Digital Sanskrit Buddhist Canon

6 apramādavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ६. अप्रमादवर्गः
(6) apramādavargaḥ



pramādaratasya na mokṣaḥ

yaḥ pramādarato janturnāsau mokṣāya kalpate |

pramādaviṣamūḍhasya nirvāṇaṃ dūrameva tat ||1||



na pramāde manaḥ kāryam

na pramādeṣu badhyet pramādaḥ śatruruttamaḥ |

pramādaparamā devāḥ patanti narake punaḥ ||2||



svabhāvatāmimāṃ jñātvā dharmāṇāmudayavyayam |

na pramāde manaḥ kārya pramādaviṣamuttamam ||3||



pramādāpramādayoḥ parasparavirodhitvam

apramādo'mṛtapadaṃ pramādo mṛtyunaḥ padam |

apramattā na bhriyante pramattāstu sadātmṛtāḥ ||4||



yathā viṣaṃ tathā vahniḥ pramādaḥ prāṇināṃ tathā |

pramādonmāditāḥ satvāḥ duḥkhād duḥkhaṃ prayānti te ||5||



apramattāḥ sadāmartyāḥ sarva prakramasaṃskṛtāḥ |

prayānti paramāṃ śānti pramādo yatra nāsti hi ||6||



yaḥ pramāde rato janturna śubhānyanuceṣṭate |

tasya dharmavimūḍhasya kutaḥ svargo bhaviṣyati? ||7||



pramādaṃ varjayed yasmāt pramādaṃ viṣamuttamam |

apramattā na bhriyante pramattāstu sadātmṛtāḥ ||8||



saubhāgyaṃ prāpya yo martyaḥ pramādeṣu ca vartate |

na paṇḍita itikhyāto viparītastu nānyathā ||9||



na pramādasya kālo hi harṣasya na kathañcana |

vyāmohajananācceto mṛtyukāle mahābale ||10||



pramādamukhena pramādavarṇanam

harṣo dhūmaḥ pramādo'gnirdevān dahati naikaśaḥ |

viṣayairmohitā mūḍhā na ca vindantyacakṣuṣaḥ ||11||



avyucchinnāni paśyanti saṃskārāṇi ca dehinām |

yathā hi viṣayairmūḍhā nāvagacchanti yaddviṣaḥ ||12||



tasmāt pramādaṃ viṣavat kathayanti manīṣiṇaḥ |

sukhaṃ na dṛśyate pūrva pramādomandabuddhibhiḥ ||13||



(yathā) pramādopakṛtāḥ prayānti narakaṃ punaḥ |

phale prāpte pramādo'yaṃ paścāt santapyate vyathā ||14||



pramādo'narthakaraḥ

sarvānarthakaro dṛṣṭaḥ pramādaḥ paṇḍitaiḥ naraiḥ |

tathā ca kuśalaṃ prāyo yaḥ pramādaṃ na sevate ||15||



duḥkhaṃ yasya bhavediṣṭaṃ sa pramādaṃ niṣevatām |

na pramādaparaḥ kaścit kadācit sukhamāpnuyāt ||16||



pramādaśūnyānāmacyutapadaprāptiḥ

pramādaviratāḥ santo gacchanti padamacyutam |

nā pramādaparaḥ kaścinnarake duḥkhitānnayet ||17||



yadi devāḥ sahantīmaṃ ramante mandamedhasaḥ |

tiraścāṃ hi surāṇāṃ ca viśeṣo naiva vidyate ||18||



pramādavaśāt devalokād patanti

pratyekaṃ karmavaicitryaṃ pramādaparamāḥ surāḥ |

nāvagacchanti patanaṃ devalokād bhaviṣyati ||19||



sannikṛṣṭaṃ sadā duḥkhaṃ patanaṃ vā bhaviṣyati |

devalokottarā devā yathā syāt sukhamātmanaḥ ||20||



devalokaṃ samāsādya yaḥ pramādeṣu rakṣate |

sa kṣīṇaśubhakarmāntaṃ cyavanānte vibudhyate ||21||



mā pramādaparobhūyāḥ pramādo nocitaḥ suraiḥ |

pramādairdoṣavihatāścyavanti tridaśālayāt ||22||



pramādavaśagaḥ puruṣaḥ nāśameti

dahyate puruṣaḥ sarvaḥ pramādena vimohitaḥ |

sa paścād vigate tasmin pratyādeśena rakṣyate ||23||



doṣodbhavāmimāṃ bhūmiṃ pramādāvṛttaśādvalam |

vicaranti sadā mūḍhāḥ surāḥ satkṛtamohitāḥ ||24||



cañcalā viṣamāstīvrā pramādāḥ kāmahetavaḥ |

na teṣāṃ viśvased vīro yasmāt svapnopamā hi te ||25||



kāmaḥ nārakasya heturiti

na svapno narake hetuḥ kāmāḥ svapnasya hetukāḥ |

tasmāt kāmamimaṃ muktvā nityaṃ sucaritaṃ caret ||26||



apramādātsarva prāptuṃ śaknoti

yatrāvāptaṃ padaṃ kṛtsnaṃ suraiḥ kāmavimohitaiḥ |

tat prāpyate padaṃ vīrairapramādaparairnaraiḥ ||27||



pramādamūlasaṃsāraḥ

pramādamūlasaṃsāro devānāmālayastathā |

