Digital Sanskrit Buddhist Canon

8 tṛṣṇāvargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ८. तृष्णावर्गः
(8) tṛṣṇāvargaḥ



tṛṣṇāgnireva narakabhūtaḥ

bhavotārāya tṛṣṇāgnirjvalanaḥ śīta ucyate |

narake nārake yo'gnistṛṣṇāgnistriṣu dhātuṣu ||1||



kalpabhūto hyayaṃ vahniḥ yo'yaṃ narakasambhavaḥ |

bahujvālākulo vahniḥ tṛṣṇāhetusamudbhavaḥ ||2||



karmakṣayād vimucyante narakāt pāpakāriṇaḥ |

triṣu dhātuṣu dahyante narāstṛṣṇāvaśānugāḥ ||3||



anādimati saṃsāre tṛṣṇāgniratibandhakaḥ |

tṛṣṇāgnirnarakaṃ tasmānnāgnirnarakasambhavaḥ ||4||



tṛṣṇāgniḥ śarīraṃ manaśca dahati

gātradāhaṃ paraṃ kuryānnārakeyo hutāśanaḥ |

śārīraṃ mānasaṃ dāhaṃ tṛṣṇāgniḥ kurute nṛṇām ||5||



tṛṣṇāgniḥ sāmānyāgninā viśiṣyate

tasmād viśiṣyate vahniḥ tṛṣṇāhetusamudbhavaḥ |

nārakeyo'samaścaiva tṛṣṇāgnirnitarāṃ smṛtaḥ ||6||



ayamagniḥ trikālasambhavaḥ

tristhānagaḥ trihetuśca trikarmaparidīpakaḥ |

trikālasambhavo jñeyastṛṣṇā'gniparakastathā ||7||



tṛṣṇāgniḥ sadaiva sarvatra dāhakaḥ

rāgāgnirdahyate svarge dveṣāgnistiryage tathā |

mohāgnirdahyate pāpe tṛṣṇāgniḥ sarvadā sthitaḥ ||8||



tṛṣṇāgneḥ svarūpa-nirūpaṇam

mānerṣyādhūmaviśikhaḥ saṅkalpe dhanasambhavaḥ |

lobhāgnirdahate lokaṃ nāgniḥ kāmasamudbhavaḥ ||9||



tṛṣṇāgnirviṣayasevanenaiva vardhate

lobhāśīviṣadaṣṭā ye teṣāṃ śarma na vidyate |

sevito bhāvito lobho bhūya evābhivardhate ||10||



lobhasamo ripurbhuvi nāsti

yathā yathendhanaṃ prāpyānalo vardhatyanekaśaḥ |

śakyaḥ pālayituṃ(vahni) rlobhavahnirna(śakyate) ||11||



cakravad bhramate loko lobhena parivañcitaḥ |

anādinidhane loke nāsti lobhasamo ripuḥ ||12||



viśanti sāgarajale lobhena parivañcitāḥ |

śastrasaṅghātagahanaṃ yuddhaṃ saṃpraviśanti ca ||13||



lobhahetorhi bhūpālā nāśayanti parasparam |

śastrāsibhairavaprotā yuddhayante dhanatṛṣṇayā ||14||



tṛṣṇāviṣavinirmuktā lobhāṅgāravivarjitā |

samaloṣṭakāñcanā ye nirvāṇasyāntike hi te ||15||



lobhāgniḥ sarvāpekṣayā viṣamaḥ

atīvānupapannasya dhanalobhena dahyate |

na vahnirviṣamastatra lobhāgniryatra vartate ||16||



lobhaśāntiṃ vinā nirvāṇakathā vṛthā

lobhādhāraprayatnena hanyāt tān rabhasā budhaḥ |

anirvāpitalobhasya nirvāṇaṃ dūrataḥ sthitam ||17||



bhavasukhaparityāgī bhavajaṃ duḥkhaṃ nāpnoti

bhavābhilāṣiṇīṃ nāndīṃ nābhinandanti ye narāḥ |

