Digital Sanskrit Buddhist Canon

5 anityatāvargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ५. अनित्यतावर्गः
(5) anityatāvargaḥ



sukhaṃ kṣayāntam



kṣayāntaṃ hi sukhaṃ sarva na sukhaṃ vidyate dhruvam |

saṃsṛjenna sukhaṃ tasmāt yadīcchet sukhamātmanaḥ ||1||



mṛtyuḥ sarvānapi ākarṣati



gacchatāṃ tiṣṭhatāṃ caiva hasatāṃ krīḍatāmapi |

avisahyo mahāvego mṛtyurnaśyati dāruṇaḥ ||2||

na tatstha mihāmutra yatrāsau pratipadyate |

tathāpi nāma saṃmūḍhā janayitvā vaśaṃgataḥ ||3||

(na bālaṃ na yuvānaṃ vā) na sthavirameva vā |

gṛhasthamagṛhasthaṃ vā yadā'sau nāpakarṣati ||4||

sukhitaṃ duḥkhitaṃ vāpi guṇavantaṃ tathaiva ca |

vratasthamavratasthaṃ vā yadā'sau nāpakarṣati ||5||

duḥśīlaṃ śīlavantaṃ ca (dāninaṃ ca tathottamam ) |

rājānaṃ cottamaṃ cāpi yadā'sau nāpakarṣati ||6||

daivaṃ vā nārakaṃ vāpi tiryañca pratajaṃ tathā |

pramattamapramattaṃ vā yadā'sau nāpakarṣati ||7||

kāmadhātūpapannaṃ vā rūpadhātau sthitañca yaḥ |

ārupyadhātūpapannaṃ vā yadā'sau nāpakarṣati ||8||

karmapāśo jarādaṇḍo vyādhidaṇḍo mahāvanam |

raktopamo mṛtyurayaṃ sattvānādāya gacchati ||9||

evaṃvidhe pratibhaye mṛtyau paramadāruṇe |

(upasthite pravartante) surāḥ kāmavimohitāḥ ||10||



patanāntaṃ sarvasukhaṃ santyajet

yad duḥkhaṃ cyavamānasya devalokāt surasya ca |

narake yadbhavaṃ duḥkhaṃ viprayogapuraḥsaram ||11||



viṣamākṣikasaṃyuktaṃ yathānnaṃ cāpi (śobhanam) |

(tato) devagataṃ saukhyaṃ patanāntaṃ visarjayet ||12||



kṣīṇapuṇyasya dīnasya svadārairvarjitasya ca |

yad duḥkhaṃ cyavamānasya tasyaupamyaṃ na vidyate ||13||



sukṛtakṣīṇamandasya dvipasyeva gatattviṣaḥ |

śāmyati devasya yadduḥkhaṃ mahadduḥkhaṃ prajāyate ||14||



devasyāpi cyavanam

tṛṣṇāviṣayavṛddhasya śokopahatacetasaḥ |

mandavāgdehaceṣṭasya devasya cyavanād bhayam ||15||



duḥkhasya viṣayataratvam

yathā yathā sukhāsvādāḥ kāmā paramavañcakāḥ |

(tathā) tathā bhavatyeva teṣāṃ duḥkhaṃ mahattaram ||16||



yatamānasya yad duḥkhaṃ devalokān prajāyate |

tasyāntareṇa narakaṃ kalāṃ nārhati ṣoḍaśīm ||17||



cyavanāntaṃ devalokaṃ maraṇāntaṃ tadā bhuvi |

dṛṣṭvā duḥkhaṃ ( bhavatyeva śreyase kriyatāṃ manaḥ) ||18||



saukhyaṃ patanāntam

patanāntaṃ sadā saukhyaṃ nāsti lokasya nityajāḥ |

tad buddhvā kāraṇaṃ sarva śreyase kriyatāṃ manaḥ ||19||



sarva duḥkhāntam

sarve kṣayāntā nicayā patanāntā samucchrayāḥ |

saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam ||20||



jātasya maraṇaṃ nityaṃ na tasyāstīti nityatā |

na bhūtārāvitānena triṣu dhātuṣu dṛśyate ||21||



garbhameke vinaśyanti tathaike sūtikāgṛhe |

parisarpaṇakāścaike tathaiva ( ca vinaśvarāḥ) ||22||



maraṇaṃ dhruvam

udayāstaṃ ca gamanaṃ bhāskarasya pradṛśyate |

tathā jātasya sarvasya sthitaṃ maraṇamagrataḥ ||23||



sarva sukhaṃ kṣayāntam

kṣayāntaṃ hi sukhaṃ sarva yo na vindati mohadhīḥ |

sa paścānmaraṇe prāpte (duḥkhāya janibhāgbhavet ) ||24||



kuśalaṃ kārya- (karaṇaṃ kuśalī ca) priyaḥ sadā |

sukhaṃ hi dharmācaraṇaṃ kathayanti manīṣiṇaḥ ||25||



anityamadhruvaṃ sarva pariṇāme kaṭuḥ sadā |

saṃsāraḥ kathito buddherhetustattvavicāraṇe ||26||



devāḥ sukhapramattā ye teṣāṃ sukhamaśāśvatam |

cyavamānasya ca yadduḥkhaṃ devalokāt surasya hi ||27||



