Digital Sanskrit Buddhist Canon

4 parivartavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४. परिवर्तवर्गः
(4) parivartavargaḥ



kasya kālaḥ parivartate

kāmairevāvitṛṣṇasya tṛṣṇayā tṛṣitasya ca |

cañcalendriyacittasya kālo'yaṃ parivartate ||1||



anityadhyeyatā yasya sukhasaktasya dehinaḥ |

strīdarśanena mattasya kālo'yaṃ parivartate ||2||



jātimaraṇavaśyasya mohitasya ca tṛṣṇayā |

bālasya tu janasyāsya kālo'yaṃ parivartate ||3||



gaticārakabaddhasya udvegavaśagasya ca |

pramādaviṣamūḍhasya kālo'yaṃ parivartate ||4||



auddhatyādiprasaktasya gātraśobhāratasya ca |

lābhairatṛptamanasaḥ kālo'yaṃ parivartate ||5||



pañcabandhanabaddhasya ṣaḍbhirvyāmohitasya ca |

trailokyavidhimūḍhasya kālo'yaṃ parivartate ||6||



vinipātānabhijñasya vitarkopahatasya ca |

janasya saktamanasaḥ kālo'yaṃ parivartate ||7||



tatkālaramaṇīyeṣu pariṇāmahiteṣu ca |

kāmeṣu saktamanasaḥ kālo'yaṃ parivartate ||8||



pūrvaduḥkhānabhijñasya divyasaukhyaratasya ca |

viprayogānabhijñasya kālo'yaṃ parivartate ||9||



karmajālena baddhasya manasyeva viceṣṭinaḥ |

satpathāt paribhraṣṭasya kālo'yaṃ parivartate ||10||



bhavadoṣānabhijñasya tṛṣṇayā mūḍhacetasaḥ |

mohāndhakāramagnasya kālo'yaṃ parivartate ||11||



kāmaikapāśabaddhasya niḥsahāyasya dehinaḥ |

devīgaṇavimūḍhasyaṃ kālo'yaṃ parivartate ||12||



indriyād vyapakṛṣṭasya satpathabhrāmitasya ca |

traidhātukarasajñasya kālo'yaṃ parivartate ||13||



saṃvarāsaṃvarajñasya vyāpādabahulasya ca |

naṣṭasambuddhamārgasya kālo'yaṃ parivartate ||14||



hitāhitavahirgasya kāryākāryajaḍasya ca |

krīḍābāla sadṛśasya kālo'yaṃ parivartate ||15||



nadīprastravaṇocceṣu vanopavanabhūmiṣu |

(saṃ)krīḍātatparasyāsya kālo'yaṃ parivartate ||16||



vimānagiripṛṣṭheṣu dharmākaravaneṣu ca |

ramataḥ kāmabhogeṣu kālo'yaṃ parivartate ||17||



karmadharma vipākeṣu nirāsaktasya dehinaḥ |

kevalāhārasaktasya kālo'yaṃ parivartate ||18||



śarīrasthitasyā'pi śarīrānabhijñatā

karmaṇāyuḥ pariśrāntaṃ traidhātukamidaṃ sadā |

bhramanti cakravannityaṃ na ca vindanti bāliśāḥ ||19||



jagataḥ doṣānabhijñatā

vinipātocchru yamayaṃ yo nāmārohate jagat |

na ca doṣāvadheyatvaṃ prakurvanti vimohitāḥ ||20||



dhīrasya kāmaparivarjanaṃ saukhyahetuḥ

etat (tu) paramaṃ saukhyaṃ yat kāmaparivarjanam |

vītakāṃkṣasya dhīrasya gataśokasya tāpinaḥ ||21||



munīnāṃ caramapadaprāptiphalam

tadādimadhyanidhane kalyāṇaṃ kṣemamuttamam |

yad prāpyamunayaḥ śrāntāścaranti vigatajvarāḥ ||22||



duḥkhahetavaḥ kāmāḥ

satkāmajaṃ bhavet saukhyaṃ vinipātagataṃ tu tat |

na hi kāmaviśeṣaṃ ca kiñcid duḥkhavipākajam ||23||



tasmāt kāmeṣu matimān na lubhyet kathañcana |

te hi saṃsāraduḥkhānāṃ hetubhūtāḥ sudāruṇāḥ ||24||



vanopavanaśaileṣu padmākaravaneṣu ca |

vibhrāntāstṛṣṇayā bālāḥ patanti saha daivataiḥ ||25||



śubhakarmāsakteḥ upadeśaḥ



kāñcaneṣu (ca) śaileṣu vaidūryaśikhareṣu ca |

kṣīyate hi śubhaṃ karma yatasva saha daivataiḥ ||26||



kalpavṛkṣeṣu ramyeṣu nadīprastravaṇeṣu ca |

caratastaiḥ śubhaṃ kṣīṇaṃ yatasva saha daivataiḥ ||27||



bhūmibhāgeṣu ramyeṣu ratnākaravaneṣu ca |

na śubhaṃ te sadā cīrṇa yatasva saha daivataiḥ ||28||



pañcātmakena vīryeṇa manaḥprahalādakāriṇā |

hatasya gatakālasya yatasva saha daivataiḥ ||29||



devānāṃ hitānabhijñatā

kāmaṃ saṃsakta manasairnityaṃ viṣayatatparaiḥ |

na jñāyate hitaṃ devairyadamantrāhitaṃ bhavet ||30||



devanindā

alpaśiṣṭamidaṃ puṇyaṃ cyavanaṃ samupasthitam |

gantavyamanyatra suraiḥ sukarmaphalabhojibhiḥ ||31||



ye nityaṃ śubhasaṃsaktāḥ kurvanti vā śubhaṃ sadā |

teṣāṃ visadṛśo heturmūrkhāṇāṃ hi vivartate ||32||



ke mṛtyuṃ pratīkṣante

bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ |

