Digital Sanskrit Buddhist Canon

2 dharmopadeśavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २. धर्मोपदेशवर्गः
(2) dharmopadeśavargaḥ



guruḥ kīdṛgbhavet?



yo hi deśayate dharma kṣemaṃ nirvāṇagāminam |

sa sarvabandhanacchettā gururbhavati dehinām ||1||



chittvā mohamayaṃ pāśaṃ yo hi deśayate śivam |

sanmārgadeśakaḥ prokto durmārgavinivārakaḥ ||2||



dharmasya pravaratvam

yena dharmeṇa manujāstaranti bhavasāgaram |

saddharmaprabaraḥ prokto na dharmo laukiko hi saḥ ||3||

kṣetrāṇīmāni catvāri vidyante yasya dehinaḥ |

tasyedaṃ saphalaṃ janma kathitaṃ mārgadeśakaiḥ ||4||

sakalendriyatāṃ prāpya labdhvā buddhasya śāsanam |

yo na dharmarato martyaḥ sa paścādanutapyate ||5||



yamasāyujyam

vyāsaktamanasāṃ nityaṃ nityaṃ kāmagaveṣiṇām |

putradāraprasaktānāmantako'bhyeti dehinām ||6||



cittasya vaśīkaraṇam

saṅkalpadoṣamanasaṃ taistairdoṣaiḥ samākulam |

cittaṃ nayatyupāyena cittabaddhā hi dehinaḥ ||7||



durdamasyāticaṇḍasya siddhiprepsorviśeṣataḥ |

na cittasya vaśaṃ gacchet śatrubhūtaṃ hi tannṛṇām ||8||



saśrutena sudiṣṭena bhāvitenāpyanekaśaḥ |

dharmeṇa śāmyate cittaṃ jālineva yathā hayaḥ ||9||



saddharmaśravaṇaphalam

saddharmaśravaṇaṃ kṛtvā pāpād viramate pumān |

śreyase pratipattiṃ ca nityamevopapadyate ||10||



saddharmaśravaṇaṃ kṛtvā manaḥ prahalādamṛcchati |

kuśalaṃ cāsya sumahat sandhāne sampratīkṣate ||11||



śrutvā bhavati dharmātmā śrutvā pāpaṃ na kurvate |

śrutvā karmaphalaṃ jñātvā nirvāṇamadhigacchati ||12||



śrutvā vedayate dharma śrutvā buddhaḥ prasīdati |

śrutvā dharmaṃ vimokṣāya yatate paṇḍito naraḥ ||13||



dharmalakṣaṇatattvajñaḥ śrutvā bhavati mānavaḥ |

tasmācchrutvā prayatnena buddhiḥ kāryā prayatnataḥ ||14||



śrutvā saṃsāravimukhāṃ kathāṃ sugatadeśitām |

prahāya tṛṣṇāṃ vividhāṃ prayāti padamavyayam ||15||



caturvidhāṃ pratyayitāṃ dharmāṇāṃ codamavyayau |

śrutvā tāṃ jñāyate sarvā pumān śraddhāvibhāvitaḥ ||16||



skandhāyatanadhātūnāṃ yadetallakṣaṇadvayam |

śrutvā tajjñāyate sarva tasmāt dharmaparo bhavet ||17||



prabalā ye trayo doṣāḥ sarvasaṃsārabandhanāḥ |

te praṇaśyantyaśeṣeṇa saddharmaśravaṇena vai ||18||



pravṛtterlakṣaṇaṃ kṛtsnaṃ nivṛtteścāpyaśeṣataḥ |

śrutimāṃstat prajānāti tasmācchrutamanuttamam ||19||



mṛtyukālopapannasya vedanārtasya dehinaḥ |

na vyathā śrutamālambya svalpāpi hṛdi jāyate ||20||



samyagjñānena ye dagdhāḥ kleśavṛkṣāḥ samantataḥ |

na teṣāmudbhavo bhūyaḥ kadācidupalabhyate |21||



apramādavidagdhaṃ hi śrutaṃ sarva sukhodayam |

śreyasaśva śrutaṃ mūlaṃ tasmācchrutaparo bhavet ||22||



saddharmaśravaṇaṃ śrutvā vṛddhāṃścopāsya paṇḍitaḥ |

prayātyanuttamaṃ sthānaṃ jarāmaraṇavarjitam ||23||



dharmeṇa vartate śrutvā duḥkhānmucyeta vai yathā |

śrutvā bhavati maitryātmā tasmācchreyaḥ paraṃ śrutam ||24||



kāyavāṅmanasāṃ buddhiḥ śrutvā bhavati dehinām |

tasmāt sadbuddhikāmo yastena śrotavyamādarāt ||25||



śrutvā bhāvaṃ samāśritya dṛḍhavīryaparākramam |

taranti puruṣāstūrṇa tribhava vipulaṃ mahat ||26||



śrutvā yaḥ puruṣaḥ sarvairdhanavānabhijāyate |

aśrutārthadhanairyuktaṃ daridraṃ prāhustaṃ budhāḥ |27||



saddharmanāśaphalam



saddharmadhananaṣṭasya guruṇā varjitasya ca |

viphalaṃ jīvitaṃ ceṣṭaṃ pāpairupahatasya ca ||28||



pramādādīnāmaniṣṭaphalasādhanatvam



pramādinaḥ kusīdastha pāpamitrasya dehinaḥ |

jīvitaṃ niṣphalaṃ dṛṣṭaṃ bījamuptaṃ yathosare ||29||



śāstraprāmāṇyam



śrutadṛṣṭivinirmuktamarthamāhurvicakṣaṇāḥ |

na cakṣurbhyāṃ vinirmuktamarthamityabhidhīyate ||30||



dharmasevanāgrahaḥ

yo hi dharma parityajya adharmamanutiṣṭhati |

sa bhaiṣajyaṃ parityajya vyādhimevopasevate ||31||



sevatāṃ sevatāṃ puṃsāṃ dharmo bhavatyanekaśaḥ |

varṣāṇāṃ samavāyena yathodyānaṃ pravardhate ||32||



iha vajrāsane bhūmirna saṃsāre'nyathā bhavet |

bodhicittasamutthānaṃ bodhiprāptistathottamā ||33||



dharmacārī praśāntātmā kāyotthāyī samāhitaḥ |

avaśyaṃ śubhabhāgīsyāt sa pramādena vañcitaḥ ||34||



jñānasevanāgrahaḥ

tasmājjñānaguṇānmatvā jñānaṃ seveta paṇḍitaḥ |

nahyajñānena saṃyuktaṃ pumān kaścit pratibhavet ||35||



dharmānusāriṇī śraddhā

dharmānusāriṇī śraddhā yathā yāti sukhāvahā |

sātidurgatisanyaktā vyasaneṣu mahad balam ||36||



pradīpakalpā tamasi vyādhitānāmivauṣadham |

arthānāṃ netra bhūtā sā daridrāṇāṃ mahadbalam ||37||



bhavādyairhriyamāṇānāṃ pūrvabhūtā sukhāvahā |

pramādamadamattānāṃ sā pramādavighātikā ||38||



śāntapadaprāpteḥ phalam

sa hi yattatpadaṃ śāntaṃ nirvāṇamunibhirvṛtam |

tat prāpayatyakhedena samyagjñānapuraḥsaram ||39||



||iti dharmopadeśavargaḥ dvitīyaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project