tasyopamānaṃ naivāsti narakānnarakaṃ hi tat |

kimete nāvabudhyante patanāntaṃ sadā sukham ||28||



ajarāmaravallokaṃ paśyanti sukhamohitāḥ |

cyutyupapattimallokaḥ saṃkhyā tasya na vidyate |

na codvijanti puruṣāstṛṣṇayā parivañcitāḥ ||29||



abhiyāti sadā janma tvaritaṃ yāti yauvanam |

saṃyogo viprayogaśca sahajaḥ paridṛśyate |

vimūḍhā nānupaśyanti viṣayaiḥ parivañcitāḥ ||30||



tṛṣṇāvivaśā devāḥ cyavanti



cyavanti devāḥ vivaśāstṛṣṇayā parimohitāḥ |

sā bhūmistāni padmāni vanāni vividhāni ca ||31||



sarvapadārthānāmāpātaramaṇīyatvam

śikharāgrāṇi ramyāṇi ratnavanti mahānti ca |

sarāṃsi nadyo vividhā ratnapāṣāṇabhūṣitāḥ ||32||



vṛkṣā vicitrakusumāḥ paṅktibhirvividhaiḥ sthitāḥ |

harmyāgrāṇi ca ramyāṇi ratnavanti mahānti ca ||33||



kalpavṛkṣā hemamayā kecidvaidūrya nirmalāḥ |

rājatāstapanīyāśca vimiśrā vararohiṇaḥ ||34||



bhramarairūpagītāśca vibhānti kamalākarāḥ |

vibhūṣaṇāni ramyāṇi devārhāṇi ca sarvataḥ ||35||



sarva kṣaṇikam

sarvametat tathaivāsti janastu parivartate |

māyābudbudaphenābhaṃ gandharvanagaropamam ||36||



sukhaṃ sarvasya devasya tṛṣṇayā vañcitasya hi |

sa vināśya janaṃ sarva bhrāmayitvā bhavārṇave ||37||



tṛṣṇaiva duḥkhamūlam

tṛṣṇā viṣāgnisadṛśā lokānāmatra tiṣṭhati |

avitṛptā kāmabhogairapi taptā sukhodbhavā ||38||



kālānalena nirdagdhā kva te devagaṇāḥ gatāḥ |

sarvathādhigatā yeyaṃ tṛṣṇā lokavitanvinī ||39||



yayā vimohitā devāḥ kālasya vaśamāgatāḥ |

devāsurā narā yakṣā narake yānti jaṅgamāḥ ||40||



kālapāśayojitaṃ traidhātukamidam

gacchanti vivaśāḥ sarve kālapāśaṃ durāsadam |

traidhātukamidaṃ sarva kālapāśena yojitam ||41||



tṛṣṇāvimohitāḥ maraṇaṃ na paśyanti

na ca paśyanti vivaśāstṛṣṇāmohena mohitāḥ |

anena hi yathā devāḥ śataśo'tha sahastraśaḥ ||42||



gatāḥ kālāgninirdagdhā viṣayairdhanasaṃbhavaiḥ |

parasya dṛśyate maraṇamātmano naiva dṛśyate ||43||



paścātte vyasane prāpte vindante duḥkhamātmanaḥ |

pramādakaluṣaṃ ceto viṣayābhirataṃ sadā ||44||



na vindanti dhruvaṃ mṛtyuṃ dehināṃ sahajasthitam |

sukhottaramanāśasya pramādābhiratasya ca ||45||



mṛtyusainyamupaitīdaṃ pramāthi viṣasannibham |

na mantrauṣadhakarmāṇi na devā nāsurāstathā ||46||



kālapāśabaddhasya na ko'pi trātā

kālapāśena baddhasya trātāro na bhavanti te |

rajasā guṇṭhitaṃ vaktraṃ ātmano naiva vindati ||47||



tṛṣṇāyā heyatve hetuḥ

prāpteścyavanabhūto'yaṃ mṛtyuḥ paścād bhaviṣyati |

lolupasya sadā yatnairavitṛptasya tṛṣṇayā ||48||



sahasā'bhyeti maraṇaṃ yannadṛṣṭaṃ sukhārthinām |

ayaṃ tavāgraho duḥkhaṃ mṛtyunā preṣito mahān ||49||



asmādanantaraṃ mṛtyurbhaviṣyati sudāruṇaḥ |

mahāgirivarādasmāt vanopavanabhūṣitāt ||50||



baddhānarā viṣayagā svakarmaphalabhoginaḥ |

krīḍāvihāriṇastāvat kvacit tṛṣṇāsukhaṃ na hi |

tarṣyayā tṛṣṇayā mūḍhāḥ patanti vivaśā bhuvi ||51||



dhūmasyānantaraṃ vahniryathā bhavati nityaśaḥ |

tathā cyavanaliṅgasya pṛṣṭhataścyavanaṃ sthitam ||52||



jātyā jātyā dhruvaṃ mṛtyuścārogye sati ruk sthitā |

sampattau vyasanaprāptiyauvane sahajā jarā |

sarvaiḥ priyairviyogaśca na saṃyogo dhruvaṃ sthitaḥ ||53||



dharmatāyāḥ mahattvam

dharmateyaṃ sadāloke samyagbuddhena deśitā |

