Digital Sanskrit Buddhist Canon

7 kāmajugupsāvargaḥ

Technical Details
(7) kāmajugupsāvargaḥ



kāmasya narakahetutvam

na kāmeṣu ratiṃ kuryāt kāmāḥ paramavañcakāḥ |

saṃsārabandhanā ghorāḥ sarve narakahetavaḥ ||1||



yaḥ saṃrakṣati kāmeṣu tasya duḥkhamanantakam |

na kāmoragadaṣṭasya sukhamasti kathañcana ||2||



rāgādivaśagānāṃ ceṣṭitam

varaṃ niśitadhāreṇa kṣureṇa svayamātmanaḥ |

saṃkṣoditā bhavejjihvā na coktaṃ kāmagaṃva(caḥ) ||3||



rāgeṇa vañcitāḥ sattvā dveṣeṇa paripīḍitāḥ |

mohasya vaśamāpannā bhāṣante'madhuraṃ vacaḥ ||4||



rāgavaśagaḥ sadā duḥkhatamamanubhavati

alparāgānniruddho yaḥ kurute duṣkṛtaṃ bahu |

sa rāgavaśago mūḍho duḥkhād duḥkhamavāpnuyāt ||5||



kāmapariṇatimāha

atṛptirasmāt kāmāste na sukhā nāpi śāśvatāḥ |

pariṇāme mahātīvrāstasmāt tān parivarjayet ||6||



rāgābhibhūtāḥ puruṣā narakālayavartinaḥ |

na rāgavaśagā ye tu na teṣāṃ narakād bhayam ||7||



kāmaviṣaṃ parityājyam

caṇḍācaṇḍisamutthāśca caṇḍāśca pariṇāmataḥ |

kāmā viṣāgnipratimāḥ parivarjyāḥ prayatnataḥ ||8||



parivarjitakāmasya nityaṃ mokṣaratasya ca |

naśyantyakuśalā dharmāstamaḥ sūryodaye tathā ||9||



kāmānalaḥ narake pātayati

indriyāṇīndriyārthajño mohayitvā pṛthagvidhāḥ |

narake pātayantyete kāmāḥ bālamanoharāḥ ||10||



rāgāgneḥ mahimā

pañcendriyaprasaktasya viṣayaiḥ pañcabhistathā |

muhūrtamapi rāgāgnirviṣayairnaiva tṛpyati ||11||



saṃśleṣājjāyate vahnirviśleṣānnaiva jāyate |

saṃśleṣādapi viśleṣo (rāgā) gnirjīryate nṛṇām ||12||



dūrānna dāhako vahnirviṣayastasya nāsti saḥ |

dūrāntikasamo ghoro rāgāgniratidāhakaḥ ||13||



saṅkalpakāṣṭhaprabhavaḥ spṛhākuṭilavegavān |

tṛṣṇā ghṛtaprasakto'yaṃ rāgāgnirapi dāhakaḥ ||14||



dagdhvā śarīrametaddhi jvalanaḥ sampraśāmyate |

nāmarūpavinirmukto rāgāgnirnaiva śāmyate ||15||



udvejayati bhūtāni vahniḥ paramadāhakaḥ |

rāgāgniratitīkṣṇo'pi nodvegaṃ kurute nṛṇām ||16||



pañcendriyasamuttho'yaṃ viṣayaiḥ pañcabhirvṛtaḥ |

tṛṣṇāsamīraṇabalād rāgāgni(rdahati) prajāḥ ||17||



vitarkāraṇisambhūto viṣayaiḥ parivardhitaḥ |

kāṣṭhavad dahyate tena na ca dṛśyo janasya saḥ ||18||



yathā yathā hi prabalo rāgāgnistapyate mahān |

tathā tathā (ca) rāgāndhaiḥ svasukhaṃ parisevyate ||19||



agniḥ prakāśako bhavati rāgāgnistamasāvṛtaḥ |

tasmācchiśiravad dhīmān rāgāgniṃ parivarjayet ||20||



viṣayapariṇāmamāha

viṣayābhirato janturna sukhī syāt kathañcana |

viṣayāḥ viṣayairdaṣṭāḥ pariṇāme ca dāruṇāḥ ||21||



nādye nānte na madhye ca nāsmiṃlloke na cāpare |

sukhadā viṣayā kāmaṃ bhavantīha kathañcana ||22||



bāliśasya hi sarvasya tṛṣṇākrīḍanasaṃbhavaiḥ |

na tṛpto viṣayairagnirjvalanasya yathendhanaiḥ ||23||



atṛptoḥ viṣayaiḥ sarvo jano'yaṃ parivañcitaḥ |

mṛtyunā'bhyāsanirata etairdoṣairvidahyate ||24||



kāmamohāndhānāṃ sthitimāha

sukhānāṃ kāmacārāṇāṃ mohasya khalu ceṣṭitam |