na teṣāṃ bhavajaṃ duḥkhaṃ svapne samupavidyate ||18||



tṛṣṇābaddhān janān mṛtyuḥ śambūka iva karṣati

matsyān yathā jālabaddhān śambūkaḥ parikarṣati |

tṛṣṇābaddhāṃstathā sattvānmṛtyuḥ samupakarṣati ||19



tṛṣṇāviṣaṃ kutrāpi na muñcati

saviṣaiḥ sāyakairviddho mṛgo yatra (pra)dhāvati |

tatra tatra viṣaṃ yāti tathā tṛṣṇāviṣaṃ nṛṇām ||20||



pravāhapravahannadyā gatirgatya'nudhāvinī |

yathā nirdahate bālān śuṣkendhanamivānalaḥ ||21||



āpātaramyā(viṣayā) vipākajvalanopamāḥ |

tasmāt tṛṣṇā vimoktavyā yadi saukhyaṃ hi rocate ||22||



yathā hi vaḍiśagrastā mīnā mṛtyuvaśānugāḥ |

tathā prataptā viṣayān paridhāvanti duḥkhitāḥ ||23||



tṛṣṇāgniḥ narakādapi mahān

narakaṃ nārakeyaṃ ca tṛṣṇānihitaṃ mahat |

patanti nidhanā martyāḥ paradāropajīvinaḥ ||24||



tṛṣṇāprerito munirapi duḥkhamanubhavati

na ceṣṭitamanopāpatṛṣṇayā prerito muniḥ |

ṣaḍindriyasamudbhūto viṣayendhanadāhakaḥ ||25||



devānapi tṛṣṇāgnirdahatyeva

tṛṣṇāgnirdahate devaṃ kāyāgnirna kathañcana |

sukhāvṛtāḥ sukharatāḥ sukhe(na) parivañcitāḥ ||26||



tṛṣṇāparivañcitaḥ patanamapi nāvagacchati

patanaṃ nāvagacchanti tṛṣṇayā parivañcitāḥ |

jvālāmālākulaḥ sarvaḥ saṃsārastṛṣṇayā''vṛtaḥ ||27||



tṛṣṇāgninā vaśībhūtā janā gacchanti durgatim |

tṛṣṇāgnibhiḥ parivṛtaḥ suralokaḥ samantataḥ ||28||



tṛṣṇāgniḥ sadaiva vardhate

dahyate vivaśo raktaḥ kāmabhogavaśīkṛtaḥ |

yathā yathendhanaṃ prāpya jvalanaṃ saṃpravardhate ||29||



tathā tathā sukhaṃ prāpya tṛṣṇāgnirvardhate nṛṇām |

parivartayate puṃsaḥ kāṣṭhāgnirdāhadīpakaḥ ||30||



tṛṣṇāgnirdahate lokaṃ parihātuṃ na śakyate|

ye viśālāṃ nadīṃ tīrṇā saṅkalpakṛtabhairavīm ||31||



tṛṣṇāpāśaśūnyaḥ paramāṃ śāntimāpnoti

te gatāḥ paramāṃ śāntiṃ yān hi tṛṣṇā na bādhate |

tṛṣṇāpāśavimuktā ye saṅgadoṣavivarjitāḥ ||32||



nirmuktapāpakalmāṣā vītaśokā hi te budhāḥ |

kalpakoṭisahasrāṇi tṛṣṇayā vañcitā narāḥ ||33||



tṛṣṇayā vañcito lokastṛṣṇāmevopāste

(na)te tyajanti(viṣayān) māyāmohavaśaṃgatāḥ |

tṛṣṇayā vañcito lokastṛṣṇāmevopasevate ||34||



lavaṇodaṃ tṛṣātoyaṃ yathā pibati nārikaḥ |

na tena (tuṣyati) janturmuhuśca pariśuṣyati ||35||



duḥkhakarīṃ tṛṣṇāṃ na seveta

viṣayeṣveva tṛṣṇārtaśceṣṭate puruṣo'dhamaḥ |

tasmāt tṛṣṇāṃ na seveta sā hi tṛṣṇā durāsadā ||36||