ye pramādaviṣairmattāste magnā bhavasaṅkaṭe ||28||



tamaḥ pramādamūlañca avidyā hayapakārikā |

andhakāreṇa ye mūḍhāsteṣāṃ cakṣurna vidyate ||29||



pramādaḥ mohātmakaḥ

tejasā hi tathā mūlairagninā na ca kathyate |

mohānāṃ pravarastadvat pramādaḥ parikīrtyate ||30||



pramādānalataptena manasā tad viceṣṭate |

muhayante yena te bālāḥ prayānti narakaṃ punaḥ ||31||



pramādonmāditaḥ sukhamevānubhavati

pramādonmāditā devāstrividhā ye calātmakāḥ |

viyogaduḥkhaṃ vismṛtya saṃyoge sukhakāṃkṣiṇaḥ ||32||



patanāntameva jīvanam

upasthite mahāduḥkhe patanānte hi jīvite |

paścād vahanti virasaṃ patanāntaṃ sukhaṃ calam ||33||



saṃyogo viprayogāntaḥ patanāntaḥ sukhaṃ sadā |

jarāntaṃ yauvanaṃ sarva karmāntaḥ sarvadehinām ||34||



saṃsāraḥ karmanāṭakasambaddhaḥ

śubhāśubhena baddhā hi karmaṇā sarvadehinaḥ |

naṭavannaṭayantyete gatyāṃ gatyāṃ pṛthak pṛthak ||35||



karmanāṭakasambaddhaḥ saṃsāro bhramate sadā |

na tatra viśvaseddhīmānanityā karmaṇāṃ gatiḥ ||36||



pramādaḥ paramodoṣaḥ

sarvapāpāni viṣavat pramādaḥ paribarjyatām |

pramādena tu ye muktā (ste) tīrṇāsti bhavārṇavāt ||37||



prapātapatito doṣī kadācidapi jīvati |

na pramādaprapatitaḥ kadāpi sukhavān bhavet ||38||



pramādaḥ paramo doṣaḥ kadācit sarvakarmasu |

na rātrau na divā tasya śubhaṃ bhavati karhicit ||39||



yat sukhaṃ laukikaṃ kiñcid yacca lokottaraṃ matam |

naśyate tat pramādena tasmāt tat parivarjayet ||40||



apramādo'mṛtapadam

apramādo'mṛtapadaṃ pramādo mṛtyunaḥ padam |

apramādena te devāḥ devānāṃ śreṣṭhatāṃ gatāḥ ||41||



pramādamūlaḥ saṃsāraḥ apramādaśca (sad) gatiḥ |

tasmād pramādavirataḥ sukhī bhavati sarvadā ||42||



duḥkhād vibheti cet pramādaṃ parityajet

icchate yatsukhaṃ nityaṃ yaśca duḥkhād vibheti (vai) |

sa (hi) pramādād viramet pramādo viṣavannṛṇām ||43||



pramādanidrāvihatā pramādaviṣamohitāḥ |

prapātaṃ hi prapadyante janāḥ śukla kṛtātmakāḥ ||44||



apramādaḥ paraṃ śreyaḥ

apramādaḥ paraṃ śreyo na pramādaḥ kathañcanaḥ |

apramādena sukhinaḥ pramādena (su)duḥkhitāḥ ||45||



pramādamūḍhāḥ narakaṃ vrajanti

pramādamūḍhā hi narā bhūyo madyena mohitā |

dhik pramādavimūḍhāste caranti narakaṃ punaḥ ||46||



pramādavāgurābaddhā viṣayārṇavasaṃsthitāḥ |

tṛṣṇāviṣayasambaddho devaḥ krīḍatyanekaśaḥ ||47||



jātamātrasya devasya tat kṣaṇaṃ kṣīyate sukham |

na vindanti vivaśāḥ pramādāvṛttacetasaḥ ||48||



pramādavaśaḥ kāmavaśago'tṛpta eva tiṣṭhati

pramādod bhrāntamanaso nityaṃ viṣayatatparāḥ |

atṛptāḥ kāmabhogeṣu sukhena sukhitā hi ca ||49||



kāmānalena sandagdhāḥ vipramādena mohitāḥ |

na vindanti balaṃ sarva vināśāntaṃ hi jīvitam ||50||



anekāni sahastrāṇi surāṇāṃ niyutāni ca |

kāmānalena sandagdhāḥ pramādena vimohitāḥ ||51||



pramādayutāḥ patanti

hriyate puruṣaḥ sarvaḥ pramādena vimohitaḥ |

sa paścād vyasane prāpte budhyate tasya tatphalam ||52||



viṣavat prāṇahṛd dṛṣṭaḥ pramādastattvadarśibhiḥ |

agnivad dahyate nityaṃ śastravacca nikṛntatiḥ ||53||



mitravad dṛśyate pūrva paścād bhavati śatruvat |

vahiśaḥ sarvadevānāṃ pramādaḥ sampravartate ||54||



devāsuramanuṣyāṇāṃ nāgānāṃ ca viśeṣataḥ |

pramādaḥ kāraṇaṃ dṛṣṭaṃ sarvānnarthān karoti saḥ ||55||



yaḥ pramādahato nityaṃ nāsau kalyāṇamarhati |

kalyāṇavarjitaḥ puruṣo narakānupakarṣati ||56||



vividhā kṛtayastiryag pramādaparivañcitāḥ |