tadeva yadi devānāṃ khagaiḥ syuste samāḥ surāḥ ||25||



kalpānteṣvabhisantaptaḥ śasyate saritāṃ patiḥ |

na dṛṣṭistṛpyate rūpaiḥ kalpakoṭiśatairapi ||26||



syāt samudrasya caryāptiḥ salilairvaśagādibhiḥ |

na tu dṛṣṭiḥ samudrasya rūpārthaistṛptirasti hi ||27||



avitṛptasya kāmebhyaḥ kiṃ sukhaṃ parikalpyate |

tṛptiryāsti vitṛṣṇasya gataśokasya dehinaḥ ||28||



mādyante bahumohāndhā na ca buddhayanti bāliśāḥ |

mandena kṣaṇikā yadvat malayendhanapādapāḥ ||29||



kāmā asārāḥ vañcakāśca bhavanti



svapnapramoṣadharmāṇo gandharvanagaropamāḥ |

riktāstucchā asārāśca kāmāḥ paramavañcakāḥ ||30||



(kā) mā mohena ( ca) samāḥ kiṃ pākasadṛśopamāḥ |

kāmā lokahitakarā vahnivat parikīrtitāḥ ||31||



kāmasyādīnavaṃ jñātvā yena tatphalamohitāḥ |

tena taddarśakāḥ prītā gatakāṃkṣasya (dehinaḥ) ||32||



(a)nyathā cintyamānānāṃ yathā prāptā punastathā |

sarvataḥ pāpakartāraḥ kāmā loke viṣopamāḥ ||33||



kāmairatṛptamanasaste te devāścyutāḥ punaḥ |

patanti narake mūḍhāḥ kāmena parivañcitāḥ ||34||



nārīṃ nindayati

nadītaraṅgacapalā vidyullekhasamāśca te |

mīnāvartabalā nāryaḥ kāmalokaviṣāspadāḥ ||35||



vicintitā vivardhante varddhitā vahnisannibhāḥ |

ādau cānte tathā kāmāstasmāt kāmān vivarjayet ||36||



kāmasevanaphalam

yathā yathā hi sevyante vivardhante tathā tathā |

vahnijvālāsamāsṛṣṭāḥ kāmāḥ kaṭuvipākinaḥ ||37||



kāmavarjanaphalam āha

evaṃ doṣaṃ sadā jñātvā dhīraḥ kāmān vivarjayet |

parivartitakāmasya sukhaṃ bhavati naiṣṭhikam ||38||



kāmāgniḥ devānnapi pātayati

asaṅkhyāni sahasrāṇi devānāṃ niyutāni ca |

patanti kāmadahanaṃ narakaṃ vahnibhairavam ||39||



yathāgniviṣaśastrāṇi varjayanti sukhārthinaḥ |

tathā kāmāḥ sadā varjyā hetavo narakasya te ||40||



na dṛṣṭo na śrutaḥ kaścid yaḥ kāmavaśagaḥ pumān |

na kāmairvipralabdhaḥ syānna ca duḥkhena pīḍitaḥ ||41||



tasmādalamalaṃ kāmairmā caiteṣu manaḥ kṛthāḥ |

sarve sarvāsvavasthāsu kāmā vahniviṣopamāḥ ||42||



anādirmati saṃsāre śatravaścittasambhavāḥ |

ahantvāttu bhavet prītirna sā kāmaiḥ kathañcana ||43||



sakalmaṣā kaṭuphalā duḥkhāt kāmodbhavā ratiḥ |

yā tu kāmavinirmuktā sā ratiḥ pari(bhāṣitā) ||44||



yoginaḥ paramā gatiḥ

tāṃ samāśritya gacchanti yoginaḥ paramāṃ gatim |

na tu kāmakṛtā prītirnayate padamacyutam ||45||



kāmajaratiṃ nindati

āpātamadhurā ramyā vipāke jvalanopamā |

ratirbhavati kāmāgnijanyā narakagāminī ||46||



āpātaramyā madhurā madhye ramyā ca sarvadā |

śāntamante ca vimalaṃ nayate padamacyutam ||47||



ādyantamadhyakalyāṇī nityaṃ māteva śobhanā |

tāṃ vyudasya kathaṃ bālā rakṣante (kāmajāṃ ratim ) ||48||



kāmakṛtā ratiḥ nirataṃ tapati

madhyādinidhane duḥkhā nityaṃ doṣādibhirvṛtā |

kathaṃ sā sevyate bālairyā na dṛṣṭā sukhāvahā ||49||



viṣamañjarivad ramyā sparśe jvalanasambhavā |

