ ca tat |

śubhāśubhābhyāṃ racitaṃ(cittaṃ) dāntaṃ sukhāvaham ||50||



ṣaḍ bhirdvāraiḥ prasūteṣu viṣayeṣvatilolupam |

cittaṃ nayati lokāntaṃ vyasanaṃ na ca budhyate ||51||



viprasannacittasya śreyaskaratve'nuttamaṃ sukhaṃ bhavati

viprasannaṃ yathā toyaṃ viprasannaṃ yathā nabhaḥ |

viprasannaṃ tathā cittaṃ nīyate sukhamuttamam ||52||



janāḥ sātiśayā (dṛṣṭā) vitarkaviṣayodbhavāt |

pauravāścittarājñaste bhavanti sahacāriṇaḥ ||53||



cañcalaṃ manaḥ saṃsāre gatiṃ kārayati

dhāvati yatra ca manastatra dhāvantyajñāninaḥ |

parasparabalānnī (tā) bhramanti tribhavārṇa(va)m ||54||



viśeṣacittenottamā gatirbhavati

cittavaiśadya bhāvānāṃ viśeṣaḥ karmaṇāstathā |

na karmaguṇahīnasya viśeṣa upalabhyate ||55||



susamāhitacittasya praśaṃsā

susamāhitacittaḥ sa nityaṃ dharmānudarśakaḥ |

na doṣavaśamāyāti yathā divyastamonudaḥ ||56||



gṛhasthasya samyagdṛṣṭitve nirvāṇaprāptirbhavati

samyagdṛṣṭeścādhimātrā yasya cetasi vartate |

gṛhastho'pi sa me jñeyo muktaḥ saṃsārabandhanāt ||57||



vijñā devalokaṃ gacchanti

kalyāṇanirmalaṃ yacca tato doṣeṇa bādhyate |

vijño (na) malamāpnoti devaloke sa jāyate ||58||



vinītacittāḥ sukhagāmino bhavanti

viṣayadvāracapalaṃ nadīkuṭilagāminam |

yairvinītamidaṃ cittaṃ te surāḥ śubhabhāginaḥ ||59||



adharmamārgaḥ kalyāṇāya na bhavati

adharmapathamāśritya janāḥ pāpavaśānugāḥ |

ciraṃ bhramanti saṃsāre cittena parikheditāḥ ||60||



cittaṃ kṣaṇe kṣaṇe parivartate

kṣaṇe kṣaṇe cittamidaṃ naikaśaḥ parivartate |

laghusvabhāvacapalaṃ māyāgandharvasannibham ||61||



cañcalacitto baddho bhavati

tasya bandhanameveṣṭaṃ jñānavijñānasammatam |

dūravṛttirmahāvegaḥ paridhāvatyanekadhā ||62||



dhṛtyā cittadhāriṇaḥ sukhamaśnute

hriyamāṇaṃ sadā cittamindriyārthe durāsadam |

sandhārayati yo dhṛtyā sa dhīraḥ pāragāmikaḥ ||63||



dhṛtimajñānamohaṃ ca viṣayottānamānasam |

sandhārayati yo dhīmān sa loke paṇḍito naraḥ ||64||



śubhacittaṃ kāmāvarodhakaṃ bhavati

yo yathā kurute cittaṃ tathā kāmān sa paśyati |

śubhena kāmaśamanaṃ nāśubhena pravardhanam ||65||



apraśāntamatirduḥkhamāpnoti

śāntacittaṃmanāḥ kāmānasyatīha viṣāstravat |

apraśāntamatiḥ sarpamaṇivat tān sa paśyati ||66||



cittavaśago na śubhāṃ gatimāpnoti

indriyāṇīndriyārthāśca cittādhīnā bhavantyamī |

citta saṃśleṣayogena pariṇāmaḥ pravartate ||67||



dhīra-praśaṃsā

tasyaiva vyavadhānena dhīraśca pratibudhyate |

rūpasāmānyato dṛṣṭaṃ pariṇāmaḥ kathaṃ pṛthak ||68||



cittasvarūpa-nirūpaṇam