tṛṣṇāvaśo naiva pramucyate

tṛṣṇāvaśo hi puruṣaḥ saṃsārānnaiva mucyate ||

anuttamāni saukhyāni bhuktvā deveṣu jantavaḥ ||37||



tṛṣṇāpāśavikṛṣṭāḥ narakaṃ patanti

tṛṣṇāpāśavikṛṣṭāste patanti narakaṃ punaḥ |

asvatantrādikalyāṇaṃ nityaduḥkhamayaṃ kaṭu ||38||



tṛṣṇayā kadāpi tuṣṭirna bhavati

tṛṣṇāyāḥ sevanānmuktaḥ sanmārgamadhigacchati |

satṛṣṇasya kutastuṣṭirviṣayeṣu bhaviṣyati ||39||



sā tṛptiryā vitṛṣṇasya vītaśokasya dehinaḥ |

evaṃ vitarkavihitāḥ pramādena ca vañcitāḥ ||40||



tṛṣṇayā devānapi narakaṃ yānti

tṛṣṇayāḥ toṣitā devāḥ patanti narakaṃ punaḥ |

viḍambaneyaṃ paramā yatsurā narakaṃ gatāḥ ||41||



krīḍakāḥ paramā bhūtvā kāmasya vaśamāgatāḥ |

na codvijanti saṃsārān prāṇinaścittamohitāḥ ||42||



tṛṣṇayā duḥkhataraṃ padamāpnoti

duḥkhād duḥkhataraṃ yānti tṛṣṇayā parivañcitāḥ |

yathā yathā sukhasyāptirvardhate jālinī tathā ||43||



jālinīvahnidagdhasya narakānupakarṣati |

satṛṣṇasya vitarkā ye teṣāṃ saṃkhyā na vidyate ||44||



viṣayagāminaḥ tṛṣṇayā mṛtyumukhameva praviśanti

avitarkavitarkantu mṛtyurājo vikarṣati |

vitarkakāmavaśagāstṛṣṇāviṣayagāminaḥ ||45||



kāmāsvādapramattāḥ viṣayiṇo duḥkhinastiṣṭhanti

sukhasya bhoginaṃ dṛṣṭvā na vidvadbhistatheṣyate |

kāmāsvādapramattānāṃ prāṇināṃ viṣayārthinām ||46||



dehinaḥ tṛṣṇayā dahayante

jālinī bādhate nityaṃ yathā badhnanti dehinaḥ |

pañcālambanametattu tṛṣṇayā naiva dahayate ||47||



tṛṣṇāvimuktā vimalā bhavanti

tṛṣṇāvimuktavimalā na pāpapuragāminaḥ |

saṅkalpadoṣā kuṭilā tridoṣarajasodbhavāḥ ||48||



tṛṣṇayā saṃsārasāgare parivarte patanti janāḥ

pramādajalagambhīrāḥ strīrāgakṛtasevanāḥ |

gītatūryasvarāḥ śīghraṃ surāpānācca cañcalāḥ ||49||



sañchannaviṣayā sarve manaḥ kṣiptataraṅgiṇaḥ |

tṛṣṇānadīṣu viṣame vahanti na ca gocare ||50||



gāhante te ca sammūḍhāḥ surā rāgeṇa vañcitāḥ |

tridoṣakāṣṭhasaṃbhūtāḥ pramādānilavegataḥ ||51||



tṛṣṇānalaḥ suragaṇān dahate na ca te viduḥ |

na kṣaṇo nāpi hi lavo na muhūrta kathañcana ||52||



yā na tṛṣṇāvaśagataiḥ suraiḥ samupabhujyate |

tṛṣṇābhūmiriyaṃ kāṣṭhā vitarkajalasambhṛtā ||53||



tṛṣṇāsarpadagdhaḥ kālavaśīkṛto bhavati

yasmin krīḍanti vivaśāḥ devāḥ kāmavaśānugāḥ |

cittādinā pracaṇḍena tṛṣṇāviṣavisarpiṇā ||54||



daṣṭānupañcaśīrṣeṇa kiṃ vṛthā vilapasyatha |