tathā kāmakṛtā prītiḥ pariṇāme viṣopamā ||50||



hūyamāno yathā vahnirjvalanena praśāmyati |

dāhena ca prarohaḥ syāt tadvat kāmakṛtā ratiḥ ||51||



pataṅgaḥ paśyati hyagni dāhadoṣaṃ na paśyati |

tathā kāmakṛtāṃ prītiṃ paśyantyakṛtabuddhayaḥ ||52||



yastu rāgakṛto dāhaḥ pacyate kāmināṃ sadā |

pataṅgasadṛśaṃ dāhaṃ sarvathā nai(va) paśyati ||53||



kāmapramādāt patanaṃ dhruvameva

tasmāt kāma(viṣaṃ) tyaktvā nityaṃ jīvatha he surāḥ |

bhavantu mā vṛthā janmapramādena prapātanam ||54||



saṃkṣīṇaśubhakarmāṇo nityaṃ kāmairvimohitāḥ |

taṃ hitvā narakaṃ yānti kāmamohena vañcitāḥ ||55||



kāmamohitaḥ viṣavṛkṣamayaṃ puṣpaṃ pibati

viṣavṛkṣamayaṃ puṣpaṃ pīyate bhramarairyathā |

tathā viṣātmakamidaṃ sukhaṃ bhuṅkte hi mohitaḥ ||56||



jīveyuḥ pāmarāḥ kecit viṣaṃ pītvā'pi durbhagāḥ |

na kāmaviṣapītasya jīvitaṃ durlabhaṃ bhavet ||57||



yathā hi narake vahnirjvalayatya vicāriṇam |

tathā kāmamayo vahnirdahatīha divaukasaḥ ||58||



kāmāgniḥ hiṃsaka eva

śrutipāśamayo vahniḥ pretāneṣa dahatyati |

dahane hiṃsako vahnirnṛṇāṃ paryeṣaṇātmakaḥ ||59||



evamagnisamaṃ tāvat parihārya samantataḥ |

sarvalokamaśeṣeṇa dahyate kāmamohitaḥ ||60||



viṣayāsaktaṃ manaḥ vyasane pātayati

viṣayeṣu sadācittaṃ dhāvantaṃ cañcalaṃ mahat |

na tyājyaṃ vyasane mūḍha yad paśyasi bhaviṣyati ||61||



kāmeṣu rakṣa te cittaṃ vyasanenāvabudhyate |

vyasanaughe samutpanne tat paścāt paritapyate ||62||



kāmamohitāḥ mahadbhayamapi na paśyanti

vṛthā kāmamadairmattā devāḥ prakṛtidurbalāḥ |

bhramanti bhramitāḥ kāmairna paśyanti mahad bhayam ||63||



viśvasanti hi ye devāḥ kāmeṣvahitakāriṣu |

vyatirekeṣu te paścāt pratibudhyantyamedhasaḥ ||64||



kāmāḥ paramavañcakā bhavanti



na ca paśyanti (vi)budhāścittena parivañcitāḥ |

kṣaṇikā madhurā jātāḥ kāmāḥ paramavañcakāḥ ||65||



kāma prati na viśvaset

śataśaśca sahastraiśca koṭiśaḥ padmaśastathā |

labdhā naṣṭā punaḥ kāmā na teṣāṃ viścaset pumān ||66||



kāmairmohitaḥ pataṅgasamo narakāgninā dahyate

viṣayād bandhanaṃ tīvraṃ sarve narakahetavaḥ |

tasmādatyantatastyaktvā śreyase kriyatāṃ manaḥ ||67||



rāgeṇa rañjitāḥ pūrvaṃ dveṣeṇa ca tiraskṛtāḥ |

mohena mohitāścaiva te'śrutā'kṛtakāriṇaḥ ||68||



kāmārthaireṣyate bālaḥ punaḥ kāmairvimohitaḥ |

sa pataṅgasamo mūḍhaḥ dahyate narakāgninā ||69||



kāmavaśagāḥ suralokādapi patanti

avaśyambhāvi patanaṃ suralokāt samantataḥ |

na jñātvā kāmavaśago syādiha kathañcana ||70||



kāmena vañcitāḥ sattvāḥ kāmena ca vimohitāḥ |

kāmapāśāpakṛṣṭāste patanti narake sadā ||71||



kāmaṃ tyaktva svahite manaḥ karttavyam

tadetad vyasanaṃ sattvāḥ svahite kriyatāṃ manaḥ |

manasāpi svadāntena nānutapyanti dehinaḥ ||72||



manoviṣeṇa ye daṣṭāḥ kāmavegena sarvadā |

te mūḍhā mṛtyuvaśagāḥ kāmānalahatā narāḥ ||73||



na tṛptirasti kāmānāṃ tṛṣṇayā hitakāriṇām |