yathā rūpaṃ tathā sarva viṣayāścittahetavaḥ |

cittaṃ dāntaṃ sadā śāntaṃ doṣamiśravigarhitam ||69||



ekamekaṃ yathā śāli gandharūpe pṛthagvidhe |

saṃśleṣo yāti nānātvaṃ tathācittaṃ pravartate ||70||



kriyāṃ hi tatra kurute yatra (cittaṃ) pradhāvati |

cittasaṃvāhanaṃ tadvākyaṃ loko'yaṃ sampravartate ||71||



viṣayād bhrāntamanasaś(cā)tivego mahābalaḥ |

cittaṃ(śānta)karaṃ dāntaṃ śivaṃ bhavati dehinām ||72||



dāntena cetasā tattvadarśanaṃ bhavati

tenādāntena śīghreṇa sarvapāpavihāriṇā |

bhrāmyate tribhavaḥ sarvaḥ na ca tattvaṃ sa paśyati ||73||



samīraṇaraṇodbhrānto lokaḥ saṃsāre bhramati

samīraṇaraṇodbhrānto yathā bhramati sāgaraḥ |

citteśvarasamāyukto loko'yaṃ bhrāmyate sadā ||74||



cittaṃ śubhaṃ sukhamedhīta

śubhopanītaṃ cittaṃ(hi) śubheṣvevāpanīyate |

tathā śubhānucaritamaśnute teṣu dhāvati ||75||



yogavāhicittaṃ pratyayaṃ labhate

yogavāhi nṛṇāṃ cittaṃ vāyvambusamameva ca |

pratyayaśca yathā labhyastathā tat paridhāvati ||76||



cittaṃ pradhāvati parivartate ca

śīghraṃ pradhāvate cittaṃ śīghrañca parivartate |

śīghraṃ nayati deveśa (bhuvane) dāyabhūmiṣu ||77||



cittasya karttṛtvam

karttṛtvaṃ sarvadharmāṇāṃ bharttṛtvaṃ sarvakarmaṇām |

netṛtvaṃ sarvakarmāṇāṃ cittatvamiti lakṣyate ||78||



cittaṃ na viśvaset

na viśvaseddhi cittasya nityaṃ chidraprahāriṇaḥ |

durlabhasyāpi vaśyasya capalasya viśeṣataḥ ||79||



cittagativarṇanam

muhūrtena śubhaṃ yāti muhūrtena tathā'śubham |

bhavatyavyākṛtaṃ śīghraṃ gatirasya na vidyate ||80||



nāyatirjñāyate tasya gamanaṃ naiva vidyate |

abhūtaḥ sambhavastasya bhūtvā ca pratigacchati ||81||



rūparahitaṃ cittam

nākāro vidyate tasya sañcayo'pi na vidyate |

grahaṇaṃ tasya naivāsti niḥśarīrasya sarvataḥ ||82||



pratyayasādhanavarṇanam

hetupratyayasāmagrayā prāptaḥ sañjāyate punaḥ |

maṇi-somapratyayo (hi) pratyayo jñāyate'nalaḥ ||83||



cittamindriyarūpādīn prati dhāvati

tathaivendriyarūpādīn prativijñānasambhavaḥ |

naikasya jñāyate cittaṃ samavāyyanulakṣyate ||84||



cittaṃ durnivāryam

tadevaṃ viṣayaṃ matvā durnivārya ca sarvataḥ |

saddharmamatirāstheyā na kāmeṣu kathañcana ||85||



cittamati capalam

caṇḍāticapalaṃ tīvramaviṣahyaṃ mahāvalam |

cittaṃ karoti karmāṇi yanna paśyanti bāliśāḥ ||86||



duḥkhapravartakaṃ cittam

sarvasya karmaṇaścittaṃ hetubhūtaṃ bhave bhave |

bhavet pravartakaṃ duḥkhaṃ yena dhāvati bāliśaḥ ||87||



cittadoṣo mahādoṣa eva

vātādayo na doṣāḥ syurdoṣā rāgādayo matāḥ |

vātādibhirapāyeṣu mānavo nopapadyate ||88||



