Digital Sanskrit Buddhist Canon

9 strījugupsāvargaḥ

Technical Details
(9) strījugupsāvargaḥ



striya evānarthamūlam

striyo mūlaṃ (hi) pāpasya dhananāśasya sarvathā |

svahite ye na niratāḥ kutasteṣāṃ bhavet sukham ||1||



anarthakarmaratayaḥ śāṭhyerṣyābahulāstriyaḥ |

lokadvayavināśāya puruṣāṇāmavasthitāḥ ||2||



nityaṃ sarāgakuśalā nityaṃ tadvacanāḥ parāḥ |

anyacca hṛdaye tāsāṃ kathayantyanyadeva vā ||3||



āpātamadhurāḥ sūkṣmāḥ vipāke vajracetasaḥ |

nopakāreṇa satkāraṃ smaranti laghucetasaḥ ||4||



striyo vidyutsvabhāvahṛdayā aticañcalāḥ

nāśayitvā priyaśataṃ smarantyekaṃ hi vipriyam |

vidyutsvabhāvahṛdayāḥ striyaḥ pāpasya bhūmayaḥ ||5||



strīṇāṃ nāśasādhakatvapradarśanam

strīhetunāśamicchanti puruṣā vakracetasaḥ |

strīvināśo vināśo drāgiha loke paratra ca ||6||



strīdarśanamevāgnivaddahati

evaṃ tu sarvaviṣayāḥ strīdarśanamihaikajam |

abhibhūya sarvaviṣayān nāryagnijvalanaṃ mahat ||7||



strīdoṣapradarśanapūrvakaṃ nārījugupsāsamīkṣaṇam

saṃśleṣādapi viśleṣaḥ smaraṇāt kathanādapi |

strīṇāṃ dāhasamuttho'yaṃ vahnirantarjahāsakaḥ ||8||



rāgeṇa saha jāyante nityaṃ vai dāruṇāḥ striyaḥ |

dānena saha jāyante yathā loke hutāśanāḥ ||9||



na bhavet tādṛśo dāho yo'yaṃ vahnisamudbhavaḥ |

yādṛśaḥ strīmado hyasti dehināṃ hṛdayodbhavaḥ ||10||



sarvalokavināśāya sarvadharmakṣayāya ca |

hetavo narakasyaitāḥ striyaḥ proktā maharṣibhiḥ ||11||



mukhato madhurāmarṣā hṛdayena viṣopamāḥ |

anavasthitasauhārdā nāsāṃ kaścit priyo naraḥ ||12||



muhūrtena priyastāsāṃ muhūrtena tathā'priyaḥ |

anavasthitasauhārdāścañcalā kṣaṇikopamāḥ ||13||



vañcanāhetukuśalā nityaṃ kāryaparāyaṇāḥ |

nityaṃ saṃyogamanaso nityaṃ mānaparāyaṇāḥ ||14||



devānāṃ ca manuṣyāṇāṃ piśācoragarākṣasāḥ |

na bandhabhūtā yādṛśyaḥ striyaḥ kālaviṣopamāḥ ||15||



nopakāraṃ smarantyetā na kuśalaṃ nāpi vikramam |

anavasthitacittāśca vāyuvegasamāḥ striyaḥ ||16||



bhavanti sampado yatra rakṣyante yatra yoṣitaḥ |

vyasaneṣu viraktāstu tyajanti puruṣaṃ dhruvam ||17||



yaṃ yaṃ gacchanti puruṣaṃ rakṣyante tatra yoṣitaḥ |

śīghraṃ śīghraṃ naraṃ hyetāstyajanti puruṣaṃ sthitam ||18||



yathā hi bhramarī puṣpaṃ śuṣkaṃ tyajati sarvadā |

tathā vittena rahitaṃ puruṣaṃ tyajati priyā ||19||



nistriṃśahṛdayāḥ krūrāścañcalāstamasāvṛtāḥ |

striyaḥ puruṣanāśāya jātāḥ kenāpi hetunā ||20||



devānāṃ bandhanaṃ nāma yathā strībandhanaṃ matam |

strībandhananibaddhāstu patanti narakaṃ punaḥ ||21||



etadagraṃ hi rāgāṇāṃ yo rāgaḥ strīsamudbhavaḥ |