tṛṣṇāpi tṛptijanikā mano naiva hi tṛpyati ||74||



jñānadīpenaijendriyāṇāṃ viṣayebhyastṛptirjāyate

na jātu viṣayaistṛptirindriyāṇāṃ bhaviṣyati |

yadi na jñānadīpena kṣapayiṣyanti (te narāḥ) ||75||



nārīsevanena nāśaḥ suniścitaḥ

yoṣitaḥ sevyamānā hi vitarkaśatamālikāḥ |

pravardhati yathā vahnirvāyunā samudīritaḥ ||76||



kāmāgnidīptāḥ kadāpi śāntiṃ nāpnuvanti

taṃ matvā vegarabhasā nityaṃ kāmo'gnidīpitaḥ |

kāmān hāpayati jñānī buddhatattvavicintakaḥ ||77||



ye nityaṃ bhrāntamanaso nityaṃ viṣayatatparāḥ |

ramante vibudhāḥ sarve tat sarvaṃ mohaceṣṭitam ||78||



sevyamāno hi vibudhairviṣayāgnirvivardhate |

pāśenānena saṃyukto vahnirvāyusamīritaḥ ||79||



rāgavivaśā amarā api patanti

amarāḥ rāgavivaśā nityaṃ viṣayatatparāḥ |

devalokāt patantyete moharāgeṇa vañcitāḥ ||80||



ramante viṣayairete tatra tallīnamānasāḥ |

na ca vindanti yad duḥkhaṃ viprayogo bhaviṣyati ||81||



viyogajaṃ duḥkhaṃ kaṣṭapradameva

yadetat sukhamevādau divyaṃ pañcaguṇānvitam |

viyogajasya duḥkhasya kalāṃ nārhatiṣoḍaśīm ||82||



kāmānāṃ tadvighāto hi janenaivopayujyate |

satṛṣṇasya tathā tṛptiḥ kāmebhyo naiva jāyate ||83||



kāmānusevinaḥ duḥkhaṃ kadāpi śāntiṃ nādhigacchati

anapekṣitacittasya nityaṃ kāmānusevinaḥ |

dīrgharātrānuśayikaṃ duḥkhaṃ naiva praśāmyate ||84||



tvaritaṃ rakṣyate mūḍho vyasanenaiva budhyate |

paścāttu vyasane prāpte jānīte yasya tat phalam ||85||



āsvādabhadrakā hyete kāmāḥ paramadāruṇāḥ |

dūtakān narakasyaitān carantyahitakāriṇaḥ ||86||



viṣayāgnidagdhāḥ narakaṃ yānti

yasteṣāṃ viśvaset martyo jñānacakṣurvigarhitaḥ |

viṣayāgnirabhratulyaḥ sa yāti narakaṃ naraḥ ||87||



alpāsvādālpahṛdayā nityaṃ puruṣavañcakāḥ |

gandharvanagaraprakhyāḥ kāmā āsvādabhadrakāḥ ||88||



viṣayamohitāḥ devā api durgati yānti

(yathā) dīpaprabhā(bhasma) sañchanneva punaḥ punaḥ |

na ca bindatyamanaso devā viṣayamohitāḥ ||89||



viṣayeṇātirabhasā nityaṃ kāmavaśānugāḥ |

na vidanti mahad duḥkhaṃ yadavaśyaṃ bhaviṣyati ||90||



ramaṇīyāni kāmāni yasyaivaṃ jāyate matiḥ |

sa paścād vyasane prāpte mūḍho'sau vipralapyate ||91||



na kāmena madāndhasya viṣayairmohitasya ca |

naityikaṃ bhavati śarmma yatsukhānāmanuttamam ||92||



ādhyātmikasukhāpekṣayā kāmasukhaṃ hīnatamam

yacca kāmasukhaṃ loke yacca tṛṣṇodbhavaṃ sukham |

ekasyādhyātmikasyedaṃ kalāṃ nārhatiṣoḍaśīm ||93||



kāmī kadāpi sukhaṃ nāśnute

na sukhī vartate tāvadya yasya kāmo hṛdi sthitaḥ |

sa sarvaduḥkhabhāgārho narakānupadhāvati ||94||



na tṛptirvidyate kāmairapi (bhogaḥ) śataṃ nṛṇām |

yatra saukhyaṃ na tatrāsti tṛptirviṣayasevinām ||95||



sevyamānāḥ sadā kāmā vardhante ca muhurmuhuḥ |

te vardhitā viṣasamā bhavanti vinipātinaḥ ||96||



vipattikuśalā ghorā nityaṃ patanahetavaḥ |

na ca teṣāṃ parityāgaṃ kurvanti viṣayotsavāḥ ||97||