ubhayasya kṣayo nāśo janasyo parivartate ||54||



jātau satyāṃ yathā mṛtyuravaśyaṃ sthita eva hi |

kṣīyate sukṛtaṃ karma āyūṃṣi kṣaṇikāni hi ||55||



saṃvarādikaṃ bhajadhvam

saṃvara dharmavinaye bhajadhvaṃ puruṣottamāḥ |

abhyeti yauvanaṃ sarvaṃ jīvitaṃ cānugacchati ||56||



sarvasya nāśaśālitvam

naśyanti sarvadā sarvā mā pramāde manaḥkṛthā |

na nityaṃ labhyate svargo na nityaṃ kṣaṇasampadā ||57||



yasya yāvannābhipatanaṃ tāvat kṣipraṃ (pra)yujyatām|

(tasya jāte hi patane tat prayogo vṛthā bhavet ) ||58||



ayaṃ sa hi drumavano nānāratnavibhūṣitaḥ |

latāgahvarasaṃcchannaḥ padmākaravibhūṣitaḥ ||59||



jāmbūnadamayaiśśuddhaiḥ prāsādaiḥ ratnacitritaiḥ |

nānāvidhaiḥ prastravaṇairlatābhirupaśobhitaḥ ||60||



karmasākṣījanasyāsya bhitvā gaganamucchritaḥ |

kalpāgnivirato meruḥ sarvathā na bhaviṣyati ||61||



kiṃ punarye surāstatra phenabudbudasannibhāḥ |

utpadyante vinaśyanti pramādamadamohitāḥ ||62||



sukhaduḥkhamanantaṃ ca svecchākāmaphalodbhavam |

devalokād yathā devāḥ patanti narake punaḥ ||63||



tad duḥkhaṃ paramaṃ kaṭu

śarīramānasaiduḥkhairvidyamāneṣu sarvataḥ |

na tacchakyaṃ pramatte syāt tadduḥkhaṃ paramaṃ kaṭu ||64||



viyogaduḥkhaṃ duḥkhanāmagrataḥ paripaṭhyate |

taccadevagatau nityamagrataḥ sampravartate ||65||



sarvapriyairmanāpaiśca viprayogo bhaviṣyati |

na ca devāḥ prapaśyadhvaṃ maraṇāntaṃ hi jīvitam ||66||



cyutikāle tu samprāpte vihvalendriyacetasā |

jānīdhvaṃ tatparaṃ duḥkhaṃ yadavaśyaṃ bhaviṣyati ||67||



sarvaṃ kṣaṇikam

akālacakrapratimaṃ gandharvanagaropamam |

tribhave saṃbhavaṃ sarva phenabudbudasannibham ||68||



yaḥ phenarāśau saṃmūḍhaḥ kuryācchādanasaṃstaram |

sa mūḍhaḥ saṃskṛte kuryādabhisvādaṃ bhramātmakam ||69||



mṛtyumahimā

na devā na narā yakṣā nāsurā garuḍāstathā |

trāyante mṛtyusamaye karmaṇā paritapyatām ||70||



yāvannāyāti samaye mṛtyurājaḥ sudāruṇaḥ |

tāvattu sukṛtaṃ kārya mā paścāt paritapyatha ||71||



yadbhūtakāmajaṃ saukhyaṃ prākṛtaṃ viṣayodbhavam |

mṛtyukāle samutpanne tiṣṭhanti na budharṣamā ||72||



kiṃ kariṣyanti saukhyāni kiṃ striyaḥ kiñcabāndhavāḥ |

mṛtyunā hriyamāṇasya devalokāt samantataḥ ||73||



sthirāstā bhūmayaḥ sarvā vanopavanabhūṣitāḥ |

mṛtyurajjvā vibaddhaśca tvantu kālena nīyase ||74||



ākāśe jaladā yadvada vāyunā samudīritāḥ |

saṃśliṣṭāśca viyujyante saṃsāre prāṇinastathā ||75||



ṛtau ṛtau yathā puṣpamāgatairdṛśyate naraiḥ |

vyatīte tu ṛtau sarve pratiyānti yathāgatāḥ ||76||



yathā kāle samutpanne modante sukṛtaiḥ surāḥ |

vyatīte tu śubhe kāle pratiyānti yathāgatāḥ ||77||



ṛtau ṛtau yathā vṛkṣe parṇajāyate'nekaśaḥ |

vyatīte tu śubhe kāle śīryate tat samantataḥ ||78||



yathā parṇopamādetanna saukhyamabhayaṃ bhave |

śīryate satataṃ saukhyaṃ nāsaukhyaṃ vidyate dhruvam ||79||



prābṛṭkāle yathā varṣamākāśe na nivartate |

tathā saukhyamidaṃ sarva gacchati na nivartate ||80||



barhiṇāṃ ca yathā nādo vāyunā samudīritaḥ |

śrūyate tatpraṇāśāya tathā saukhyamidaṃ smṛtam ||81||



yathā hi jvalane kṣiptaṃ dhruvaṃ kālaṃ pradahayate |

tathā vahanyupamaḥ kālaḥ kāṣṭhavaccaratāṃ smṛtaḥ ||82||



āgatāśca gatāścaike śataśo'tha sahastraśaḥ |