maithune bhojane caiva yeṣāṃ buddhiḥ sadāratāḥ ||57||



yadā sucaritaṃ karma cāntībhūtaṃ divaukasām |

bhaviṣyati tadābhūyaḥ kva yāsyanti pramādinaḥ ||58||



pramādavāriṇāṃ duḥṣṭāḥ karmavāyubhirāhatāḥ |

patanti vṛkṣavad devā gatyāṃ gatyāṃ pṛthak pṛthak ||59||



surāṇāmapi saṃvegajanitaḥ śoko jāyate

śataśo na hutaścaiva divi jātā divaukasaḥ |

na ca saṃvegajanito hṛdi śokaḥ prajāyate ||60||



pramādakaluṣaṃ pītvā mohātpānaṃ divaukasaḥ |

patanti narakaṃ tīvraṃ vahninā parivāritam ||61||



sudurlabhasya mānuṣasya janmanaḥ sāphalya-vaiphalye

sulabdhaṃ mānuṣaṃ janma ye labdhvā apramādinaḥ |

kurvanti sukṛtaṃ karma devalokopagāminaḥ ||62||



durlabhaṃ mānuṣaṃ karma labdhvāpi ye pramādinaḥ |

te pramādāt paribhrāntāḥ patanti narake narāḥ ||63||



mṛtyusamaye pramādī tapatyeva

pramādaratasattvo yaḥ kṛpayā parivartate |

sa paścānmṛtyusamaye tapyate svenacetasā ||64||



pramādasya dāhakatvam

na tathā dahyate vahnirna ca śastraṃ vikṛntati |

pañcendriyasamudbhūtaṃ pramādo dahyate tathā ||65||



sukharūpaṃ tathā duḥkhaṃ mitrarūpaṃ tathā ripuḥ |

pramādināṃ hi tannityaṃ tasmāttaṃ parivarjayet ||66||



pramādatṛṣṇayā miśro rāgastadanuvardhakaḥ |

trayaste ripavaḥ kruṣṭāḥ nāśayanti sukhaṃ nṛṇām ||67||



ye pramādaratā nityaṃ na ca dharmaratā budhāḥ |

te mṛtyusamaye prāpte yamadūtaiḥ parākṛtāḥ ||68||



viṣavatpramādaṃ matvā tatparityāginaḥdhanyā

pramādaṃ viṣavad ye tu parirakṣanti paṇḍitāḥ |

te mṛtyusamaye prāpte bhavanti sukhabhāginaḥ ||69||



pramādaḥ paramo mṛtyurapramādaḥ paraṃ sukham |

tasmāt sukhārthināḥ nityaṃ mā pramāde matiṃ kṛthāḥ ||70||



dhātvāyatana sammohaḥ śreyasāṃ vidhna

dhātvāyatanasammohaḥ śreyasāṃ vighnakārakaḥ |

sanyāsaḥ sarvakarmāṇāṃ pramādaḥ sampravartate ||71||



doṣayantravilagnāya māyādvārasya dūtakaḥ |

sammohasyāgraṇī pāpaḥ pramādaḥ sampravartate ||72||



pramādaratāḥ mṛtyumukhaṃ prati gacchanti

ye pramādaratā bālāste mṛtyorhastamāsthitāḥ |

pramādasevakā ye tu te sarve nidhanaṃgatā ||73||



pramādino devā api kṣīṇapuṇyāḥ bhavanti

puṇyakṣayāya devānāṃ pramādena vihiṃsitāḥ |

patanti sukhasaṃmūḍhāstrāṇaṃ teṣāṃ tadā kutaḥ ||74||



saddharmācaraṇaṃ bhūtadayaiva

eko dharmastathāśreyaḥ kṛpayā saṃyataḥ pṛthuḥ |

kṣāntiścāpi sadā yuktā dayā bhūteṣu sarvadā ||75||



balabhūtā bhavantyete mṛtyukāle mahābhaye |

tasmāt pramādarahitaiḥ sevanīyāḥ prayatnataḥ ||76||



vidyāvidhijñasyaiva prāṇinaḥ śāntirjāyate

avidyāvartanaṃ śreyo vidyāyā rakṣaṇaṃ sadā |

vidyāvidhijño yaḥ (satvaḥ) pramādastasya śāmyati |

puruṣārtho niyato (hyatra) yat pramādasya varjanam ||77||



apramādaratasyaiva puruṣārthasiddhirbhavati

apramādaratasyaiva puruṣārthaḥ satāṃ mataḥ |

pramādo bandhanaṃ prāyo muktistasyāpramādataḥ ||78||



pramādasevanād bandhanam

mokṣabandhanayoretallakṣaṇaṃ syāt satāṃ matam

evaṃ matvā sadā devo yaḥ pramādena rakṣati |

sa paścānmṛtyusamaye jñāsyate tasya tatphalam ||79||



santoṣa eva nirvāṇasādhanam

yathā yathā hi santoṣaḥ sevyate yatibhiḥ sadā |

tathā tathā hi nirvāṇamanike tasya vartate ||80||



virāgaḥ sarvakāmeṣu nirvāṇe ca pravartatām |

nāsau mārasya viṣayaḥ kadācit sampravartate ||81||



jñānenaiva duḥkhaprahāṇam

narāṇāṃ paśya manaso nityaṃ vyāpārameva ca |

udyogaśca sadājñānaṃ sa kathaṃ duḥkhameṣyati ||82||



kaḥ bandhanamukto bhavati?