yasya dṛṣṭisamudrasya rūpaistṛptirna vidyate |

tathā śarmamanojñaiśca rasatṛptirna vidyate ||98||



gandhairapi sadā ghrāṇaṃ na tṛptimadhigacchati |

sparśāḥ sammukhasaṃsparśāḥ sevyante naiva tṛpyate ||99||



śabdaiḥ kāntaiḥ sumadhuraiḥ śrotrameti na tarpaṇam |

mano'pi tṛptiviśvastaṃ vardhamānaṃ na tṛpyati ||100||



indriyāṇi kāmabhūmiṣu pātayanti

ṣaḍendriyāṇi capalānyādhṛtāni ratau punaḥ |

bhramanti muṣitā nityaṃ kāmabhūmiṣvanekaśaḥ ||101||



na tṛptirasti devānāṃ gajānāṃ vai tṛṇairyathā |

analasya svabhāvo'yaṃ tasya tṛptirna vidyate ||102||



ṣaḍete vahnayastīvrā vitarkānilamūrchitāḥ |

bhramanti muṣitā nityaṃ kāmabhūmiṣvanekaśaḥ ||103||



indriyadagdhā narakaṃ yānti

tairayaṃ dahyate loko na ca vindatyabuddhimān |

āsvādabhadrakā hayete narakasya ca hetavaḥ ||104||



kāmamohitaḥ sukhavañcito bhavati

kāmā viṣayalobhāste lelihānā yathoragāḥ |

vilocanavaro hayeṣa na ca kāmairvimohitaḥ ||105||



kāmavaśīnaraḥ netrahīnā mūḍhataraḥ

sukhānusāriṇaḥ kāmo narakānupadhāvati |

na netrahīno narake pātyate satkriyānvitaḥ ||106||



tasmād varaṃ vicakṣuḥ syānna tu kāmavaśo naraḥ |

aśakyavañcitā mūḍhāḥ kāmairahitakāribhiḥ ||107||



kāmacāriṇāṃ jñānādikaṃ durlabham

anirvidyanti kāmebhyo mohitāḥ svena cetasā |

na jñānaṃ nāpi vijñānaṃ vidyate kāmacāriṇām ||108||



kāmaḥ mṛtyubhavanaṃ nayati

yad duḥkhakāmajaṃ hatvā punaḥ kāmavaśānugāḥ |

mitrarūpā ca ye kāmāḥ kimpākaphalasannibhāḥ |

nayanti mṛtyubhavanaṃ durgatīśca punaḥ punaḥ ||109||



anivarttya yathā toyamāpagānāmanekaśaḥ |

tathā saukhyagataṃ nṛṇāṃ sarvathā na vivartate ||110||



vanopavanabhogeṣu sukhaprāpteṣvanekaśaḥ |

yo na tṛpyati kāmeṣu sa naro'dhamagāmikaḥ ||111||



pramādo pahato jantuḥ kāmāsvādeṣu tatparaḥ |

rūpeṣu rakṣyate nityaṃ pariṇāme ca vidyate ||112||



ghanacchāyāsvarūpāṇi karmamiśrāṇi yāni vai |

tāni caiva kathaṃ devāḥ śakṣyante kāmagocare ||113||



kāmāḥ kadāpi na sevyāḥ

yadi nityā bhaveyurna kāmāste syurviṣopamāḥ ||114||



kāmatṛṣṇāduḥkhakarī

tathāpi kāmatṛṣṇā yā na sā jāti vilakṣaṇā |

prāgeva nityaṃ duḥkhāya śūnyamātmānameva ca ||115||



teṣu duḥkhavipākeṣu kathaṃ rakṣantyabuddhayaḥ |

kāmāsvādeṣu rakṣyante bāliśāḥ mandabuddhayaḥ |

ādīnavaṃ na buddhayante kimpākaphalasannibham ||116||



rūpaśabdādibaddho'yaṃ tṛṣṇāviprakṛto janaḥ |

dīpyate vivaśo nityaṃ, kukarmaphalamohitam ||117||



āsvādayitvā puruṣāḥ kāmān viṣaphalopamān |

tṛṣṇayā tṛptamanasaḥ patanti narake punaḥ ||118||



yathābhivarṣate toyaṃ vardhante sarito yathā |

tathā kāmābhivarṣeṇa devānāṃ vardhate'nalaḥ ||119||



kāmasukhasya nānto vidyate

jalasambhavamīno'pi dṛśyate tṛṣṇayā''turaḥ |

evaṃ sukhābhivṛddhā ca na vitṛpyati devatā ||120||



ākāśasya yathā nānto vidyate nāpi saṃśayaḥ |

evaṃ kāmeṣu nāstyantaḥ kāmināṃ nāsti saṃkṣayaḥ ||121||



salilādibhiratṛptasya sāgarasyormimālinaḥ |