saṃvego na bhavatyeṣā tṛṣṇayā mohitāstathā ||83||



yathā yathā mahāsaukhyaṃ svayaṃ bhogo yathā yathā |

tathā tathā mahad duḥkhaṃ patanāntodbhavaṃ dhruvam ||84||



jātyādi duḥkhaparamparā

jātirduḥkhā jarā duḥkhā maraṇaṃ duḥkhameva ca |

priyaiśca saha viśleṣo duḥkhasyaiṣā paramparā ||85||



mṛtyunā na bibhet

ekasya patanaṃ dṛṣṭvā kathaṃ nodvijate janaḥ |

mamāpi patanaṃ hyetat sarvapāpairbhaviṣyati ||86||



yaḥ paśyati bhayaṃ dūrāt pratipattau ca vartate |

(sa)mprāpte mṛtyusamaye na vibheti gatavyathaḥ ||87||



vibhujyamāno daunaiśca mṛtyuḥ svajanabāndhavaiḥ |

yadduḥkhaṃ mṛtyusamaye tanna śakyaṃ prabhāṣitum ||88||



patanāntaṃ hi maraṇaṃ patamāno yathā giriḥ |

niṣpratyanīkaṃ balavat puruṣānapakarṣati |

saṃśliṣyate mahāvegaḥ samprahārī ca sarvadā ||89||



taṃ jñātvā mā pramādeṣu stubadhvaṃ devasattamāḥ |

saṃśleṣayati viśleṣaṃ yauvane ca sadā jarā ||90||



jīvite ca sadā mṛtyuḥ padametat sadā sthitam |

anityenā'gninā'vaśyaṃ dagdhabyo yatra gocaraḥ ||91||



kalpānte kiṃ punardevā ye phenakadalīsamāḥ |

na tadasti bhavet kiñcid yad jñānaṃ saṃskṛtaṃ calam ||92||



yannityaṃ (ca) sukhaṃ vā syādetatsthānaṃ na vidyate |

upasthitamiva jñeyaṃ maraṇaṃ sarvajantubhiḥ ||93||



yasmāt tasya pratīkāraḥ sarvopāyairna śakyate |

rūpaṃ kṣaṇikameteṣāṃ vayo'pi kṣaṇikaṃ tathā ||94||



kṣīyate ca tathā saukhyaṃ na ca buddhayantyamedhasaḥ |

yadā tat sarvameteṣāmanekaṃ śubhalakṣaṇam ||95||



janmataḥ kālacakreṇa paripāṭayā vināśitam |

tathaivaitat purā naṣṭamanekaśatalakṣaṇam ||96||



tathaitadapi janmaiṣāṃ mṛtyurājo hariṣyati |

pramādamanasāṃ hyeṣāṃ nityaṃ sukhavihāriṇām ||97||



nidhanāya kālapāśo'yamabhyeti sukhanāśakaḥ |

sukhārogyabalaprāṇapriyaviśleṣakārakaḥ ||98||



balavanmṛtyurājo'sau samīpamupasarpati |

yaḥ samīpagato hyeṣāṃ pramattānāmanekaśaḥ ||99||



sukhanāśaḥ suniścitaḥ

jīvitaṃ saha saukhyena tvaritaṃ nāśayiṣyati |

dīrghakālamidaṃ dhvastaṃ pramādāpahatāḥ surāḥ ||100||



nāvabuddhayanti mohāndhāḥ saukhyena pratibodhitāḥ |

yadā hīnaprabhāhyete vihvalendriyacetasaḥ ||101||



yamalokaṃ patiṣyanti tadā jñānasya tatphalam |

jīyate bata kālo'yaṃ kṣaṇikaṃ ca yathā sukham ||102||



tathāpi raktamanaso nāvabuddhayantyacakṣuṣaḥ |

ramyād ramyataraṃ yānti nityaṃ sukhavihāriṇaḥ ||103||



prayāsyanti yathā hayete mṛtyurājo hariṣyati |

jarā jātivipattīnāṃ yo na mūḍho viṣīdati ||104||



sa paścāt mṛtyusamaye tapyate (hīnacetasā) |

sukhaṃ deveṣu samprāpya (tadetad) guṇasammatam ||105||



kṛtahutaṃ vināśāntaṃ kṣaṇikaṃ jīvitaṃ calam |

yathā hi yad vināśāntaṃ tathaiṣāmapi jīvitam ||106||



acireṇāpi kālena bhaviṣyati na saṃśayaḥ |

yāvannāyāti maraṇaṃ yāvad buddhiranāvilā ||107||



manasā dharmaratiḥ kāryā

tāvaddharmarataṃ dhārya manobalena dhīmatā |

sarvajīvitanāśāya sarvasaukhyakṣayāya ca ||108||



priyaviyogaḥ niścitaḥ

sarvapriyaviyogāya mṛtyurāśrayameti ca |

tasminnāpte mahādhyāne mṛtyuḥ paramadāruṇaḥ ||109||



nānyat trāṇamṛte dharmāt tasmād dharmarato bhavet |

upapannasya devasya yā prītirupapadyate ||110||



nāsau cyavanaduḥkhasya kalāmarhati ṣoḍaśīm |

mṛtyukāle samutpanne na kaścit kasyacit tathā ||111||



sarvasya nāśatvam

