Digital Sanskrit Buddhist Canon

3 kāyajugutsāvargaḥ

Technical Details
(3) kāyajugutsāvargaḥ



kāyasya svarūpanirūpaṇam

satkārairvṛhaṇairmāsairapi śayyāsanādibhiḥ |

na svīkartumayaṃ kāyaḥ kadācit kenacit kṛtaḥ ||1||



kāyasya riputvam

kṛtaghnasyāvidakṣasya nityaṃ randhraprahāriṇaḥ |

kaḥ kāyasya riporartha pāpaṃ kuryād vicakṣaṇaḥ ||2||



rogānī tamanarthānāṃ bahūnā bhājanaṃ tathā |

aśucyaṅgasya nikaraṃ kāyamityabhidhīyate ||3||



avijñeyaṃ maraṇaṃ jīvitañca kṣaṇikam

upasthitamavijñeyaṃ maraṇaṃ tattvacintakaiḥ |

jīvitaṃ ca kṣaṇādūrdhvaṃ na gacchati nirūpyate ||4||



kāyasya heyatvam

āyuṣkarmārthanirmāṇametaṃ kāyaṃ tyajyayam |

api viddhastathā śete kāṣṭhaloṣṭhasamo bhuvi ||5||



kṣaṇe kṣaṇe'pi kāyo'yaṃ jīryate na nivartate |

tathā yauvanamadairbālā muhayante (mugdhacetasaḥ) ||6||



dhanadhānyamadairmattāḥ kurvantyahitamātmanaḥ |

tannāśamupayātyevaṃ sa ca pāpena dahayate ||7||



adhārmikanindā

na manuṣyā manuṣyāste yebhyo dharmo na rocate |

na mārge ca sthitāstattve nirvāṇapuragāmike ||8||



manuṣyayoneḥ bhavasāgarataraṇopāyaḥ

kathaṃ prāpya hi mānuṣyaṃ śreyasāmālayaṃ mahat |

na jñānaplavamārūhaya taranti bhavasāgarāt ||9||



jīvanasya kṣaṇikatā

vidyudālātasadṛśaṃ gandharvanagaropamam |

sadā tad yāti rabhasaṃ jīvitaṃ sarvadehinām ||10||



śarīre na madaṃ kuryāt kṣaṇike bhaṅgure sadā |

itvare capale'sāre jarāmaraṇabhīruke ||11||



dhyāyinānnagataṃ hyetat śokānāmālayo mahān |

śubhāśubhānāṃ kṣetraṃ ca śarīramavadhīyate ||12||



saphalajīvanarahasyam

jñānaśīladayādānairyasya gātraṃ vibhūṣitam |

tasya sattvaikasārasya śarīraṃ saphalaṃ matam ||13||



dhātujñānāt mokṣaḥ

dhātūnāṃ mārakāt sarvamidaṃ muktaṃ kalevaram |

śarīradhātu vicayāt sākṣād bhavati netarāt ||14||



śarīradhātuṃ yo muktvā dhātuṣvanyeṣu rajyate |

sa dhātukatvaśikṣāto duḥkhenaiva pramucyate ||15||



hiraṇyadhāturna tathā duḥkhaśāntyai hi vartate |

śarīradhātutattvajño yathā duḥkhāt pramucyate ||16||

duḥkhād duḥkhodayastena duḥkhī na parirakṣyate |

pravīṇo rājacaurādibhayaiḥ sarvairūpadrutam ||17||

tasmādanarthakaṃ nityaṃ dūratastaṃ vivarjayet |

varjanāt sukhito duṣṭasaṅgrahād duḥkhitaḥ pumān ||18||

śarīradhātutattvajño dhātulakṣaṇatattvavit |

dhyānādhyayanasaṃsakto dahati kleśaparvatān ||19||

tasmāccharīrajān dhātūn paṇḍitaḥ pratyavekṣate |

teṣāṃ svalakṣaṇaṃ jñātvā mokṣo bhavati dehinām ||20||



||iti kāyajugupsāvargastṛtīyaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project