tṛṣṇānadī viśāleyaṃ pañcatīrthasamudbhavā ||55||



tṛṣṇāmohendrajālena viprakīrṇena sarvadā |

tathā prapañcitā devā yathā na śubhabhāginaḥ ||56||



tṛṣṇāviṣayaghṛtasikto vardhata eva

nendriyāṇi sadā kāmaistṛpyanti hi kathañcana |

saṃvardhate tathā tṛṣṇā ghṛtasikto yathā'nalaḥ ||57||



tṛṣṇayā vividhāsu yoniṣu janāḥ bhramanti

nānāvidhaiḥ sukhaireṣā jālinī lokanāśinī |

narakapretatiryakṣu bhrāmayantī narān sadā ||58||



vītatṛṣṇaḥ nirmuktabandhanaḥ paramāṃ gatimāpnoti

mṛtyūpapattidolāyāṃ śliṣyante bāliśāḥ janāḥ |

suśīlāvītatṛṣṇāśca gatāste paramāṃ gatim ||59||



nirmuktabandhanā dhīrā gataśokā gatavyathāḥ |

sukhaṃ prāpnuvanti nityaṃ ye na tṛṣṇāvaśānugāḥ |

janmaduḥkhamayaiḥ pāśairna te vidhyanti sūrayaḥ ||60||



tṛṣṇāvisṛṣṭiḥ jñānāya pravartayati

yeṣāṃ sarvāsvavasthāsu jñāneṣu vihitaṃ manaḥ |

animitte mano yeṣāṃ visṛṣṭā ye ca tṛṣṇayā |

te vītamalakāntārāḥ pāraṃ prāptāḥ sukhodayam ||61||



tṛṣṇāmohapramattāḥ bhave bhave bhramanti

tṛṣṇāmohapramattā ye ratisaukhyāstathaiva ca |

mohitāste devagaṇā bhramiṣyanti bhave bhave ||62||



aharniśaṃ tṛṣṇā tāpayati

kuṭṭanavyavahārā ye paricittāpahāriṇaḥ |

avidyābahulā ye vā nityaṃ dāhābhikāṅkṣiṇaḥ |

na rātrau na divā teṣāṃ hṛdayaṃ suprasīdati ||63||



lobhābhibhūtāḥ tuṣāgnikalpā bhavanti

lobhābhibhūtamanasāṃ parivittābhikāṅkṣiṇām |

teṣāṃ tuṣāgnikalpānāṃ viśvasenna svabhāvataḥ ||64||



viṣayendhana sarpād bhayamevocitam

bibheti hi naraḥ sarvaḥ sarpādiva viṣendhanāt |

lobhena viṣayeṇaivā'bhibhūtāste narā bhṛśam ||65||



tṛṣṇāvaśagāḥ vividhāṃ yoniṃ labhante

te mṛtā narakaṃ yānti pretayoniṃ tathaiva ca |

tasmādapi vinirmuktā narakād vahnisammukhāt ||66||



ākāṅkṣiṇaḥ nityaṃ duḥkhabhāgino bhavanti

pañcajanmaśatānyete bhavanti parikāṅkṣiṇaḥ |

vivarṇā dīnavadanā nityaṃ duḥkhasya bhāginaḥ |

bhavanti manujāḥ sarve lobhopahatacetasaḥ ||67||



vivekasampannāḥ paramāṃ gatiṃ labhante

prahīṇalobhā ye santi nityaṃ jñānābhikāṅkṣiṇaḥ |

buddhimantaḥ sadā santaḥ te gatāḥ paramāṃ gatim |

nirvāṇahṛdayā vītalobhamohāḥ sadā narāḥ ||68||



lobhākṛṣṭasya vinipātaḥ

lobhāśīviṣadaṣṭasya vinipāto dhruvaṃ sthitaḥ |

kriyamāṇo dhruvaṃ loko vardhate sa muhurmuhuḥ ||69||



śuṣkendhanaṃ samādāya yathā vahniḥ pravardhate |

dhanatṛṣṇāratāḥ sattvāḥ dhanopārjanatatparāḥ ||70||