na ca gacchantimapyekaṃ padamekaṃ hi gacchati |

yadā jātaṃ tadāramya naro mṛtyuparāyaṇaḥ ||112||



nānāmohaparītastu bhayametanna vidyate |

yadā te cyavanaṃ prāpte bhavabhogakaraṃ param ||113||



tadā vindati mūḍhātmā yad bhayaṃ mṛtyujaṃ mahat |

viṣayoragasandaṣṭā tṛṣṇā viṣavimohitā ||114||



na vindanti sadā devāścyavanānte mahad bhayam |

cyavanti ca tathā duḥkhamutpādayanti dehinām ||115||



yathopapattiścyavanaṃ devānāṃ samprajāyate |

karmavāyusamudbhrāntaṃ prayogeṇa ca duḥkhitam ||116||



puruṣaṃ nayate mṛtyuravaśaṃ (sukhavañcitam ) |

na mātaro na pitaro na mitrāṇi na bāndhavāḥ ||117||



sahāyatāṃ vrajantīyaṃ puruṣaṃ kālacoditam |

asahāyo janaścāyaṃ janaḥ prakṛtivañcitaḥ ||118||



mana eva pāśabandhanam

kevalaṃ tu manaḥpāśairbandhanairbadhyate janaḥ |

na janaḥ svajanaśceha trātā bhavati kasyacita ||119||



gṛhīta iva keśeṣu mṛtyunā dharmamācaret

mṛtyukāle samutpanne svajano'pi yathā janaḥ |

yastvaṃ paśyasi devānāṃ sukhametanmahodayam ||120||



tat prasahyamahādevo mṛtyurājo hariṣyati |

tvaritaṃ yāti janmedaṃ na ca vindati bāliśaḥ ||121||



paścāttu vyasane prāpte prativindanti duḥkhinaḥ |

yadi duḥkhādbhayaṃ tvaritaṃ yadi mṛtyubhayaśca yaḥ ||122||



dharme hi kriyatāṃ buddhirevaṃ sukhamavāpsyatha |

vināśāntaṃ sadā saukhyamanityaṃ sarvataścalam ||123||



devatvaṃ patanāntam

sarvadevakṛtaṃ saukhyaṃ na ca vindanti mohitāḥ |

abhūtvā ca cyavantyete bhūtvā'vaśyaṃ hi cañcalāḥ ||124||



devāḥ patanabhāvāya dharmateyaṃ vyavasthitā |

pramattāḥ kāmabhogeṣu ye devāścalamānasāḥ ||125||



na paśyanti surāstīvraṃ vyasanāntaṃ hi jīvitam |

yadaiva jāyate devastadaiva maraṇāya saḥ ||126||



śreyase matiḥ karttavyā

divasānte yathā rātriravaśyaṃ pratipadyate |

divasaṃ jīvitaṃ proktaṃ rātriḥ sthānmaraṇopamā ||127||



tasmāt tadubhayaṃ jñātvā śreyase kriyatāṃ manaḥ |

tadetadartha nṛṇāṃ hi strīrāgavaśavartinām ||128||



tadiṣṭaṃ mṛtyusainyena prasahayamavamarditam |

bhāvābhāvādibhirmūḍhān vañcayitvā striyo narān ||129||



prayānti mṛtyusamaye svakarmaphalabhoginaḥ |

padmopavanaśaileṣu nadīnāṃ nirjhareṣu ca ||130||



bahuśaḥ krīḍanaṃ kṛtvā kūpāyā'bhigatāḥ priyāḥ |

avaśyambhāvi maraṇamavaśyaṃ ca viyogitā ||131||



tathāpi nāma puruṣā nityaṃ rāgavaśānugāḥ |

sukhitaṃ duḥkhitaṃ vā(pi) jīrṇamanyatra yauvanam ||132||



mṛtyurājo'vamardati

duṣkulīnaṃ kulīnaṃ vā mṛtyurājo'vamardati |

surūpaṃ vā virūpaṃ vā balavantaṃ tathā'balam ||133||



sanāthaṃ naṣṭanāthaṃ vā mṛtyurājo'vamardati |

rājānaṃ vā tathā mṛtyuḥ gṛhiṇaṃ vā tathā yatim ||134||



krūraṃ vā mṛdukaṃ vāpi mṛtyurājo'vamardati |

nirdhanaṃ vā daridraṃ vā saguṇaṃ nirguṇaṃ tathā ||135||



striyaṃ vā puruṣaṃ vāpi mṛtyurājo'vamardati |

pravāsinaṃ gṛhasthaṃ vā jale vāpi sthalesthitam ||136||



sthitaṃ vā giriśṛṅgeṣu mṛtyurājo'vamardati |

jāgarantaṃ tathā suptaṃ bhuñjānaṃ vā tathā sthitam ||137||



pramāthī sarvalokasya mṛtyurājo'vamardati |

bhūmisthaṃ (vā) vimānasthaṃ videśasthaṃ tathā gṛhe ||138||



krakacaḥ kālacakro'yaṃ mṛtyurājo'vamardati |

bhāgyavantaṃ tathā dhanya nistriśaṃ (caiva) dharmikam ||139||



rogiṇaṃ svasthadehaṃ vā mṛtyurājo'vamardati |

caṇḍaṃ suśīlinaṃ cāpi kadarya dhaninaṃ tathā ||140||



