Digital Sanskrit Buddhist Canon

1 jitavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १. जितवर्गः
bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ



dharmasamuccayaḥ



prathamam udānam



(jita-dharma-kāyavargāḥ parivarto hyanityatā |

apramādaḥ kāma-tṛṣṇe strī ca madyena te daśa ||)



(1) jitavargaḥ



maṅgalācaraṇam



||om namo buddhāya ||

prahīṇasarvāsrava nirmalaśrīryaḥ kleśajambālanimagnalokam |

kṛpāguṇenodaharatsamena praṇamyate'smai tribhavottamāya ||1||



granthakārapratijñā



saddharma smṛtyupasthānasūtra-vaipulyasāgarāt |

gāthāḥ samuddhariṣyāmi lokalocanatatparāḥ ||2||



mokṣasyāyatanāni ṣaṭ



apramādastathā śraddhā vīryārambhastathā dhṛtiḥ |

jñānābhyāsaḥ saṃtāśleṣo mokṣasyāyatanāni ṣaṭ ||3||



nava śāntisamprāptihetavaḥ



dānaṃ śīlaṃ damaḥ kṣāntirmaitrībhūteṣvahiṃsatā |

karuṇāmuditopekṣā śāntisamprāptihetavaḥ ||4||



narakasyāgrahetavaḥ



cāpalyaṃ pāpasaṃśleṣaḥ krūratā vitathaṃ vacaḥ |

mithyādṛṣṭiḥ pramādaśca narakasyāgrahetavaḥ ||5||



preteṣu ṣaṭ udbhavakāraṇāni



mātsaryamīrṣyā kaṭuvākyatā hi pramādasevā viratiḥ śubhācca |

tattveṣvabhidroharataṃ manaśca preteṣu panthāna ihodbhavanti ||6||



tiryagyonau udbhavasādhanāni



ajñānasevā jaḍa (tā) ca buddheḥ saddharmanāśaḥ priyamaithunatvam |

āhāraśaktiḥ prabalā ca nidrā tiryaggatau ca pravadanti hetum ||7||



karmaphalam



aśubhaṃ trividhaṃ kṛtvā kāyavāṅmanasāṃ mahat |

uttarottarasambaddhaṃ karmaṇā sampradṛśyate ||8||



bālānāmapi sambaddhamuttarottarameva tat |

śubhañca trividhaṃ kṛtvā sādhavo yānti nirvṛtim ||9||



tasmāt karmaphalaṃ matvā pramādasya ca varjanam |

śreyase kriyate buddheretat sukhamanuttamam ||10||



dānaśīlavato nityaṃ sarvasattvānukampinaḥ |

siddhayanti sarvaśastulyāstasmācchīlaparo bhavet ||11||



kasya kāryasiddhiḥ bhavati?



maitrīkaruṇāyuktasya gatākāṃkṣasya dehinaḥ |

parānugrahayuktasya kāryasiddhirdhruvaṃ sthitā ||12||

santuṣṭasyāpramattasya sarvasattvahitaiṣiṇaḥ |

rāgadveṣavimuktasya kāryasiddhirdhruvaṃ sthitā ||13||

mitrāmitraprahīṇasya samacittasya dehinaḥ |

apāyagatibhinnasya kāryasiddhirdhruvaṃ sthitā ||14||

evaṃ ca tasya dhīrasya dharmadānaratasya ca |

mātsaryerṣyāpramuktasya kāryasiddhirdhruvaṃ sthitā ||15||

saṃvarasthasya śāntasya gurupūjāratasya ca |

kāryākāryavidhijñasya kāryasiddhirdhruvaṃ sthitā ||16||

aśaṭhasyātidakṣasya priyavākyasya nityaśaḥ |

dhyānādhyayanaśaktasya kāryasiddhirdhruvaṃ sthitā || 17||

deśakālavidhijñasya sādhyāsādhyaṃ vijānataḥ |

śakyopāyavidhijñasya kāryasiddhirdhruvaṃ sthitā ||18||



krodhādivijayasādhanamukhena dharmatāsvarūpanirūpaṇam



akrodhena hataḥ krodhaḥ kṣamayā krūratā jitā |

dharmeṇa nirjito'dharmaḥ prabhayā vijitaṃ tamaḥ ||19||



satyādeḥ praśaṃsā



mṛṣāvākyaṃ satyahataṃ paiśunyaṃ ca samādhinā |

pārūṣyaṃ mārdava jitaṃ abaddhaṃ bandhanā jitam ||20||



prāṇātipāto maitryā ca steyaṃ dānaiḥ sadā jitam |

ayoniśomanaskāro yonijena sadā jitaḥ || 21||



avidyā vidyayā jitā divasena tathā kṣapā |

śuklapakṣeṇa ca kṛṣṇapakṣo (hi) sarvaśo jitaḥ ||22||



mithyākāmeṣvavijito buddhayā tattvavicārayā |

āryāṣṭāṅgena mārgeṇa yonijena sadā jitaḥ ||23||

vaiśāradyaiścaturbhiśca kadarya jitameva tat |

vismṛtiśca hatā smṛtyā kṣaṇenātmānameva ca ||24||

araṇyavāsaniyatairjitā rāgavaśā narāḥ |

meruṇā parvatā jitā (vṛkṣeṇa) vanamālikā ||25||

samudreṇa jitā sarve tīrthā (hi) jalasambhavāḥ |

ādityatejovijitā sarve ca grahatārakāḥ ||26||

nityā jitā anityena dāridrayaṃ dānasampadā |

śāṭhyaṃ na mārdava jitaṃ satyenānṛtiko hataḥ ||27||

bhūtena nirjito'bhūto vahninā tarusampadaḥ |

pipāsā vijitā toyairjighitsā bhojanaistathā ||28||



vīryapraśaṃsā



siṃhena vijitāḥ sarve mṛgāḥ sattvādhikāśca ye |

santāpena mahecchā ca jitā nityaṃ prakīrtyate || 29||

dayā praśasyate nityamadayā naiva śasyate |

vīryeṇa nirjitaṃ sarva kausīdyaṃ mohavardhanam ||30||



tattvadarśipuruṣapraśaṃsā

jñānādhikaiḥ sadā dāntaiḥ puruṣaistattvada(rśi)bhiḥ |

vijitāḥ krūrakarmāṇo mithyāvādādhikā narāḥ ||31||

buddhena nirjitāḥ sarve tīrthyāḥ kuṭilavādinaḥ |

asurā vijitā devairdharmateyaṃ vyavasthitā ||32||



||iti jitavargaḥ prathamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project