Digital Sanskrit Buddhist Canon

10 madyajugupsāvargaḥ

Technical Details
10) madyajugupsāvargaḥ



madyapānavarṇanasādhanapradarśanam



madyapānaṃ na seveta madyaṃ hi viṣamuttamam |

naśyanti kuśalā dharmā madyapānaniṣevaṇāt ||1||



yaḥ sevate sadā madyaṃ tasya buddhirasaṃsthitā |

balabuddhī na dharmo'sti tasmānmadyaṃ vivarjayet ||2||



nāśānāmuttamaṃ nāśaṃ madyamuktaṃ manīṣibhiḥ |

tasmānmadyaṃ na seveta (madyaṃ) nāśayate naram ||3||



aniṣṭāḥ pāpakā dharmā madyapānaniṣevaṇāt |

bhavanti tasmād viṣavanmadyapānaṃ vivarjayet ||4||



dhanakṣayaṃ pāpakaraṃ kausīdyakaramuttamam |

madyapānasthitā doṣāḥ tasmāt tat parivarjayet ||5||



rāgasyoddīpanaṃ madyaṃ krodhasyāpi tathaiva ca |

mohasyoddīpakaṃ bhūyastasmānmadyaṃ vivarjayet ||6||



madyamūlamanarthasya hāsasya narakasya ca |

sarvendriyavināśānāṃ hetubhūtaṃ hyanarthakam ||7||



atiharṣābhidhānasya śokasya ca bhayasya ca |

vāgdoṣasyā'tidamyasya pāruṣyasyā''spadaṃ hi tat ||8||



madyenā''kṣiptamanasaḥ puruṣāḥ paśubhiḥ samāḥ |

kāryākārya na vindanti tasmānmadyaṃ vivarjayet ||9||



madyakṣipto hi puruṣo jīvannapi mṛto mataḥ |

ya icchejjīvitaṃ saukhyaṃ sa madyaṃ varjayet sadā ||10||



madyaṃ sarvadoṣāspadam

sarvadoṣāspadaṃ madyaṃ sarvānarthakaraṃ sadā |

sarvapāpeṣu sopānaṃ tamasāmālayo mahān ||11||



madyena pretaloke narake vā patanam

madyena narakaṃ yānti pretalokaṃ tathaiva ca |

tiryakṣu yānti puruṣā madyadoṣeṇa vañcitāḥ ||12||



viṣādapi viṣaṃ madyaṃ narakānnarakaṃ tathā |

vyādhīnāṃ ca paraṃ vyādhirmadyamuktaṃ manīṣibhiḥ ||13||



madyena hānipradarśanam

buddhīndriyavināśāya dharmaratnaṃ kṣayāya ca |

yo'tirekaparaṃ madyaṃ brahmacaryabadhāya ca ||14||



madyena laghutāṃ yānti pārthivā śāstracakṣuṣaḥ |

kiṃ punaḥ prākṛtā martyā madyapānavilambitāḥ ||15||



madyasya vināśakaratvam

kuṭhāraḥ sarvadharmāṇāṃ hrīvināśakaraṃ param |

madyaṃ niṣevitaṃ martyairvināśāyopakalpyate ||16||



madyena jñānājñānavivekaśūnyapradarśanam

na jñānaṃ nāpi vijñānaṃ na kāryāṇi na ca kriyām |

jānīte puruṣaḥ sarva madyena hṛtacetasā ||17||



madyasevanasya paritāpasādhanam

akasmāt tapyate janturakasmāt paritapyate |

bhavatyakasmāt pāpī (ca) yo madyamanusevate ||18||



madyasya buddhisammohajanakatvam

buddhisammohajanakaṃ lokadvayavināśakam |

vahniśca mokṣadharmāṇāṃ madyamekaṃ vyavasthitam ||19||



madyasya kimpākatvam

abhyāse madhuraṃ madyaṃ vipāke paramaṃ kaṭu |

kimpākādapi kimpākaṃ madyamuktaṃ parīkṣakaiḥ ||20||



narakasya sādhanaṃ madyam

na madye viśvaseddhīmān naraṃ vakṣyati māmiti |

śītasparśa vipākoṣṇaṃ madyaṃ narakagāmikam ||21||



sampattau vyasanaṃ madyaṃ devānāṃ tu viśeṣataḥ |

yathā yathā sukhā prītistannāśe vyasanaṃ tathā ||22||



madyapānamadonmattāḥ sattvā mohavaśānugāḥ |

sākṣyamohamayaṃ pānaṃ pibanti rasatṛṣṇayā ||23||



madyaṃ mohamayaṃ pāna pītvā kālena coditāḥ |

nākāt pratyakṣanarakaṃ tasmāt madyaṃ na saṃspṛśet ||24||



darśanātpānācca madyapānaṃ mohajanakam

darśanāt sparśanāt pānāta madyaṃ mohayate naram |

tasmāt sa madyapānaṃ ca dūrataḥ parivarjayet ||25||



darśanājjāyate lobhaḥ sparśanād gandhasambhavaḥ |