mṛtyukāle samutpanne tyajanti vivaśā dhanam |

yacca tatsambhavaṃ yogāt tat sarva na vinaśyati ||71||



lobhātmā ghoraṃ narakaṃ yāti

tena vittena lobhātmā nīyate narakaṃ bhṛśam |

anyaistadbhujyate vittaṃ sa tu pāpena lipyate ||72||



prayānti narakaṃ ghoraṃ paścāttāpena dahyate |

anartho hyartharūpeṇa sukharūpeṇa vā sukham ||73||



lobhatyāgaṃ prājñaḥ kuryāt

amitraṃ mitrarūpeṇa lobho'yaṃ hṛdi vartate |

na lobhaṃ saṃśrayet prājño lobhāgnirdahyate sadā ||74||



lobhadagdhāḥ narakagāmino bhavanti

tena dagdhā bhṛśaṃ sattvāḥ paścānnarakagāminaḥ |

lokasādhāraṇā hyete vibhavāḥ sukhavarjitāḥ ||75||



tṛṣṇābhayavimuktireva śreyaskarī

teṣāmarthe kathaṃ pāpa kriyate mandabuddhibhiḥ |

tṛṣṇābhayavimuktasya nirāśasya hi sarvataḥ ||76||



vītakāṅkṣasya dhīrasya nityaṃ padamavasthitam |

sampattau dhābate loko vipattau nāvabudhyate ||77||



sampattiḥ kṣayāntā

vipadantā hi sampattiḥ kṣayāntaṃ divasaṃ yathā |

yathā tiṣṭhati sampattiḥ vipattiḥ pāpikā tathā ||78||



kāmabhogairdevā api narakaṃ yānti

avitṛptasya kāmebhyastṛṣṇayā paridahyate |

yasyeṣṭāḥ sampado nityaṃ sukhaṃ cābhimataṃ sadā ||79||



jani nāśayate tāsāṃ tṛṣṇā naṣṭā sukhāvahā |

te devā narakaṃ yānti kāmabhogaistathārpitāḥ ||80||



analāceṣṭitaṃ sarva tad vadanti tathāgatāḥ |

manuṣyā yacca narakaṃ prayā(nti) śataśastathā ||81||



vimugdhāḥ yati jīvanaṃ nāvagacchanti

ceṣṭitaṃ tad viśālāyāḥ yoṣikāyā vidurbudhāḥ |

vimohitā na vindanti tvaritaṃ svalpajīvitam |82||



tṛṣṇayā sukṛtāni vinaśyanti

sukṛtāni ca naśyanti tṛṣṇā naiva vinaśyati |

bhave bhave gatā satvāḥ na vindanti śubhāśubham ||83||



śubhasya phalameveṣṭaṃ yat surāḥ paribhuñjate |

aśubhasya tathā dṛṣṭamasukhaṃ vinipātajam ||84||



śubhāśubhaprahīṇā eva jarāmaraṇarahitā bhavanti

śubhāśubhaprahīṇā ye saṅgadoṣavivarjitāḥ |

te gatāḥ paramaṃ sthānaṃ jarāmaraṇavarjitam ||85||



tṛṣṇānadīparikṣiptaḥ janaḥ kimapi nāvagacchati

pañcāraṃ bhavacakraṃ tat tṛṣṇānābhipuraḥsaram |

nadīrāgaparikṣiptaṃ na ca loko'vabudhyate ||86||



doṣāvartatarā jñeyā saṅkalpamakarākulāḥ |

tṛṣṇānadī viśāleyaṃ na ca loko'vabudhyate ||87||



tṛṣṇā triṣu kāleṣu vañcikā

trikāle vañcanī tṛṣṇā nityamajñānakāriṇī |

na tasyāṃ viśvased dhīmān saṃsārabandhanā hi sā ||88||