cittadoṣo mahādoṣo nityaṃ(pāpa) vidarśakaḥ |

tasmātteṣāṃ samāśreyo na vātādigamādiha ||89||



rāgānugaṃ cittaṃ duṣṭaṃ bhavati

vātādayaḥ praṇaśyanti dehanāśāccharīriṇām |

(rāgādayo) na tasya syurjanmāntaraśatairapi ||90||



tasmād rāgasya vaśagaṃ na vidheyaṃ kadācana |

ābhyantikaṃ paraṃ śreyaḥ prāpyate rāgasaṅkramāt ||91||



mana eva cikitsako bhavati

yaścittavaidyaḥ sa bhiṣag na śarīrabhiṣag bhṛśam |

manaścikitsako jñeyo na tathā laukiko mataḥ ||92||



svacittakarmaṇā dagdho narake patati

karmacintyaṃ samaṃ cintyaṃ na cittena prapadyate |

svacittakarmaṇā dagdho narakānupadhāvati ||93||



dhyānādeva cittaṃ śuddhaṃ bhavati

yacchreyaḥ samacittasya na tat (kvāpyupa)padyate |

saṃrakṣyaṃ hṛdayaṃ mūḍhaḥ prayātamanudhāvati ||94||



cittavaśago duḥkhamāpnoti

dhyānād dhyeyena kūṭena yaḥ pumān vanamāśritaḥ |

taṃ muktvā cittakaḥ so'yaṃ saṃprahṛṣyati bāliśaḥ ||95||



ye bālāścittapāśena cittakarmavicāriṇaḥ |

nīyante hyavaśā ghoraṃ narakaṃ karmamohitā ||96||



cittavaividhyanirūpaṇam

sucittamapi yaccitaṃ na taccittaṃ satāṃ matam |

karmacittaṃ mahācittaṃ tridhātugatacitritam ||97||



sattvā citrairupāyairhi bhramanti gatipañcake |

tat sarva karmasācivyaṃ citrakartṛ vicitritam ||98||



cittavaśago baddho bhavati

cittacitrakareṇedaṃ karmajātaṃ vicitritam |

yena sarvamidaṃ baddhaṃ jagad bhramati mohitam ||99||



varṣātaparajodhūmaiścittaṃ naśyati bhūbhujaiḥ |

kalpakoṭisahastreṇa citraṃ cittaṃ vinaśyati ||100||



nāśaṃ prayāti basudhā sāgaraścāpi śuṣyati |

cittenāpi kṛtaṃ citraṃ tasyānubhavane sthite ||101||



pramatte citte nānāgatirbhavati

nānāgatisamāvṛttā nānākarmasamānugāḥ |

nānācittavaśāḥ sattvā bhramanti gatipañcake ||102||



bāliśā (nāṃ)nṛṇāṃ cittaṃ viṣayaṃ(prati)dhāvati |

na cinotyaśubhaṃ karma yena dhāvati durgatim ||103||



cañcalaṃ cittaṃ sadā viṣamaṃ bhavati

tasmāccittaṃ sadā rakṣyaṃ cañcalaṃ viṣamaṃ kharam |

nityaṃ viṣayasaṃsaktaṃ tṛṣṇāviṣasamāvṛttam ||104||



viṣayānuraktaṃ cittaṃ vyasane pātayati

dhāvate viṣayaṃ caitad vyasanaṃ nāvabudhyate |

paścāttu vyasane prāpte phalaṃ vindati karmaṇaḥ ||105||





samāhitacittaḥ sukhamaśnute

apāyabhīrutā tasya tasya cittaṃ samāhitam |

samāhitena cittena sukhāt sukhamavāpnute ||106||



nirjitacittaḥ sukhamāpnoti

viṣamaṃ capalaṃ tīvramaviṣahyaṃ mahābalam |

yaiścittaṃ nirjitaṃ dhīraiste loke sukhino matāḥ ||107||



||iti cittavarga ekādaśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project