pramattamapramattaṃ vā mṛtyurājo'vamardati |

nārakeyaṃ tathā pretaṃ tiryañco manujaṃ tathā ||141||



anivṛttabalotsāho mṛtyurājo'vamardati |

kāmadhātau ca ye devā rūpadhātau ca ye sthitāḥ ||142||



tān sarvān hi pratibalān mṛtyurājo'vamardati |

ārūpyeṣu ca ye devāḥ samāpattiniveśakāḥ |

tān sarvānapi vai devān mṛtyurājo'vamardati ||143||



sarva vināśāntam

yad jātaṃ saṃskṛtaṃ kiñcid tad vināśāntameva hi |

tannāsti saṃskṛtaṃ kiñcid yasya nāśo ca vidyate |

mṛtyorbalamidaṃ jñātvā kāmadoṣaṃ ca sarvataḥ ||144||



tṛṣṇayā vañcanaṃ cāpi viramadhvaṃ bhavārṇavāt |

tadaitad vyasanaṃ matvā mṛtyorapi calācalam ||145||



sudāntaṃ kriyatāṃ cittam

sudāntaṃ kriyatāṃ cittaṃ yenedaṃ bhrāmyate jagat |

vanopavanaśailebhyo vimānebhyaśca sarvataḥ ||146||



sarvadevāḥ paciṣyanti kālāgnivinipātitāḥ |

pramādamanaso mūḍhā bhūyo viṣayajihimatāḥ ||147||



tṛṣṇāpāśena sambaddhā devāḥ yāsyanti durgatim |

rabhasaṃ jīvitaṃ saukhyaṃ prayāti khalu dehinām ||148||



na ca vindanti vibudhā jātyandhā iva satpatham |

jalabudbudasaṃkāśaṃ jīvitaṃ sarvadehinām ||149||



nadītaraṅgacapalaṃ yauvanaṃ vyativartate |

anityā (hi)kaṭākṣekṣāpraduḥkhāstuṣitāḥ surāḥ ||150||



rāgasya heyatvam

nirvāyatyavaśo dīno dīpaḥ snehakṣayādiva |

karmakṣayaparikṣipto dvādaśāro mahābalaḥ ||151||



dharmacakro bhavatyeṣa nipātī syānna cañcalaḥ |

vicitraviṣayāramyā anekasukhamaṇḍitāḥ ||152||



kālagrāsāḥ sarve bhavanti

tuṣitāḥ patanti vivaśāḥ kālasya vaśamāgatāḥ |

kālasya vaśamāpannā yathā rohanti pādapāḥ ||153||



te punaḥ kālamāsādya bhavanti vigatatviṣaḥ |

yathā kālaṃ samāpadya bhavanti sukhitāḥ surāḥ ||154||



punastamaiva saṃsṛtya patanti vivaśā hi te |

karmakālaṃ samāsādya loko'yaṃ parivartate ||155||



sukhaṃ vrajati duḥkhaṃ hi kālasya vaśamāgataḥ |

yadvṛttaṃ prākśubhaṃ karma tacca duṣṭamahodayam ||156||



tadidaṃ bhuñjate svargaṃ kṣīyate ca tataḥ punaḥ |

sahetukasya sarvasya kṣaṇikasya viśeṣataḥ ||157||



anityatāparāmarśo nāsau bhavati sarvataḥ |

ye bhāvāḥ saṃskṛtā nityāḥ sarve te vipralobhinaḥ ||158||



vipralobhya janaṃ yāti dharmateyaṃ vyavasthitā |

śīghrasrotā yathā nadyastathā saukhyaṃ śarīriṇām ||159||



kṣaṇikaṃ jīvitaṃ sarva na ca vindanti bāliśāḥ |

jarā vyādhiśca mṛtyuśca vipattiḥ karmasaṃkṣaye ||160||



bhavantyetāni devānāṃ nityānāṃ kāmacāriṇām |

nāyurdhruvaṃ bhavatyeva na saukhyaṃ triṣu dhātuṣu ||161||



na (ca) vindanti vivaśā devāḥ kāmena mohitāḥ |

varṣadhārā yathā''kāśe duḥsthā bhavati sarvataḥ ||162||



tathā saukhyamidaṃ sarva varṣadhāropamaṃ sadā |

vāyunā pāṃsavo yānti anyonya parighaṭṭitāḥ ||163||



bhrāmyate gagane 'vaśyastathā śleṣaḥ śarīriṇām |

suciramapi saṃramyaṃ nityatā nāsti dehinām ||164||



acintyārthe saukhyamidaṃ na ca vindanti bāliśāḥ |

vāteritaṃ tu yat saukhyaṃ vināśāntaṃ bhaviṣyati ||165||



sukhasya duḥkhamiśritatvam

vināśaṃ naiva budhyanti kāminaścittavañcitāḥ |

duḥkhamiśraṃ sukhamidaṃ pracchannamiva vidyate ||166||



padmamālāparicchinno viṣapūrṇo yathā ghaṭaḥ |

odanaṃ viṣasammiśraṃ maraṇāntaṃ (hi) tat tathā ||167||



tathā saukhyamidaṃ sarva tasmāt tat parivarjayet |

ādau madhye tathā cānte narakāya bhaviṣyati ||168||