strīrāgadagdhamanasaṃ paścād dahati pāvakaḥ ||22||



pratyakṣāṇyapi karmāṇi rāgaiścāpahataḥ pumān |

na vetti mūḍhahṛdayaḥ strīrāgeṇa vimohitaḥ ||23||



viśvāsya viṣaye puruṣaṃ bad dhvā priyamanekaśaḥ |

tyajanti vittanāśena tvacaṃ yadvadbhujaṅgamāḥ ||24||



sarvopāyabhṛtā nāryaḥ sarvaśaḥ paripālitāḥ |

na śakyāḥ svavaśīkarttuṃ striyaḥ paramadāruṇāḥ ||25||



āsāṃ sarvasvabhāvānāṃ nārīṇāṃ calacetasām |

na yāyājjātu viśvāsaṃ pumān dhīreṇa cetasā ||26||



strīvidheyāstu ye martyā nityaṃ kāmagaveṣiṇaḥ |

paścimadarśanaṃ teṣāṃ suraloke bhaviṣyati ||27||



pañcāṅgikena tūryeṇa vipralubdhāḥ samantataḥ |

vindanti vyasane duḥkhaṃ yadavaśyaṃ bhaviṣyati ||28||



imāstāścañcalā nāryo yāsāṃ rāgaḥ kṛtastvayā |

tā bhavantaṃ parityajya punaranyaṃ tato gatāḥ ||29||



dvidhā hi prakṛtiryāsāṃ (yoṣitāṃ) sahacāriṇī |

bhūyo'bhiyanti puruṣaṃ vyasaneṣu tyajanti ca ||30||



mṛgavanmohayantyetāḥ puruṣaṃ rāgamohitam |

paścāt (tu) vyasane prāpte tyajanti laghucetasaḥ ||31||



nopakāraṃ na satkāraṃ na priyāṇi na santatim |

smaranti yoṣitastīvrā vyasane samupasthite ||32||



mlānaṃ puṣpaṃ yathā tyaktvā bhramaro'nyatra dhāvati |

tathā hi vyasane prāpte tyajanti khalu yoṣitaḥ ||33||



anapekṣitasauhārdāścañcalāśca raṇapriyāḥ |

bhavanti yoṣitaḥ sarvā viṣamiśraṃ yathā madhu ||34||



mohayanti narān kāmairvākyaiścāpi viśeṣataḥ |

na teṣāṃ viśvaseddhīmān puruṣo dhīramānasaḥ ||35||



ābhirvimohitāḥ kiṃ vā raṃjitāḥ puruṣāḥ svataḥ |

na kurvanti hitaṃ vākyaṃ yathā muṣṇikagāmikam ||36||



devāsuranarān yakṣān piśācoragarākṣasān |

indrajālamayā nāryo vañcayanti viśeṣataḥ ||37||



etadagrañca pāśānāṃ yadidaṃ strīmayaṃ dṛḍham |

anena baddhāḥ puruṣā bhramanti bhavacārake ||38||



na kaścit pāśapāśo'yaṃ hṛtpāśo yoṣitaḥ param |

hṛtpāśabandhanairbaddhāḥ puruṣā duḥkhamohitāḥ ||39||



dahayate chidyate pāśasstrīmayastu na dahayate |

naraka -preta-tiryakṣu gacchantamanugacchati ||40||



mūrtimān badhyate kāyaḥ pāśena mahatā tathā |

amūrtigaṃ cittamidaṃ strīpāśena tu badhyate ||41||



(na) dṛśyate pāśamanyaṃ yena badhnanti yoṣitaḥ |

abhijñeyamapramāṇaṃ strīmayaṃ bandhanaṃ mahat ||42||



anenāpātaramyeṇa (duḥkha) mokṣeṇa sarvadā |

pāśena baddhāḥ puruṣā na mucyante bhavārṇavāt ||43||



ṣaḍindriyāṇi badhnāti pāśo yaḥ strīmayo mahān |

pāśastu kāyamevaikaṃ kaścit badhnāti vā na vā ||44||



bandhanaṃ na dṛḍhaṃ hīdaṃ mokṣavārya ṣaḍāyasam |

saṃraktacittabhoge hi mandabuddhernarasya ca ||45||



snāyuyantreṇa baddhāsu vistṛtakarmabhūmiṣu |

tīkṣṇaraktāsinā yukto maraṇārthamihāgataḥ ||46||