atītabhayasampannaḥ pratyutpanne ca buddhimān |

anāgatavidhijño yaḥ sa muktaḥ kleśabandhanāt ||83||



apramādarato nityamaviśvāse ca kātaraḥ |

saṃjñānasevī vimalo nirvāṇasyāntike sthitaḥ ||84||



mahatsukhaṃ pramādena naśyati

pramādenāpi naśyanti devāḥ prāpyamahatsukham |

kiṃ punaryena vā mūḍhāḥ pramādavaśasevinaḥ ||85||



mṛtaḥ sa naro bhavati yaḥ pramādavihāravān |

jīvite ca pramatto'yaṃ satataṃ jñānadhāraṇe ||86||



pramādāpramādayorantaram

apramādapramādābhyāmidamantaramiṣyate |

mṛtyuṃ ca varjayed doṣaṃ pramādaṃ duḥkhamūlakam ||87||



nityaṃ pramuditā devāḥ nityaṃ pramuditā vayam |

pakṣiṇāṃ ca surāṇāṃ ca viśeṣo nopalabhyate ||88||



na dharmācaraṇaṃ dṛṣṭaṃ mokṣacaryā na yātyasau |

tathaiva yadi devānāṃ te gatāḥ pakṣibhiḥ samā ||89||



ye pramādavinirmuktā ye ca dharmaratāḥ sadā |

te devāḥ satpathā loke na pramādavihāriṇaḥ ||90||



yadi krīḍāratā devāḥ pramādacaritāḥ sadā |

devānāṃ ca khagānāṃ ca viśeṣo nopalabhyate ||91||



dharmapatitaḥ jātyā na śobhate

karmaṇāṃ tu viśeṣeṇa jātirdharmairviśiṣyate |

na dharmapatitaḥ kaścid jātyā bhavati śobhanaḥ ||92||



yena nindanti saṃsāramimaṃ sarvakṣayātmakam |

te surāpisamā nityaṃ pakṣibhirmūḍhabuddhibhiḥ ||93||



yeṣāmevasthitā buddhiramatā dharmagocare |

te devāḥ sammattā loke na pramādavicāriṇaḥ ||94||



ye janmahetuprabhavaṃ duḥkhaṃ budhyanti śobhanam |

te devā na tu ye saktāḥ kāmeṣu hitakāriṣu ||95||



viyujyamānā bahuśo bhṛtyasvajanabāndhavaiḥ |

ye nodvijanti saṃsāre te devāḥ pakṣibhiḥ samāḥ ||96||



madyapānādhikaḥ pramādaḥ

madyapānādhiko dṛṣṭaḥ pramādastattvadarśibhiḥ |

jīryate madyapānaṃ hi pramādo naiva jīryate ||97||



pramādamatto gatipañcake bhramate

pramādopahatoloko bhramate gatipañcake |

tasmāt pramādamatto hi sarvopāyairviśiṣyate ||98||



pramādaḥ madyādapi hīnataraḥ

ekāhaṃ paramaṃ madyaṃ pramādayati dehinaḥ |

pramādaḥ kalpakoṭibhirbhramato'pi na jīryate ||99||



ye pramādairvirahitāste gatāḥ padamavyayam |

ye tu pramādavaśagāste bhavanti khagā narāḥ ||100||



hitārthinā manuṣyeṇa pramādovarjya eva hi |

yasmāt pramādavaśagāḥ kleśā buddhena deśitāḥ ||101||



devānāṃ kṛte'pi pramādo heya eva

khagā yadi pramādena kurvanti laghucetasaḥ |

kasmāddevāḥ pramādaṃ(taṃ ) na jahaṃti viśeṣataḥ ||102||



yastu dūrāt pramādena bhayaṃ nāvaiti durmatiḥ |

so'vaśyaṃ vyasane prāpte paścāttāpena dahyate ||103||



patanaṃ devalokāt te dānai rakṣanti dāruṇam |

tad vicintya pramādaste na saṃsevyaḥ kathañcana ||104||



ye pramādaratā nityaṃ na te saukhyasya bhāginaḥ |

pramādo duḥkhamūlaśca mūlamekaṃ sudāruṇam ||105||



padmakoṭisahastrāṇi niyutānyarbudāni ca |