na tu kāmairatṛptasya tṛptirasti kathañcana ||122||



aprāptairviṣayairdevā na vitṛpyanti bāliśāḥ |

viṣayairnaiva tṛpyanti sukhalālasatatparāḥ ||123||



kāmastāpāya, na tu śāntyai

saṃprāpte vyasane tīvre cyavamānepyanekaśaḥ |

tapyate viṣaye tasmāt paraṃ kāmo na śakyate ||124||



vilokya puruṣānete kāmaviśvāsaghātinaḥ |

tyajanti vyasane prāptā vipadyante hi te narāḥ ||125||



atṛptasya sukhaṃ nāsti viṣayaiścāpi tṛpyate |

ye vā tṛiptikarā dṛṣṭāstān buddhvā (tu) vivarjayet ||126||



viṣayānparityajya śāntiḥ sevyā

sukhamūlā sadā śāntirasukhā viṣayā matāḥ |

tasmācchāntisukhā devā varjayitvā viṣayoragān ||127||



badhabandhanarogādi viṣayebhyo mahadbhayam |

sambhrāntiriha saṃsāre viṣayaireva jāyate ||128||



saṃyogā viprayogāntāḥ śataśo'tha sahastraśaḥ |

jātau jātau sadā dṛṣṭāḥ saugataistattvadarśibhiḥ ||129||



aneka sukhasaṃsāraḥ viṣayātmaka eva

anekasukhasaṃsāro viṣayeṣu hi vidyate |

viṣayaiśca bhavet sarva jātau jātau prajāyate ||130||



kaṣṭairyairanakāmairna śakyate'mūḍhacetasā |

punastāneva mohāndhāḥ sevante'kṛtabuddhayaḥ ||131||



viṣayaśatrusevinaḥ bāliśāḥ bhavanti

varjate hi sadā śatruvañcanāśaṅkayā naraḥ |

viṣayāḥ śatrubhūtā hi na vaśyante kathañcana ||132||



kāmabaddhāḥ sadā mohabāliśā vā bhavanti te |

na tyajanti kathaṃ mūḍhā mohitāḥ svena karmaṇā ||133||



yathā bahnibhayāt kaścid vahnimevopasevate |

tathā viṣayasaṃmūḍho viṣayānupasevate ||134||



snāyusaṅgrathitaḥ pāśo dṛṣṭiramyo yathā bhavet |

tathā viṣayaramyo'yaṃ pāśaḥ paramadāruṇaḥ ||135||



kāmasukhaṃ nāśāya bhavati

kiṃpākasya yathā''svādo madhurāgro mahodayaḥ |

paścād bhavati nāśāya sukhaṃ tadvadidaṃ nṛṇām ||136||



pradīpasya śikhāṃ yāvat pataṅgo mohamūrchitaḥ |

patate dahyate caiva tathedaṃ sukhamiṣyate ||137||



ajñātvā hi tathā bālā ramyadehasukhecchayā |

spṛśanti jvalanaṃ tadvat sukhametad bhaviṣyati ||138||



tṛṣṇāvighāta eva sukhāya jāyate

yathā ramyo vanamṛgastṛṣṇārta upadhāvati |

na ca tṛṣṇāvighāto'sya tadidaṃ sukhamiṣyate ||139||



na tṛptā na ca tṛpyanti na ca tṛptirbhaviṣyati |

viṣayaiḥ sarvadevānāṃ tasmāt kāmo na śāntaye ||140||



viṣayaiḥ pramattāḥ duḥkhamanubhavanti

pratyutpannasukhāḥ kāmā nāntakalyāṇakārakāḥ |

rañjitā viṣayairdevā vikṣiptamanasaḥ sadā ||141||



nānāsaukhyapramattasya viṣayairvañcitasya ca |

samprāpte mṛtyukāle ca na śamāyāsya vidyate ||142||



anukrameṇa maraṇamabhyeti tacca vidyate |

viṣayāpahatairdevaiḥ kāmavyāsaktabuddhibhiḥ ||143||



kāmā ahitakāriṇo bhavanti

jānīyādadya me devā yad duḥkhaṃ viprayogajam |

muhūrtamapi kāmeṣu na kuryāt tatra saṃsthitim ||144||



rāgāgninā dagdho vimohito jāyate

anityātmabhayāḥ kāmā nityaṃ cāhitakāriṇaḥ |

tathā vimohitān kālaḥ punastānanusevate ||145||



rāgāgninā pradahayante nityaṃ devāḥ pramohitāḥ |