gandhād rasābhilāṣaśca rasanādadhamā matiḥ ||26||



manīṣiṇaḥ madyasevanātpatanti

naikasarvādhamaṃ nyāsaṃ kathayanti manīṣiṇaḥ |

nāmarūpaniṣedhāya yathā madyaṃ niṣevitam ||27||



madyapānaphalasūcanam

vāgbhrāmayati mastiṣkaṃ cakṣuṣīdhvanireva ca |

sambhrāntivimatirmūḍho na kiñcit pratipadyate ||28||



striyo'pi madyapāyinamupahasanti

striyo'pyupahasantīmaṃ puruṣaṃ patitaṃ bhuvi |

niśceṣṭaṃ kāṣṭhasadṛśaṃ niścalaṃ patitaṃ bhuvi ||29||



madyapānaṃ maraṇādapi nikṛṣṭataram

sambhāvitasya maraṇaṃ madyapānaṃ prakīrtyate |

hālāhalādabhyadhikaṃ kārāvāsādhikaṃ ca tat ||30||



madyapānavarjanaṃ śreyaskaram

ādīnavāśca ṣaṭ triṃśanmadyapānādavasthitāḥ |

tasmādādīnavo jñeyaḥ sa hi tad varjayet sadā ||31||



madyapānaṃ viduṣo'pi jantoḥ malinīkaraṇāya bhavati

atijātasya viduṣo malinīkaraṇaṃ mahat |

kāśapuṣpasamaṃ jantuṃ kurute laghusattvaram ||32||



viṣayānaladagdhaḥ kāryākāryaśūnyo bhavati

pramādauhyati magnānāṃ viṣayairapahṛṣyate |

madyapānena bhūyaśca manovyāmohakāriṇā ||33||



viṣayānaladagdhasya kāryākāryamajānataḥ |

vanopavanalabdhasya madyapānasya kiṃ punaḥ ||34||



madyapānaṃ mohāya pāpāya jāyate

rasena śobhanaṃ madyaṃ pariṇāmena dāruṇam |

pariṇāmaphalaṃ pāpaṃ narakeṣūpapadyate ||35||



pītaṃ janayate mohaṃ mohāt pāpeṣu rakṣyate |

saṃraktahṛdayo bālo narakānupadhāvati ||36||



madyapānamadhamatvasādhanam

prakarṣa janayatyādau vipāke dainyamuttamam |

tṛṭ chedaṃ kurute cāsau paścāddāhaṃ sudāruṇam ||37||



tad buddhiṃ nāśayatyādau paścānnāśayate sukham |

tasmāt sa puruṣo dhīro yo madyaṃ nānusevate ||38||



madyaniṣeviṇo vihagasadṛśā bhavanti

vihagaiḥ sadṛśaṃ yānti puruṣā madyasevinaḥ |

tulyaṃ vyāmohajanakaṃ madyaṃ mohamahāviṣam ||39||



vimohitā durgatimadhigacchanti

yairmadyaṃ viṣavad dṛṣṭaṃ tairdṛṣṭaṃ padamuttamam |

yaistu tad virasaṃ pītaṃ pītaṃ tāmra (ka) lohitam ||40||



niṣpratīkārakarmāṇi yaḥ karoti vimohitaḥ |

madyapānasamāviṣṭaḥ so'nte gacchati durgatim ||41||



madyapānasevināṃ nāśo bhavati

ekatra sarvapāpāni madyapāna (niṣevaṇam) |

yasmānnāśayate (madyaṃ) cittamūlaśca saṃvaraḥ ||42||



madyapāyī naṣṭadharmo bhavati

naikāṅgitā hi cittasya na dharmāṇāṃ vicāraṇā |

yaḥ pā(pa)nirato bhikṣurbhavenmadyaniṣevaṇāt ||43||



madyenākṣiptamanaso kuśalasya ca ghātakaḥ |

naṣṭadharmasya sattvasya nāyaṃ loko na cāparaḥ ||44||



īryyāpathaṃ na jānāti na kālaṃ nāpi deśanām |

saddharmato viruddhaśca tucchaṃ kimapi bhāṣate ||45||



svayaṃ tāvanna jānāti kimidaṃ kathyate mayā |

vākpāruṣyaṃ kathaṃ cānyaṃ parijñāsyatyaśobhanam ||46||



lāghavaṃ yāti lokasya dharmācca parihīyate |

nidhana puruṣairdṛṣṭaṃ madyajvalanasevanāt ||47||



madyapānaṃ kutsāṃ sampādayati

nāśo bhavatyatīte hi vartamāne suhṛjjane |

anāgate kutsitānāṃ madyaṃ traikālyanāśakam ||48||



madyaṃ dharmapradūṣakameva

nāmarūpavināśāya cittanāśāya dehinām |

utpannadoṣajanakaṃ madyaṃ dharmapradūṣakam ||49||



madyavarjanaṃ dharmāya pānañca mṛtyurna bhavati

samāhitā dharmaśīlāḥ puruṣā madyavarjakāḥ |

te yānti paramaṃ sthānaṃ yatra mṛtyurna vidyate ||50||



||iti madyajugupsāvargo daśamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project