strīṇāṃ daurguṇyam

vañcanācchalakūṭāsu rabhasā nu viśeṣataḥ |

cañcalo bhrāntacittāsu bhrāntastvaṅgakṣaṇāriṣu ||47||



vibhrānto bhrāntakathitairbhūṣaṇānāṃ tathā svanaiḥ |

haranti puruṣaṃ kṣipraṃ vañcanākuśalāḥ striyaḥ ||48||



nānāvidheṣu puṣpeṣu yathā carati ṣaṭ padaḥ |

nānāvidheṣu martyeṣu tathemāścañcalāḥ striyaḥ ||49||



yathā madhurikā pītvā puṣpamanyatra gacchati |

tathā puruṣamāpīyaḥ prayānti rabhasaṃ striyaḥ ||50||



arthādāneṣu kuśalāḥ kruddhā nityaṃ durāsadāḥ |

vañcayitvā naraṃ śīghramanyatra saṃprayānti tāḥ ||51||



sādhyamāyāpraharaṇāḥ kālakūṭaviṣopamāḥ |

striyaḥ puruṣaghātinyaścāturyeṣu vyavasthitāḥ ||52||



vāyvākāśānalā yadvan na śaktā grathituṃ naraiḥ |

tathopāyaśatairnāryo (na) śaktā rakṣituṃ naraiḥ ||53||



anarthavyādhimṛtyūnāṃ duṣkṛtānāñca karmaṇām |

hetubhūtāḥ paraṃ nāryo mokṣacaryābadhasya ca ||54||



yadanekaprakāreṣu śaṭheṣu pāpakarmasu |

(patanti ) manujā loke tatra hetuḥ parastriyaḥ ||55||



na bālayauvanenaiva vārdhakyenaiva śāmyati |

cāpalyaṃ sahajaṃ strīṇāṃ bhāskarasya yathā prabhā ||56||



anityaṃ sauhṛdaṃ tāsāṃ dīptānāmarciṣāṃ kaṇaiḥ |

vairañca śāśvataṃ tāsāmaśmanāṃ ca yathā vraṇaiḥ ||57||



dhanahīne virajyante dhanayuktā bhavanti ca |

yāvadartha striyastāvadarthahīne kutaḥ striyaḥ? ||58||



na sevābhiścadānena nopakāraiḥ pṛthagvidhaiḥ |

svīkarttuṃ na striyaḥ śakyāḥ jvalanopamacetasaḥ ||59||



yathā naro'nukūlaśca chandakarttā yathā yathā |

tathā tathā striyastasya vañcanākuśalāḥ param ||60||



puṣpacchatro yathā sarpo bhasmacchatro yathā nalaḥ |

rūpacchannaṃ tathā cittamāsāṃ bhavati yoṣitām ||61||



viṣavṛkṣe yathā puṣpaṃ dṛṣṭiramyaṃ na śāntaye |

viṣavṛkṣa (samā) nāryaḥ parivarjyāḥ samantataḥ ||62||



nārīṇāṃ darśanākāṃkṣī viṣayesu ca tatparaḥ |

naro na sukhabhogāya (haya) smilloke na cāpare ||63||



nāgninā na ca śastreṇa na balena na jantubhiḥ |

strīmayaṃ bandhanaṃ hetuḥ śakyate na durāsadam ||64||



doṣajālamidaṃ (sūtraṃ)strīmayaṃ carate bhuvi |

yastrīvivarjito dhīmān asmilloke mahīyate ||65||



yathā bhūtairmanuṣyāṇāṃ svakarmotthāpane na ca |

tathā striyo hi rakṣanti viṣamārtha tyajanti ca ||66||



gatārthavibhavaṃ bhūyo varjitaṃ svena karmaṇā |

devaṃ samīkṣya capalāḥ striyo naiva prabhāvikāḥ ||67||



strīsukhaṃ kṣaṇabhaṅguram

kṣaṇabhaṅgamidaṃ saukhyamadhigatamavasthitam |

catvāryetāni duḥkhāni sevitāni nṛbhiḥ sadā ||68||



strī viṣāgnisadṛśā

tasmāt tāni vivarjyāni viṣāgnisadṛśāni hi |

yaḥ kaściccapalo janturyaśca doṣodbhavaḥ sadā ||69||