tṛṣṇā lokabandhanabhūtā

mitravad dṛśyate kāle śatruvacca nikṛntati |

na tasyāṃ viśvaset prājñaḥ sā hi lokasya bandhanam ||89||



śakyaṃ hi bandhanaṃ chettumāyasaṃ dāruvattathā |

na tṛṣṇābandhanaṃ chettuṃ nityaṃ kāmagaveṣibhiḥ ||90||



yasyeṣṭo bandhabhedo'yaṃ yasyeṣṭaṃ sukhamavyayam |

sa tṛṣṇayā vimuktaḥ (syāt)prajñāśo (dhanakṛd) bhavet ||91||



jñānena tṛṣṇāvṛkṣasya chedanaṃ karttavyam

jñānālokaḥ sukhāloko duḥkhaṃ tṛṣṇātamaḥsmṛtam |

tasmādālokamāsthāya tamo nudati paṇḍitaḥ ||92||



jñānakhaḍgena tīkṣṇena tṛṣṇāvṛkṣaṃ nikṛntati |

nikṛttavṛkṣaḥ (sa) naraḥ sukhaṃ prāpnotyanuttamam ||93||



doṣeṇa bahulā hyeṣā nadī prasravaṇākulā |

doṣā netānahitvā ( na) bhavānmuñcati paṇḍitaḥ ||94||



prajñānāvamāśritya tṛṣṇānadyāḥ pāraṃ gacchati

tṛṣṇānadīṃ tripathagāṃ pramādāvartadustarām |

prajñānāvaṃ samāśritya pāraṃ gacchantyanāmayam ||95||



mahecchatāmahacchatraṃ yena cāyānti bāliśāḥ |

tasmānmahecchatā badhyā tvayeyaṃ jñānacakṣuṣā ||96||



mahecchaiva hṛdayavraṇabhūtā

mahecchatāvraṇastīvro hṛdaye yasya jāyate |

na rātrau na divā tasya sukhaṃ bhavati lobhinaḥ ||97||



saṅkalpe tu na sambhūtaḥ tṛṣṇāvāyusamīritaḥ |

mahecchatāmayo vahnirdahate hṛdayaṃ nṛṇām ||98||



lobhenātmano'hitaṃ kurvanti janāḥ

lobhenāveṣṭitamanāḥ puruṣo laghucetasā |

jīvitānyapi sārāṇi jahāti dhanatṛṣṇayā ||99||



pāpāni hi ca karmāṇi kurvanti puruṣāḥ kṣitau |

dhanalābhena tat sarva pravadanti manīṣiṇaḥ ||100||



ye sāhasaṃ na kurvanti viśanti jvalanaṃ ca yat |

tat sarva lobhadoṣeṇa kurvantyahitamātmanaḥ ||101||



śastrānilāni duḥkhāni vividhāni ca (sarvataḥ) |

viśanti (vai) narā mūḍhā lobhastatra hi kāraṇam ||102||



hṛdayastho manovahnirnityaṃ bahvicchatāṃ nṛṇām |

alpecchatayā (hi) hṛcchāntirbhavatilābhinaḥ ||103||



yathāgnirindhanenaiva praśāntimadhigacchati |

tathā vahvicchatāṃ nṛṇāṃ dhanairvṛddhiḥ prajāyate ||104||



alpecchataiva sukham

bhūpālā (hi) dhanaistṛptāḥ koṭiśo nidhanaṃ gatāḥ |

yāsyanti cānye nidhanaṃ tasmādalpecchatā sukham ||105||



tṛṣṇāvihīna eva sukhamāpnoti

duḥkhaṃ vahvicchatā nṛṇāṃ lakṣaṇaṃ sukhaduḥkhayoḥ |

(heyā sarvaprayatnena ) idamuktaṃ parīkṣakaiḥ |

eṣa panthāḥ śivaḥ śreṣṭho yena tṛṣṇā vaśīkṛtā ||106||



||iti tṛṣṇāvargo'ṣṭamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project