śubhaśīlatamo'jñānāḥ sarvadā na parāyaṇāḥ ||33||



bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ |

ye na karmavipākasya jñānaṃ roṣavadhe ratāḥ ||34||



bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ |

prajñāpayanti na samā stṛṣṇāgniparivāritāḥ ||35||



bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ |

viprayogakṛtaṃ duḥkhaṃ ye na paśyanti dāruṇam ||36||



bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ |

strījanāsaktahṛdayā na vindanti punarbhavam |37||



bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ |

vipattivyādhiśokebhyo nodvijanti kathañcana ||38||



bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ |

ye pāpamitrasaṃsarga prakurvanti mahārūṣam ||39||



bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ |

bhāvitaṃ cetasā yairna na ca tattvapraveśitā ||40||



bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ |

yena sarvāsvavasthāsu saṃsārabhayabhīravaḥ ||41||



bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ |

kāryākāryeṣu ye nityaṃ na subhāṣitacetasaḥ ||42||



bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ |

ye na tattvadhiyo nityaṃ sarvabhūtahite ratāḥ ||43||



bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ |

ye śarīra sukhārthena dharma hiṃsanti mohitāḥ ||44||



paṇḍitalakṣaṇam

ekāntamanasā nityaṃ śubhaṃ kāryaṃ prayatnataḥ |

aśubhaṃ ca sadā varjyametat paṇḍitalakṣaṇam ||45||



vinipātasādhanāni

kṣayaṃ yātaṃ ca yat śīlaṃ spṛṣṭvā yaḥ samupāgataḥ |

pramādāvañcito'vaśyaṃ vinipāto bhaviṣyati ||46||



viṣayiṇaḥ parivartanaśīlatā na tu viṣayāṇām

gatā gacchanti yāsyanti deveśāścaiva sarvataḥ |

tiṣṭhanti śikhare ramye nānāratnavibhūṣite ||47||



vaidūryaśikharā ramyāstathānye vanamālinaḥ |

viṣayāstādṛśā eva janastu parivartate ||48||



vanopavanaramyāṇi bhūmibhāgāni sarvaśaḥ |

tiṣṭhantyavikalānyeva janastu parivartate ||49||



vaidūryamayanālāni kāñcanāni viśeṣataḥ |

padmākarāṇi tānyeva janastu parivartate ||50||



sarāṃsi sarito ramyāḥ pakṣisaṅghairnirantaram |

tathaivāvikalā hyete janastu parivartate ||51||



vimānāni rathāścaiva harmyāṇi ca tathaiva ca |

tiṣṭhantyavikalā hyete janastu parivartate ||52||



parivartanaṃ lokasya viṣayairvañcitasya ca |

tathāpi nāmalokasya nodvego hṛdi jāyate ||53||



abhyāsena kharī bhūtaṃ cittaṃ saṃsāracāriṇam |

yena manye mahad duḥkhaṃ hṛdaye naiva vartate ||54||



śūlikena yathā baddhāḥ paśavo gṛhapañjare |

ekaikaśo vinaśyanti śeṣāṇāṃ nāsti sambhramaḥ ||55||



sukhāya kāmināmeva iyaṃ bhūmiravasthitā |

cyutāścaivopapannāśca tathāmī bāliśāḥ surāḥ ||56||



viṣayonmukhānāṃ maraṇānabhijñatvam

pramādāya hatāḥ sattvā mṛtyuḥ kṣaṇikaduḥkhadaḥ |

nāvabuddhayanti maraṇaṃ paśuvad vītasambhramāḥ ||57||



te paścād dīrghamanasaḥ kālasya vaśamāgatāḥ |

paścāttāpamayo vahnirdhakṣyate niṣpratikṣayaḥ ||58||



dāruṇaṃ niṣpratīkāramavaśyaṃ rūpadehinām |

maraṇaṃ kālavaśagaṃ tad viditvā''gamaṃ caret ||59||



viprayogāntāḥ sarve saṃyogāḥ

samāgamāḥ priyāloke viyogāścāpriyāḥ sadā |

saṃyogo viprayogānto dharmateyaṃ sanātanā ||60||



kṣaṇe lave muhūrte ca divārātrau tathā'dhvani |

maraṇaṃ cintayed dhīrastasya nāsti pratikriyā ||61||



gatakalmaṣā eva śāntimadhigacchanti

smṛtimagnyāṃ praśaṃsanti yeṣāṃ maraṇasaṃbhavā |

śreyasaikaparāṃ śānti prayāntiṃ gatakalmaṣāḥ ||62||



mṛtyorarthamanusmṛtya doṣo'yaṃ kasya sammataḥ |

nirdoṣaṃ hi manaḥ sarvaṃ śāntaṃ bhavati nityaśaḥ ||63||



tathāgataiḥ apramādaparaṃ śreṣṭhamuktam

apramādaparaṃ śreṣṭhamidamuktaṃ tathāgataiḥ |

yanmṛtyoḥ smaraṇaṃ nityamaśubhānāṃ ca varjanam ||64||



||iti parivartavargaścaturthaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project