dahyamānāḥ punastattvaṃ praśaṃsanti punaḥ punaḥ ||146||



rathacakravatsadā bhrāntā viṣayavimohitāḥ bhavanti

viṣayeṣu na rakṣyante teṣāṃ duḥkhamiva sthitam |

traidhātukamidaṃ sarva bhrāmyate rathacakravat ||147||



gandharvanagarasadṛśāḥ kāmāḥ bhavanti

sattvā avidyayā mugdhā nityaṃ duḥkhasya bhoginaḥ |

vidyudālātacakreṇa samāḥ kāmāḥ prakīrtitāḥ |

svapne gandharvanagarasadṛśā vipralambhinaḥ ||148||



pañcaskandhamatirduḥkhitastiṣṭhati

anityaduḥkhaśūnyeṣu na kuryānmatimātmavān |

pañcaskandhāsuraiḥ proktaḥ śubhai riktaḥ svabhāvataḥ ||149||



anyathā viṣavad vijñaḥ kāmeṣu ca prasahyate |

sa budhaḥ pāragaḥ śāntaḥ sattvānāmanukampakaḥ ||150||



nirvāṇonmukha eva doṣācchāntimadhigacchati

hitvā kleśamayaṃ pāśaṃ nirvāṇasyāntike sthitaḥ ||151||



kāmavibhrāntasya śāntikathā vṛthā

prabhavenna ca doṣeṣu kāmacaryāratasya ca |

vibhrāntamanasastasya kutaḥ śāntirbhaviṣyati ? ||152||



vibhrāntaṃ paśyatu mano viṣayeṣu pradhāvati |

saddharmapathavibhrānto narakeṣūpapadyate ||153||



aśaktaprāptavibhraṣṭe kiṃ kāmairvidyutopamaiḥ |

kiṃpākaviṣaśastrāgnisannibhairduḥkhahetubhiḥ? ||154||



kāmāgniḥ viṣayasevanena vardhate

yathā yathā hi sevyante vardhante te tathā tathā |

avitṛptikarā hyete vahnidāhasya hetavaḥ ||155||



kāmān varjayitvaiva sukhamaśnuvate janāḥ

dāhadoṣeṇa sambhrāntāḥ ye surāḥ sukhakāṅkṣiṇaḥ |

varjayitvā'śivān kāmāstataḥ saukhyaṃ bhaviṣyati ||156||



kāmāḥ vidyud guṇopamāḥ cañcalāḥ

vañcayitvā janaṃ mūḍhaṃ śāṭī kṛtyeva bandhanam |

pratyayo netracapalaḥ kāmā vidyud guṇopamāḥ || 157||



uparyupari kāmā yaiḥ sevyante kāmatṛṣṇayā |

te rāgavahninā dagdhā dāhād dāhamavāpnuyāt ||158||



atimūḍhatamā hyete ye surāḥ kāmamohitāḥ |

athavā ye na gacchanti yatsukhāt sukhamuttamam ||159||



nirvāṇagāmino nāsti vinā muktyā kutaḥ sukham? |

tasmāt kāmānna seveta kaṣṭaḥ kāmasamāgamaḥ ||160||



indriyāṇi na tṛpyante viṣayai rāgasevinaḥ |

atṛptau ca kutaḥ śarma sarvathā sampraveśate ||161||



tasyāgramubhayād vetti saṃsārād duḥkhasāgarāt |

kāmān tṛṣṇāviṣayagān parityajati pāpakān ||162||



kāmodayavyayau samyagavadheyau

etāni girikūṭāni ramyāṇi vividhairdrumaiḥ |

dhyāyante tāni saṃśritya kāmānāmudayavyayau ||163||



śīlena śraddhayā ca iṣṭasādhanaṃ karttavyam

na kāmabandhanestṛptāḥ kāmajaṃ nidhanaṃ hi tat |

na śīlaśraddhe yeneṣṭe labhyate'śivakāraṇam |

kāmajaṃ nidhanaṃ hyetat saṃsārāṭavideśakam ||164||



pāpāni parityajya sukhāvahaḥ śāntimārgaḥ sevanīyaḥ

yatra kāmavisaṃyuktaṃ bandhanaṃ vanamucyate |

yatra bhāsayate pāpād yatra śāntiḥ sukhāvahā |

tat kevalaṃ mahājñānaṃ kathyate nidhanaṃ dhanam ||165||



kāmatṛṣṇābhyāṃ vimuktaḥ śivamāpnoti

ye prasaktā na kāmeṣu tṛṣṇayā na pralobhitāḥ |

te śivaṃ sthānamāpannā na kāmāgnipraveśakāḥ ||166||



avitṛptāḥ narāḥ naśyantyeva

tṛptirnāsti sadā kāmairna kāmāḥ śāntaye smṛtāḥ |