tasmāt parisamāviṣṭāḥ striyaḥ kāraṇavatsalāḥ |

na sūryastamaso heturnāgniḥ śītasya kāraṇam ||70||



na strīṇāṃ sauhṛdaṃ citte svalpamapyavatiṣṭhate |

yathā sthirā bhūmiriyaṃ yathā vāyuḥ sadā calaḥ ||71||



striyaḥ doṣameva smaranti

tathā strīṇāṃ kṛtaṃ nāsti doṣamayyaḥ sadā smṛtāḥ |

ciraprayatnāḥ puruṣaiḥ lobhitā bahuśaḥ striyaḥ ||72||



tyajanti vyasane prāpte śuṣkaṃ sara ivāśugāḥ |

nordhvagāḥ sarito dṛṣṭā nāśmano gatiriṣyate ||73||



girīṇāṃ gamanaṃ nāsti strīṇāṃ naivāsti sauhṛdam |

vapukarti sadā nṛṇāṃ dharmārthayaśasāṃ tathā ||74||



yoniścānarthajālasya doṣāṇāmudbhavasya ca |

bhaved vajramayī mṛdvī tyajed (rātrau yathā) ravim ||75||



na strī tyajedasādhyāni janmāpekṣā viśeṣataḥ |

nopacārakriyā dānapriyavākyāpalāpanaiḥ ||76||



svīkartuṃ na striyaḥ śakyā jvalanopamacetasaḥ |

sukheṣu samatāṃ yānti vyasaneṣu tyajanti ca ||77||



upakārāṃśca vismṛtya doṣamekaṃ smaranti tāḥ |

vanopavanaśaileṣu bhuktvā sukhamanekaśaḥ ||78||



strī lokasya bandhanam

saṃprāpte vyasane tīvre striya paribhavanti hi |

lokasya bandhanaṃ nāryo vañcanākṛtivardhikāḥ ||79||



adhamāḥ vinipātānāṃ doṣāṇāṃ cāspadaṃ (bahu) |

sarvalokavināśāya vaśīkurvanti tṛṣṇayā ||80||



yathā strībandhanamidaṃ durviṣahyaṃ kṛtaṃ mahat ||

yadidaṃ bandhanaṃ loke kāmarāgamayaṃ mahat ||81||



strīvarjanameva śreyaṣkaram

tathā cānyaprayatnena vicārya upalabhyate |

vaśīkurvanti tā (nāryaḥ) kāmavāṇairanekaśaḥ ||82||



svalpaiḥ parājitaṃ kṛtvā kāmasya vaśagāḥ striyaḥ |

rāgerṣyāśāṭhyabhūmīnāṃ vidyuccañcalacetasām ||83||



lobhāhaṅkārayonīnāṃ na viśvāsyāḥ kathañcana |

śastrāgnisadṛśāstīkṣṇāḥ kāmapāśaparātmanaḥ ||84||



svabhraprapātaviṣamaṃ gaṃbhīrasamacetasām |

parābhidrohamāyendrajālatadgatamānasān ||85||



akālamṛtyu-vajrāgni- kālakūṭasamātmanām |

anekadoṣasambhārananditānāmanekaśaḥ ||86||



yadi śīlalavaḥ kaścit strīṇāṃ manasi vartate |

cireṇa dahate vahniḥ sa spṛṣṭāḥ pavaneritaḥ ||87||



strīdarśanasamucchreyamātraṃ dahati pāvakaḥ |

tasmāt striyo vivarjyāḥ syuḥ yadicchet sukhamuttamam ||88||



etat sarva paraṃ loke nārīṇāṃ varjanaṃ sadā |

yadṛcchājālinīhetuṃ yaḥ icched bhūtimātmanaḥ ||89||



ya icchati nivṛttiṃ tu sa naraḥ strīṃ vivarjayet |

sukhāsaktastathārtho ( ca) kusīdaścañcalaḥ śaṭhaḥ ||90||



pāpasevī sumṛṣṭāśī naro bhadraṃ na paśyati |

udyukto vīryavān dhīro dhārmikaḥ strīṃ vivarjayet |

dakṣo hetuphalaśraddho naraḥ kalyāṇavān bhavet ||91||



||iti strījugupsāvargo navamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project