asaṃkhyāni ca devānāṃ pramādena vitanvitāḥ ||106||



apramādaḥ paraṃ mitraṃ pramādaśca śatruḥ

apramādaḥ paraṃ(mitraṃ) nityaṃ hitakaraṃ nṛṇām |

pramādastu paraṃ śatrustasyanmitraparo bhavet ||107||



śubhasyāntakaro hayeṣa viṣavad dāruṇaṃ param |

durgatīnāṃ paraṃ mārgaḥ pramāda iti kathyate ||108||



pramādena pramattā ye viṣayaiścāpi rañjitāḥ |

narāste mūḍhamanaso nityaṃ duḥkhasya bhoginaḥ ||109||



jñānaśūnyāḥ bhayaduḥkhamavigaṇya paśubhiḥ samāḥ bhavanti

yeṣāṃ bhayaṃ na duḥkhaṃ ( ca) na ca jñānāvalokanam |

paśubhiste samāviṣṭā na purā sukhakāṃkṣiṇaḥ ||110||



āhāramaithunaratiḥ paśūnāṃ hṛdi vartate |

sā ratiryadi devānāṃ te gatāḥ paśubhiḥ samāḥ ||111||



pramādaḥ mṛtyoḥ paryāya eva

krīḍantyatiśayaṃ hyete mṛtyorgamye puraḥsthitā |

samprāpte mṛtyusamaye phalaṃ dāsyanti (dāruṇam ) ||112||



viṣavat pariheyo('yaṃ) sarvairapi (suduḥsahaḥ) |

mṛtyoḥ paryāyanāmaiṣa pramādo hṛdi dehinām ||113||



pramādena hatān pūrvaṃ paścānmṛtyuḥ pramardati |

dharmajīvitasaukhyānāṃ tamekāṃśaṃ prakathyate ||114||



apramāda eva svargamārgaḥ

apramāda iti khyātaḥ svargamārga pradeśakaḥ |

arthānathau samāvetau paścānmokṣastathaiva (ca) ||115||



apramādaḥ guṇaḥ pramāda eva doṣaḥ

apramādaḥ pramādaśca guṇadoṣasamāvibhau |

tatraiva mūḍhamanaso vijānanti ca dehinaḥ |116||



śatruṇā saha rakṣanti jñāne pariharanti ca |

pramādaviṣavṛkṣasya śākhāstistraḥ pratiṣṭhitāḥ ||117||



jarā vyādhiśca mṛtyuñca nityaṃ tasyoparisthitāḥ |

jarādayo na bādhyante puruṣaṃ satkriyānvitam ||118||



apramādī sadā bhayanirmuktaḥ san sukhītiṣṭhati

saṃsāre tiṣṭhate dhīmānapramādarataḥ sadā |

nikṛntanti sadā doṣā na pramādaṃ pariṣvajet ||119||



sadā bhayavinirmuktaḥ sukhaṃ prāpnotyanuttamam |

(a) pramādācca yat saukhyaṃ śāśvataṃ sa bhayaṃ hi tat ||120||



yattu tasmād vinirmuktaṃ tat saukhyaṃ dhruvamacyutam |

śataśo manujā (hayatra) pramādena vimohitāḥ ||121||



tathāpi nāma vaśagāste pramāde pratiṣṭhitāḥ |

catvāro hi viparyāsāḥ pramādasyoparisthitāḥ ||122||



pramādavirahāttepi naśyanti lokaśatravaḥ |

yadanekavikalpo'yamanekabhayasaṅkaṭaḥ ||123||



pramādarahitāḥ devāḥ santo'cyutaṃ sukhamaśnute

saṃsāro bhramate duḥkhe tat pramādasya ceṣṭitam |

ekaḥ pramādavirahāt prāpyate sukhamacyutam ||124||



pramādena vinaśyanti sarvadharmā hatāstravāḥ |

devānāṃ ca pramādo'yamuparyupari vartate ||125||



kathaṃ pramādasammūḍhāḥ devā yāsyanti nirvṛtim |

tade(ta)t saumyamanasā cintayitvā vikalpayet ||126||



tathā me hita māstheyaṃ yathā yat syāt (sukhāvaham ) |

ye devā yacca tatsaukhyaṃ paśyan yadapikiñcana ||127||



saṃskṛtasyaiva dhruvapadaprāptirbhavati

tat sarva (hi) dhruvaṃ gatvā saṃskṛtasyaiṣa sambhavaḥ |