tṛṣṇāsahāyasaṃyuktā jvalanti jvalanopamāḥ ||167||



avitṛptā vinaśyanti narā devāstathoragāḥ |

te kevalaṃ praṇaṣṭā hi narakāgni pradarśakāḥ ||168||



tṛṣṇāmohitasya mṛtyuradhipatiḥ

vitarkāpahatasyāsya viṣayairvañcitasya ca |

tṛṣṇayā mohitasyaiṣa mṛtyū rājā bhaviṣyati ||169||



kāmāsaktāḥ pathyāpathyaṃ na vijānanti

saṃsaktakāmabhogeṣu pathyāpathyaṃ na vidyate |

janā vimohitāḥ sarvaiviṣayaiḥ kāmasaṃjñakaiḥ ||170||



kāmavaśānugāḥ viṣayaireva badhyante

viṣayaireva kṛṣyante ye surā mūḍhacetasaḥ |

ye (tu) buddhaguṇairyuktā na te kāmavaśānugāḥ ||171||



'dhīra' paribhāṣā

pratyutpanneṣu kāmeṣu sadoṣeṣu viśeṣataḥ |

yo na muhyati saukhyeṣu sa 'dhīra' iti kathyate ||172||



kāmapatitānāṃ surāṇāṃ sthitimāha

svapnakāyavicitreṣu jvālāmālopameṣu ca |

gandharvapuratulyeṣu kāmeṣu patitāḥ surāḥ ||173||



tṛṣṇājanakabhūteṣu vināśāntakareṣu ca |

kāntāreṣu viśāleṣu kāmeṣu patitāḥ surāḥ ||174||



ittvareṣu trichidreṣu nadīvegopameṣu ca |

cañcaleṣvatidurgeṣu (kāmeṣu) patitāḥ surāḥ ||175||



pavanoddhṛtavegormijalacandre caleṣu ca |

atātacakralokeṣu kāmeṣu patitāḥ surāḥ ||176||



samaṃ vidyullatā-cakra-mṛgatṛṣṇopameṣu ca |

phenavaccāpyasāreṣu kāmeṣu patitāḥ surāḥ ||177||



kadalīgarbhatulyeṣu gajakarṇopameṣu ca |

nadītaraṅgavegeṣu kāmeṣu patitāḥ surāḥ ||178||



kiṃpākaphalatulyeṣu vahnisannibhajātiṣu |

māyāraśminibheṣveṣu kāmeṣu patitāḥ surāḥ ||179||



jñānāṅkuśena kāmo varjanīyaḥ

jñānāṅkuśena vāryante viṣayāstattvadarśibhiḥ |

ye'muktāścapalāstīvrāḥ sarvānarthakarā matāḥ ||180||



viṣayā eva narakapātahetavaḥ

viṣayāśā ca mūḍhānāṃ saṅkalpahṛtacetasām |

mṛtyupāśo'yamabhyeti jīvitāśā(vi)bandhakaḥ ||181||



pacanti niraye kāmāḥ prāṇinaṃ laghucetasam |

na ca vindanti mūḍhā ye mohena parivañcitāḥ ||182||



viṣayāścapalāḥ sarve gandharvanagaropamāḥ |

duḥkhasaṃvartakā hyete narakāḥ pañcahetavaḥ ||183||



saṅkalpajo rāgaḥ narakaṃ pātayati

saṅkalpājjāyate rāgaḥ rāgāt krodhaḥ pravartate |

krodhābhibhūtaḥ puruṣo narakānupasevate ||184||



kāmaparityāgapūrvakaṃ nirvāṇaprāptaye yateta

tasmāt kāmaṃ parityajya krodhaṃ nirvāsya paṇḍitaḥ |

mohaṃ cāpi parityajya nirvāṇābhimukho bhavet ||185||



nirvāṇapathikānāṃ kṛte śatruvadeva kāmaḥ parivarjanīyaḥ

śatruvad viṣayā jñeyā nirvāṇaṃ caiva mitravat |

pumān viśrāntaviṣayo nirvāṇamadhigacchati ||186||



kāmamalairalipta eva vimalaprakāśamāpnoti

alolupaḥ kāmamalairaliptaḥ prahīṇadoṣo hatavāṇatṛṣṇaḥ |

saṃkṣīṇadoṣo vimalaprakāśaḥ prayāti śāntiṃ svaphalopabhogī ||187||



sukhārthī kāmaṃ parityajyaiva śāntimadhigacchati

yaḥ kāmapaṅkoddhṛtavānadoṣaḥ

sarveṣu sattveṣu sadā sukhārthī |

sa nirmalo'śāntamanovimuktaḥ

prāpnoti nirvāṇasukhaṃ prasahya ||188||



iti kāmajugupsāvargaḥ saptamaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project