utpādasthitibhaṅgāni sarvāṇi vastūni

utpādasthitabhṅgāntaṃ sarva saṃskṛtamucyate |

sarva ca saṃskṛtaṃ saukhyaṃ nanu bhaṭṭārameva tat ||169||



bhaṭṭārañca vilāsaśca (su)vyayakṣaṇikaṃ tathā |

sukhaṃ ca jīvitaṃ sarva tasmāt tat parivarjayet ||170||



ādau madhye tathā cānte śreyasyeva manaḥ sadā |

sudāntaḥ śuddhacitasya mṛtyukāle na sīdati ||171||



maraṇasyāvaśyambhāvitvam

avaśyambhāvi maraṇaṃ priyasya ca viyogatā |

na ca cintayataḥ kāle viṣaye vipralobhinaḥ ||172||



jarāmaraṇacakraṃ tamaviṣahyaṃ sudāruṇam |

pādapān devagān sattvān na ca buddhayantyacakṣuṣaḥ ||173||



sarvasya jātasya cyavanaṃ bhavati

cyavamānasya devasya vikalendriyacetasaḥ |

yad duḥkhaṃ sukaraṃ tasya naupamyamiha vidyate ||174||



yathā yathā mahat saukhyaṃ tṛṣṇopahatacetasaḥ |

tathā tathā mahad duḥkhaṃ cyavamānasya duḥsaham ||175||



kṛtvā hi saṃskṛtaṃ karma na jñātvā karmaṇaḥ sthitiḥ |

mṛtyukāle samutpanne paścāttāpena dahayate ||176||



mṛtyoḥ pūrvameva svahitamādheyam

yāvannāpyeti maraṇaṃ yāvacca kṣaṇasampadaḥ |

tāvat svahitamādheyameṣa mārgaḥ sukhāvahaḥ ||177||



cyavanaṃ devalokeṣu maraṇaṃ narabhūmiṣu |

viditvā kaḥ pumān āsthāṃ kuryātsopadrave bhave ||178||



sarva vināśi

tailavartipraṇāśena dīpanāśo yathā dhruvam |

karmakriyā tathā kasya vinipātaḥ surālayāt |

bhittināśo yathā'vaśyaṃ cittanāśo dhruvaṃsthitaḥ ||179||



karmanāśāttathā saukhyamavaśyaṃ vinipadyate |

kṣīṇapuṇyāḥ nipatyante devāḥ sarve surālayāt ||180||



anityataiṣāṃ sarveṣāṃ sattvānāṃ vinipātikā |

mṛtyuḥ pivati bhūtāni jarā pivati yauvanam ||181||



vyādhiḥ pivati cārogyaṃ na ca loko'vabudhyate |

upapannāḥ subahuśaḥ pratītāścāpyanekaśaḥ ||182||



jāyate jīryate cāyaṃ cyavane copapadyate |

na kṣaṇo'sti muhūrto vā parivartastathāpi vā ||183||



yatra mṛtyurvilambena na ca loko'vabudhyate |

upapannāstu bahuśaḥ pratītāścāpyanekaśaḥ ||184||



yanna mṛtyuvilambaḥ syānna ca loko'vabudhyate |

anityaṃ jīvitaṃ sarva na vilambi ca yauvanam ||185||



sarvabhūtānyanityāni na ca loko'vabudhyate |

ante krameṇa naśyanti bhāvāḥ kṣaṇavilamvinaḥ ||186||



sambaddhāḥ karmasūtreṇa na ca loko'vabudhyate |

devakoṭisahastrāṇi vanopavanasevinām ||187||



nimīlitāni kālena na ca loko'vabudhyate |

paṅkābhāvacarā devāḥ pramattā bhogatṛṣṇayā ||188||



yāsyanti vilayaṃ sarve na ca loko'vabudhyate |

phenabudbudasaṅkāśaṃ svapnadravyopamaṃ sukham ||189||



kṣayaṃ prayāti śīghraṃ ca na ca loko'vabudhyate |

sarvasya sarvathā sarvo vināśo niyato bhave ||190 ||



na ca bālasya saṃsārānnirvedamupapadyate |

na sarvaḥ sarvathā sarva sarvopāyaiḥ prayatnaśaḥ |

saṃtrātā bhavane prāpte mṛtyukāle sudāruṇe ||191||



mṛtyurityabhidhīyate

vyucchettā sarvasaukhyānāṃ duḥkhanāmākaro mahān |

viśleṣaḥ sarvabandhānāṃ mṛtyurityabhidhīyate ||192||



bhayopanetā bhūtānāṃ duḥkhānāmudadhiḥ samaḥ |

vyāmohakarttā buddhīnāṃ mṛtyurityabhidhīyate ||193||



sañchettā jīvitānāmindriyāṇāṃ ca nāśakaḥ |

amṛśyaḥ sarvabhūtānāṃ mṛtyurityabhidhīyate ||194||



adhṛṣyaḥ sarvabhūtānāmajeyaḥ sarvakarmaṇām |

vināśaḥ sarvasattvānāṃ mṛtyurityabhidhīyate ||195||



avaśyambhāvi tattvānāmantakaṃ sarvadehinām |

nikāyabhāganāśo'yaṃ mṛtyurityabhidhīyate ||196||