avaśyaṃ te vinaśyanti ye bhāvāḥ saṃskṛtāścalāḥ ||128||



pramādavaśād devā api duḥkhabhāginaḥ bhavanti

pramādaniratā (devā)nityaṃ duḥkhasya bhāginaḥ |

pramādāpahatajano yasteṣāṃ kurute matiḥ ||129||



saṃviyoge samutpanne duḥkhena paritapyate |

viṣayeṣu sakāmeṣu tṛṣṇāvanagateṣu ca ||130||



tena te vañcitā devāḥ pramādavaśavartinaḥ |

mūlametadanarthānāṃ yatpramādānusevanam ||131||



pramādavarjanaṃ kṣemakaram

tasyaitad varjanaṃ dhanyaṃ sarvakṣemakaraṃ mahat |

satvā naivāpannasukhā duḥkhaiścāpi samanvitāḥ ||132||



tathā buddhiranuṣṭheyā yathā matsyā jalānugāḥ |

svarge pramādavaśagā strīvidheyāśca te surāḥ ||133||



pramādino duḥkhabhāgino bhavanti

te strīvahnivinirdagdhā nityaṃ duḥkhasya bhāginaḥ |

tasmāt prayatnaśo devairaṅganā parivarjanam ||134||



karttavyaṃ kāmalolasya manasā dhṛtivardhanam |

kāryākāryevimūḍhasya dharmādharme tathaiva ca ||135||



puruṣasyātmabhaṅgasya nirvāṇaṃ dūrameva tat |

gurutābhāvatattvajño nipuṇo dharmagocaraḥ ||136||



dharmiṇa eva sukhamāpnuvanti

dharmākāṃkṣī phalākāṃkṣī tādṛśaṃ labhate sukham |

nidhautamaghakalmāṣāḥ nityaṃ dharmānuvartinaḥ ||137||



pramādavimohitā eva duḥkhamāpnuvanti

sukhinaste sadā dṛṣṭā na pramādavihāriṇaḥ |

pramādāpahataḥ pūrva pramādena vimohitaḥ ||138||



madyena devo'pi pramādameti

devo vā puruṣaścāpi na sukhasyāntike hi saḥ |

mṛtaḥ sa puruṣo nityaṃ yo madyena pramādyati ||139||



madyadoṣādhṛtāḥ sarve bhavanti narake narāḥ |

asaṃsargacaro doṣo madyamityabhidhīyate ||140||



madyena mohitā nityaṃ devāḥ narakagāminaḥ |

asambhūteṣu rakṣante na sambhūte kathañcanaḥ ||141||



madātsvākāramalinā devāḥ kāmairvimohitāḥ |

kāmena mohitā devā madyenāpi tathaiva ca ||142||



pramādī tattvaṃ na paśyati

na tattvamatra paśyanti jātyandhā iva satpatham |

pramādākulitaṃ cittaṃ na tattvamanupaśyati ||143||



pramādaścāgnivattasmāt parivarjyaḥ samantataḥ |

pramādena vinaśyanti kuśalā dharmayonayaḥ ||144||



pramādaviṣasevanaṃ nāśāyaiva jāyate

mārga ca viṣasaṃspṛṣṭaṃ sarvathā naiva paśyati |

daśadharmā vinaśyanti pramādaviṣasevinām ||145||



dhyānāni caiva catvāri praṇaśyanti pramādinaḥ |

apramādaṃ praśaṃsanti buddhāḥ kāmavivarjitāḥ ||146||



apramattā jarāmuktā bhavanti

pramādañca jugupsanti jarāmaraṇapañjaram |

apramattā jarāmuktā pramattā duḥkhabhoginaḥ ||147||



pramāda eva bandhanam |

pramādo bandhanaṃ hayetad duḥkhitaṃ mandabuddhinām |

apramādena kuśalā devānāṃ samitiṅgatāḥ ||148||



tasmāt te patitā bhūyo ye pramādānusevinaḥ |

pramattapuruṣaḥ sarva saṃsārānnaiva mucyate ||149||



pramādapāśapāśena yena baddhā hi dehinaḥ |

