Digital Sanskrit Buddhist Canon

Bauddha tantra kośa (I)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2013
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of the Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanagari version बौद्ध तन्त्र कोश (1)
Bauddha tantra kośa

akaraṇasaṃvaraḥ

(pāpadeśanānantaraṃ) punarakaranasaṃvaraṃ pratigṛya | (sā. mā., pṛ. 55)
pāpadeśanāmakaraṇasaṃvaram | (sā. mā., pṛ. 106)
pāpadeśanā-akaranasaṃvara...| (sā. mā., pṛ. 138, 173, 193)
pratideśya punarakaranasaṃvaraṃ pratigṛhya | (sā. mā., pṛ. 201)

akāraḥ

eṣāṃ madhye tu kiñjalke vidyate parameśvaraḥ |
aṣṭābhirvargakaiścaiva veṣṭitaḥ parameśvaraḥ ||
akāraḥ sarvavarṇāgryo mahārtho varganāyakaḥ |
ata eva samudbhūtāḥ sarvamantrāstu dehinām || (va. ti., pṛ. 73-74)

vargāṣṭakasahitālikālimadhyavartī bhagavānakāro niḥśeṣavarṇapadavākyamahāvākyādirūpeṇāvasthitaḥ | tata evaite varṇāḥ prādurbhavanti | te ca padāni janayanti, tānyapi vākyāni, tānyapi mahāvākyāni, yāvallaukikabhāvabhedamanantaṃ caturaśītidharmaskandhasahasrāṇiti sarvo'yaṃ varṇādyaprabhava iti | (va. ti. ṭī., pṛ. 71)

catudaśa vidyāsthānāni paranikāyaprasiddhyā, svanikāyaprasiddhyā tu pañca vidyāsthānānyāśritya vartate'kāraḥ | (va. ti. ṭī., pṛ. 72)

aṣṭabhirvargairveṣṭito'sau paramākṣaro'kāra eva samastamantrahetuḥ | (va. ti. ṭī., pṛ. 74-75)

akṣaram

nirvāṇena tuccharūpeṇa sahitaṃ bimbaṃ saṃsāreṇa kṣarasukhalakṣaṇenātītamanāsravamahāsukhamakṣaram | (se. ṭī. pṛ. 70)

akṣobhyam

kiñcid grāhyādiśūnyaṃ cet cittamakṣobhyamucyate | (a. va. saṃ., pṛ. 29)

akṣobhyaḥ

sarvāniṣṭajanairjñānaṃ mithyāgurujanairapi |
aprakampyasvabhāvatvādakṣobhyo'sau prakathyate || (jñā. si. 15.6)
akṣobhyo vajramityuktam | (sa. si. 2.7)

akṣobhyaḥ kleśairna kṣubhyata iti kṛtvā | (he. ta. ṭī., pa. 19a)

bodhicittaṃ dravaṃ yasmād dravyamabdhātukaṃ matam |
apāmakṣobhyarūpatvād dveṣo hyakṣobhyanāyakaḥ || (he. ta. 2.2.54)

ākāśavaccittaṃ yasya sa ākāśacitto'kṣobhyaḥ suviśuddhadharmadhātusvabhāvatvāt | (gu. sa. pra., pṛ. 51)

rāgādibhirakṣobhyaḥ sa eva | (va. ti. ṭī., pṛ. 85)

agnitrayam

hṛtkaṇṭhe nābhipadme paviraviśikhitastatsphuranti krameṇa
dhanvākāre ca vṛtte tvanudinahavane cābdhikoṇe ca kūṇḍe |
teṣāmūrdhve paro'gniḥ sphuradamalakaro jñānamūrtistamo'nte
yasmin sūryo na vidyutpatiśaśadharo na grahāstārakādyāḥ || (kā. ta. 2.36)

agnimaṇḍalam

agnimaṇḍalaṃ kaṇṭhapadmastham | tasyodaye raktaraśmirnirgatyārdhayāmaṃ tiṣṭhati | tadā vaśyākarṣaṇaṃ kuryāt | (gu. sa. pra., pṛ. 143)
sthitastrikaṭideśe tu trikoṇe jvalanastathā | (va. ti., pṛ. 61)