sadeva yakṣagandharva-piśācoraga-rakṣasām |

kālacakravināśī (ca) mṛtyurityabhidhīyate ||197||



asaṃyamī pramāthī ca bahnivat sarvadehinām |

krūraścāvinivarttyaśca mṛtyurityabhidhīyate ||198||



skandhāyatananāśaśca ārupyasyātha cetasaḥ |

kāladharmo mahāveśo mṛtyurityabhidhīyate ||199||



śreyase matiḥ karaṇīyā na tu pramāde

sa eva dhā(ta)ve śīghraṃ vinipātāya dehinām |

śreyase kriyatāṃ yatno mā pramādeḥ manaḥ kṛthāḥ ||200||



gataṃ jīvanaṃ nāyāti

yathā (hi śīghra) gamanaṃ pakṣiṇāṃ pavanasya vā |

tathā śīghrataraṃ yāti jīvitaṃ sarvadehinām ||201||



gato nivartate vāyurnivartante ca pakṣiṇaḥ |

jīvitaṃ yanniruddhaṃ tu tasya nāgamanaṃ punaḥ ||202||



drutaṃ kṣīyanti karmāṇi drutamabhyeti cāntakaḥ |

avaśyambhāvi viśleṣaṃ na ca vindanti devatāḥ ||203||



anirvāyo mahāvegaścatuḥsatyanivarhaṇaḥ |

avaśyambhāvi balavāneṣa mṛtyurupaiti ca ||204||



śruti pramādino devāḥ sukhena parivañcitāḥ |

na vindanti mahad duḥkhaṃ yadavaśyaṃ bhaviṣyati ||205||



saṃskṛtasya hi sarvasya samayasya viśeṣataḥ |

vināśo bhavati (cā)sau dharmateyaṃ bhave bhave ||206||



jarāyauvananāśāya prāṇanāśāya cāntakaḥ |

vipattibhūtanāśāya sthitā (vai) nāśahetavaḥ ||207||



evaṃvidhe mahāghore vyasane (vai) mahad bhaye |

pramādino hi yad devāḥ nūnamete ca cetanāḥ ||208||



anāgatabhayaṃ yo hi paśyati jñānacakṣuṣā |

sa paṇḍita iti jñeyo viparītastu bāliśaḥ ||209||



karmakṣaye sukhasya nāśaḥ

vimūḍhamanasaḥ sarve vañcitāḥ svena cetasā |

karmakṣaye tu naśyanti dīpā snehavaśādiva ||210||



anekaviṣayāṇāṃ ca idaṃ saukhyamanuttamam |

bhuktvā karmakṣayo bhūta vinipāto bhaviṣyati ||211||



anityatvānavagamādadharmaratiḥ

jalataraṅgacapalaṃ jīvitaṃ yāti dehinām |

na ca budbudaniḥsāramavagacchanti bāliśāḥ ||212||



phenarāśiściraṃ tiṣṭhed upāyaiḥ katibhirnanu |

na tu devāściraṃ tiṣṭhantyanityo bhāvanamiti ||213||



lobhavaśādeva mṛtyorupekṣā

kṛṣyate bhūriyaṃ sarvā manujaiḥ phalakāṃkṣibhiḥ |

na ca saṃdṛśyate mṛtyurlābhasaktairapaṇḍitaiḥ ||214||



kṣaṇe kṣaṇe vivardhante lobhāśā mohite jane |

na ca vindanti saṃsārāḥ kṣīyamāṇāḥ kṣaṇe kṣaṇe ||215||



daṇḍatrayamupasaṃharati

jarādaṇḍo'yamabhyeti yauvanāntakaro nṛṇām |

ārogyaśaktināśāya vyādhidaṇḍo'yamāgataḥ |

daṇḍatrayamidaṃ ghoraṃ sasurā'suranāśakam ||216||



abhyeti na ca mūḍho'yaṃ lokaṃ paśyati bāliśaḥ |

parasparaṃ pralobhācca svajanaṃ snehacañcalam ||217||



mohabaddhāḥ mṛtyuṃ viyogaṃ ca nāvagacchanti

gacchatyanyonyasaṃśliṣṭo mohabaddhe jane janaḥ |

putrapautraprapautrāṇāṃ vaśagāścāpi ye narāḥ ||218||



karmaskandhasya duḥkhāvahatvam

sarve tena bhaviṣyanti tvaṃ tu saṅgena bādhyase |

jīvitāntakaraḥ śatrurna viśaṅko mahābalaḥ ||219||



so'vilambī mahāvego mṛtyureṣo'bhyupaiti ca |

calācalavidhirjñeyaḥ karmaskandhairnidarśitaḥ ||220||



devādīnāṃ kṣayo bhavati

devanāgāḥ (sa)gandharvā piśācoragarākṣasāḥ |

na śaktāścyavane kṣāntaṃ balaṃ tasya tathāgatam ||221||



tattvadarśako durgatiṃ nādhigacchati

calācalavidhirjñeyaḥ karmaṇā tattvadarśakaḥ |

aliptaḥ pāpakairdharmairna sa gacchati durgatim ||222||



iti anityatāvargaḥ pañcamaḥ
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project