akārya kāryasadṛśaṃ kārya kurvanti sarvadā ||150||



apramādinaḥ kalyāṇaparamparāmāpnuvanti

apramādānnaraḥ sarva viparītaṃ (hi) paśyati |

na laukikeṣu kāryeṣu kuto na śraiyaseṣu ca ||151||



pramādaṃ na praśaṃsanti paṇḍitā buddhipāragāḥ |

yathā śubhaṃ parikṣīṇaṃ bhaviṣyati divaukasām ||152||



pramādaphalaṃ hānikaram

tadā pramādasya phalaṃ jñāsyanti kaṭukaṃ hi tat |

kāmasaṃsaktamanasāṃ tasyānte sukhasevinām ||153||



bhaviṣyati sukhaṃ tasmād vinipātodayo mahān |

viṣayābhimukhepsūnāṃ nityamāśāgatātmanām ||154||



strīdarśanasumattānāṃ vinipāto bhaviṣyati |

(nityaṃ kāmān) niṣevante pramādarāgasevinaḥ ||155||



tāḥ sarvā mṛtyusamaye parityakṣyanti yoṣitaḥ |

cyavamānaṃ suraṃ sarve na kaścidanugacchati ||156||



mokṣābhilāṣiṇaḥ duṣkṛtaṃ tyajanti

karmaṇā pṛṣṭhataḥ sarva gacchantamanuyāti ca |

yuktaṃ ca (hi) sadā sevyaṃ varjanīyaṃ ca duṣkṛtam ||157||



pramādaṃ ca madaṃ jahayāt pramāda (vi)rato bhavet |

pramādo bhavamūlo'yaṃ pramādastu na śāntaye ||158||



pramādāpramādau vicintya dhīraḥ sukhamedhate

apramādapramādābhyāmidamuktaṃ svalakṣaṇam |

tad vicintya sadā dhīraḥ sukhaṃ sucaritaṃ caret ||159||



dharmacārī kadāpi duḥkhaṃ nāpnoti

na dharmacārī puruṣaḥ kadācid duḥkhamṛcchaiti |

saṃsarantyatha saṃsāre prāṇinaḥ svena karmaṇā ||160 ||



pramādo vinipātāya

kimarthamihaloko'yaṃ pramādena vihanyate |

pramādaḥ śreyasāṃ nāśaḥ pramādo bandhanaṃ param ||161||



pramādo vinipātāya pramādo narakāya ca |

duḥkhasya heturevaikaḥ pramādaḥ parikīrtitaḥ ||162||



apramādarato nirvāṇamadhigacchati

tasmāt sukhārthī puruṣaḥ pramādaṃ parivarjayet |

yaiḥ pramādaḥ parityaktaḥ prāptaṃ taiḥ padamacyutam ||163||



apramādarato yo hi nirvāṇasyaiva so'ntike |

apramādapadaṃ hayetannirvāṇasyāgrataḥ padam ||164||



pramattaḥ sadaiva duḥkhito bhavati

pramādo vinipātāya hetureṣaḥ prakīrtitaḥ |

pramattaḥ puruṣaḥ sarvaḥ sonmāda iva lakṣyate ||165||



laghutvaṃ yāti loke'smin pratyavāyeṣu pacyate |

pramattaḥ puruṣaḥ śakto viparīteṣu vartate ||166||



hetau karmavipāke ca mṛtyūtpattau tathaiva ca |

pramādāgniśca yaṃ tīkṣṇo narakānupakarṣati |

tasmānnarakamokṣārtha pramādaṃ vinivarjayet ||167||



ye pramādaṃ vinirjitya nityaṃ jñānaratā narāḥ |

te kleśabandhanaṃ chitvā padaṃ yātāḥ sukhodayam ||168||



karmasūtrairnibaddhāśca cittadolāṃ samāśritāḥ |

bhramanti vibhave sattvā mā pramādeṣu rakṣathaḥ ||169||



sukhī bhavati duḥkhī vai duḥkhitaścāpi sukhitaḥ |

bhartāpi tṛpto bhavati mā pramādeṣu rakṣathaḥ ||170||



mātā pitā vā bhavati bhāryā mātṛtvameva ca |

parivarto mahāneṣu mā pramādeṣu rakṣathaḥ ||171||



pramādājjāyate rāgo rāgād dveṣaḥ prapadyate |