aṅgarikaḥ

kakṣābhyāṃ cakṣuraṅkurajananādaṅkurikaḥ | (va. ti. ṭī., pṛ. 49)

aṅgacatuṣṭyam

catvāryaṅgāni--sevā-upasevā-sādhana-mahāsādhanāśceti | (he. ta. 1.1.25)

acalā

ūrūjaṅghe upamelāpakam, pūrvoktayorapi mīlanāt | saivācalā, tadyogasyānivāryatvāt | (va. ti. ṭī., pṛ. 28)

acintyam

anābhogaṃ hi yajjñānaṃ taccācintyaṃ pracakṣate |
saṃcintya yadacintyaṃ vai tadacintyaṃ bhavannahi || (a. va. saṃ., pṛ. 20,30)

acintyadhātuḥ

katamo'sāvacintyadhātuḥ ? yo dhāturniścito na cittagamanīyo na cittaprameyo na cittacetanayā prativeditavyaḥ, asāvucyate'cintyadhātuḥ | atha ca punarbhagavan cittamevācintyadhātuḥ | tat kasya hetoḥ ? nahyacitte citte cittaṃ saṃvidyate | niścito hi cittam, cittasya yathārthavabodhāt | atha ca sarvākāro bhagavato'cintyadhātuḥ | anyatrāpyuktam --

avikalpitasaṃkalpa apratiṣṭhitamānasa |
asmṛtyamanasikāra nirālamba namo'stu te ||

catuḥpradīpe --

yaḥ pratyayairjāyati sa hyajāto
na tasya utpāda svabhāvato'sti
yaḥ pratyayādhīna sa śūnyo ukto
yaḥ śūnyatāṃ jānati so'pramattaḥ || (a. va. saṃ., pṛ. 25)

acyutam

śūnyatākaruṇayoryadabhinnatvamekatvalakṣaṇaṃ bodhicittam, tadacyutamucyate | nānyat karmajñānamudrājanitaṃ kṣaraspandalakṣaṇam (se. ṭī., pṛ. 70)

aḍakavatī

bāhye'ḍakaśabdena naṣṭaprāṇo mṛtakasamūhaḥ, so'syāmastīti aḍakavatī śmaśānabhūmiḥ | ........aśyātmani aḍaka iti ṣaṭśatādhikaikaviṃśatisahasraśvāsapraśvāsānāṃ ṣaṭriṃśacchatonānāṃ nirodhaḥ, so'syāmastīti dharmameghā bhūmiḥ |
[dra. āḍhakavatīnivāsī] (vi. pra., pṛ. 17)

advayam

paramārtho'dvayamucyate | (a. kra. 4)

yasya svabhāvo notpattirvināśo naiva vidyate |
tajjñānamadvayaṃ nāma sarvasaṃkalpavarjitam || (a. kra. 12-13)
sarvaśaṅkāvinirmuktaṃ nirdvandvaṃ paramaṃ śivam |
khasamaṃ kalpanāmuktamadvayaṃ tu taducyate || (a. kra. 17-18)
advayajñānamekaṃ tu sarvasaṃkalpavarjitam | (a. kra. 26)
kalpanājālavicchinnamacintyādvayamuttamam | (a. kra. 28)
rūpaśabdarasātītaṃ gandhasparśādivarjitam ||
dharmadhātumayaṃ śuddhamadvayaṃ jñānamuttmam |
sarvasaṃkalpanirmuktaṃ grāhyagrāhakavarjitam ||
svabhāvaśuddhaṃ nilayamadvayaṃ pāramārthikam |
avināśamanutpatimanakṣaramanālayam ||
mahāmudreyamatyantamadvayaṃ jñānamuttamam | (a. kra. 30-33)
ādimadhyāntarahitaṃ niṣpannotpattivarjitam |
tyaktaṃ cittaṃ ca caitanyaṃ tadadvayajñānamuttamam || (a. kra. 51-52)
paramārtho'dvayo nāma | (a. kra. 78)
sarvaṃ tu cādvayajñānaṃ dṛśyate pratibhāsataḥ |
advayaḥ karuṇāmiśraḥ prajñopāyasamanvitaḥ || (a. kra. 93)
anādiradvayo nāma śrīsukhākārasaṃsthitaḥ | (a. kra. 118)
advayaṃ prajñopāyadvayābhāsarahitam | (he. ta. ṭī., pa. 51b)

adhikamāsaḥ

sūryasya dvātriṃśatsārthamāsairadhikamāso'māvāsyāyāṃ saṃkramaṇābhāvāt | (vi. pra., pṛ. 78)

adhiṣṭhānakramaḥ

svasaṃvedyamidaṃ jñānaṃ vākpathātītagocaram |
adhiṣṭhānakramo hyeṣa sarvajñajñānatanmayaḥ || (he. ta. 1.8.51)

adhyeṣaṇā

sattvārthamā saṃsāraṃ kurvantu bhagavantaḥ saṃbuddhāstatsutā api mahābodhisattvāstiṣṭhantu māmā parinirvāṇāditi | (sā. mā., pṛ. 56)

jagadarthamā saṃsāraṃ kurvanto bhagavantastathāgatāstatsutā api tiṣṭhantu māṃ parinirvāntviti | (sā. mā., pṛ. 202)

anujñābhiṣekaḥ

aparimitasattvadhātoryathāśayavaśena saṃvṛtiparamārthavibhāgena paramaguhyavajrayāna deśanārthamanujñābhiṣeko buddhatvaniṣpādakaḥ saptamaḥ | (se. ṭī., pṛ. 21)

anutpādaprayogaḥ

anutpādaḥ paramārthasatyam | tasmin manomayakāyasya praveśo'nutpādaprayogaḥ | (gu. sa. pra., pṛ. 31)

anusmṛtiḥ

vibhāvya yadanusmṛtyā tadākāraṃ tu saṃsparet |
anusmṛtiriti jñeyaṃ pratibhāsastatra jāyate || (se. ṭī., pṛ. 30)

pratyāhāradhyānāṅgābhyāṃ yadvibhāvya sthirīkṛtaṃ traidhātukapratibhāsātmakaṃ saṃvṛtisatyam, anusmṛtyā tadākāraṃ tu saṃspharet, tadākāraṃ tu saṃvṛtisatyākāraṃ saṃspharet, samastanabhastalavyāpakaṃ paśyet | sakalatraikālikatribhuvanasya darśanamanusmṛtiriti jñeyam | traidhātukasya pratibhāsastatretyanusmṛtyaṅge jāyate || (se. ṭī., pṛ. 33)

anusmṛtisamāyogāt prabhāmaṇḍalaṃ jāyate | (se. ṭī., pṛ. 31)

anusmṛtisamāyogo bimbāliṅganaṃ cittasya sarvavikalparahitatvaṃ yadā, tadā vimalaṃ prabhāmaṇḍalaṃ jāyate, romakūpāt spharatpañcaraśmayo niścaranti | (se. ṭī., pṛ. 34)

ausmṛtiriti sampāditabuddhakāyasya anu paścāt paramārthasatyagamanam, tasya smṛtistadadhigamaḥ | (gu. sa. pra., pṛ. 69)

apratiṣṭhitanirvānam

virāgād rāgavigamāduṣṇīṣasthaṃ yat saukhyaṃ śukraṃ tatpratiṣṭhitam | yattu vajramaṇeścyutaṃ tannirvāṇam | ayaṃ tu sukharāja uṣṇīṣavajramaṇyantarālavyāpitvādapratiṣṭhitanirvāṇaḥ | ata eva mahārāgo'kṣaraśca prādhānyāt prabhyustraidhātukeśvaraḥ | (se. ṭī., pṛ. 55)

apratiṣṭhitanirvāṇākhyamāhāsukhasaṃjñakaḥ śuddhakāyaḥ | (se. ṭī., pṛ. 55-56)

abhāvaḥ

abhāva ucchedagrahaḥ | (ta. saṃ. ṭī., pṛ. 3)

na bhavatītyabhāvo'nutpādaḥ | tathā coktaṃ bhagavatā laṅkāvatāre --

bhāvanabhāvāniti yaḥ prajānate
sa sarvabhāveṣu na jātu saṃjñate |
yaḥ sarvabhāveṣu na jātu saṃjñate
so'nimittaṃ spṛśate samādhim || (he. ta. ṭī., pṛ. 5a)