sa doṣapathamāpanno narakānupadhāvati ||172||



prajñāruḍhaḥ pramādaśūnyaḥ san śivaṃ panthānamāpnoti

prajñā-prāsādamāroha yogakṣemamanuttamam |

eṣa panthāḥ śivaḥ śreṣṭho yaḥ pramādavivarjitaḥ |

tena mārgeṇa satataṃ nirvāṇaṃ yānti paṇḍitāḥ ||173||



virodho mārgasampattau cittasantānadūṣakaḥ |

āchettā dharmasetūnāṃ pramādaḥ parikīrtitaḥ ||174||



pramādopahatāḥ nāśaṃ yānti

smṛti sandūṣakaṃ dṛṣṭaṃ mokṣāya vṛttināśakaḥ |

durgatīnāṃ paraṃ netā pramādaḥ sampravartate ||175||



aneka puruṣaḥ kṣipto nātmano vindate hitam |

nāvācyaṃ na ca kāryāṇāṃ vindate'mṛtakopamaḥ ||176||



ta ete paśubhistulyā devavigrahadhāriṇaḥ |

pramādopahatā mūḍhā nṛtyanti ca hasanti ca ||177||



utpannāvicyutāḥ mārgāt kṣāntiṃ ye nāśayanti ca |

nṛbhavārṇavabhūtā ye te pramādānudhāvinaḥ ||178||



janakaḥ sarvadoṣāṇāṃ bandhanaṃ pāpakarmaṇām |

pramoṣaḥ sarvadharmāṇāṃ pramādāriḥ pravartate ||179||



sarveṣāṃ śubhakarmāṇāṃ pramādaḥ śatrureva

nādhyātmikāni karmāṇi na bāhayāni kathañcana |

pramādopahato janturjānīte naṣṭamāsanaḥ ||180||



krīḍāyāṃ vyagramanaso nṛtyagāndharvalālasāḥ |

atṛṣṇārviṣayairdivyairnakṣyanti vibudhālayāḥ ||181||



bhayasthāne hasantyete pramādena vimohitāḥ |

mārgāmārga na vindanti jātyandhena surāḥ samāḥ ||182||



kāmadhātāveva pramattāḥ bhramanti

kāmadhātau bhramanyete cakravadgati pañcake |

dhyānebhyo yaddhi patanaṃ tat pramādasya ceṣṭitam ||183||



pramādaceṣṭitaṃ karmapatanāya jāyate

ārūpyebhyaśca yatsthānaṃ caturthaṃ prāpyalaukikāt |

bhramanti bhramadolāyāṃ tat pramādasya ceṣṭitam || 184||



pramādabandhanairbaddhaṃ tṛṣṇāpāśaiśca yantritam |

traidhātukamidaṃ kṛtsnaṃ na ca buddhayantya cetasaḥ ||185||



yat prayānti dharmasthānaṃ tṛṣṇābhayadarśitāḥ |

na bhūyaḥ khedamāyāti tat pramādasya ceṣṭitam ||186||



pramādavaśāt duḥkhamevāpnoti janaḥ

priyaviśleṣajaṃ nṛṇāṃ yadduḥkhaṃ hṛdi jāyate |

sevanād yat pramādasya kathayanti tathāgatā ||187||



anarthā hi trayo loke yairidaṃ naśyate jagat |

vyādhirjarā ca mṛtyuśca pramādālasya sambhavāḥ ||188||



prarohanti yathā bhūmau savauṣadhitṛṇādayaḥ |

tathā pramādināṃ kleṣāḥ pravartante pṛthagvidhāḥ ||189||



pramādasya viṣāṅkuraḥ

strīśleṣo madyapānaṃ ca krīḍā ca viṣayaiḥ saha |

cāpalyamayakausīdyaṃ pramādasya viṣāṅkuraḥ ||190||



pramādāpramādayorlakṣaṇam

pramādaḥ paramaṃ duḥkhapramādaḥ paraṃ sukham |

samāsāllakṣaṇaṃ proktamapramādapramādayoḥ ||191||



ataḥ pramādo na sevyaḥ

tasmāt pramādo na nareṇa sevyaḥ,

sa durgatīnāṃ prathamāgrameva |

vihāya taṃ duḥkhasahastrayoniṃ,

prayānti buddhā bhavapāragrayam ||192||



||iti apramādavargaḥ ṣaṣṭhaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project