abhijñāpañcakam

pañcābhijñāḥ--divyaṃ śrotram, divyaṃ cakṣuḥ, paracittajñānam, pūrvanivāsānusmṛtiḥ, ṛddhivijñanaṃ ca | (ta. saṃ. ṭī., pṛ. 27)

abhidhyā

abhidhyā paradravyābhilāṣaḥ | (gu. sa. pra., 206)

abhimukhī

hṛdayameḍhre upachandohaḥ, arthāvagatau bhojyapāke tadvaimukhyāt | saivābhimukhī, tadavadhau pāke cābhimukhyāt | (va. ti. ṭī., pṛ. 28)

abhiṣiktaḥ

sarvatāthāgataṃ jñānaṃ vajrajñānamiti smṛtam |
tenābhiṣikto matimānabhiṣikto'bhidhīyate || (jñā. si. 1.37)

abhiṣekaḥ

laukikalokottarasiddhisaudhasopānabhūtānadharasaṃvṛtirūpān saptasekān vyākhyāya yogisaṃvṛtibhūtān laukikasiddhisādhanān paramārthānukūlāṃstrividhasekān (kumbha-guhya-prajñājñānākhyān) kumbhetyādinoddiśati | (se. ṭī, pṛ. 21)

abhiṣeko hi bhavanāyāḥ pariniṣpattiḥ sakalayogasādhāranaḥ ....| abhiṣeko jñānāmbudhiḥ | śavāsanasarvāvaraṇakṣālanārtham | (he. ta. ṭī., pa. 16b)

abhisambodhicatuṣṭayam

ekakṣaṇa-pañcākāra-viṃśatyākāra-māyājālābhisaṃbodhilakṣaṇam | tatra garbhajotpattikrameṇa mātāpitrorubhayabindusamarasībhūtasya mātuguhyacakra utpitsorālayavijñānasya yaikakṣaṇaṃ kevalasukhasaṃvṛttiḥ, kāyaśca rohitamatsyavadekākāraḥ, saikakṣaṇābhisaṃbodhiḥ | yadā tu garbhagatasyaiva rūpādivāsanātmakapañcajñānasaṃvittiḥ kūrmavadviniḥsṛtapañcasphoṭakākārastadā pañcākārābhisaṃbodhiḥ | tataḥ pratisvaṃ pañcajñānānāṃ yadā pṛthivyādicaturdhātuvāsanābhedaḥ kāyo'pi viṃśatyaṅgulīparipūrṇastadā viṃśatyākārābhisaṃbodhiḥ | tato garbhād viniḥsṛto māyājālavadanantabhāvasaṃvittirmāyājālābhisaṃbodhiḥ |

etadvaidharmyeṇa śuddhajñānavijñānātmako'cyuto binduḥ svābhāvikakāyajñānavajrayogo vajrasattvaḥ sarvārthadarśī ekakṣaṇābhisaṃbuddhatvādekakṣaṇābhisaṃbodhiḥ, iha ṣaṭśatādhikaikaviṃśatisahasraśvāsaparipūritalakṣaṇaśvāsacakrakṣayāt | ....sa eva dharmakāyaścittavajrayogo mahāsattvaḥ paramākṣarasukhaḥ pañcākārābhisaṃbuddhatvāt pañcākārabhisaṃbodhiḥ | ihādarśādipañcajñānalakṣaṇā pṛthivyādidhāturūpādipañcaskandhaprajñopāyātmikā pañcamaṇḍalanirodhasvabhāvatvāt | sa eva saṃbhogakāyavāgvajrayogo bodhisattvo dvādaśākārasatyārtho bodhisattvānugrāhakaḥ sarvasattvarutairdharmadeśako viṃśatyākārābhisaṃbuddhatvād viṃśatyākārābhisaṃbodhiḥ, iha pañcendriyapañcaviṣayapañcakarmendriyapañcakarmendriyakriyānirāvaraṇalakṣanadvādaśasaṃkrāntinirodhasadbhāvād vijñeyā | sa eva nirmāṇakāyaḥ kāyavajrayogaḥ samayasattvaḥ ṣoḍaśākāratattvavedanenādyanugrāhako'nantamāyājālaiḥ sphāritakāyo māyājālabhisaṃbuddhatvānmāyājalābhisaṃbodhiḥ | iha yugapadanantāparyantanānāmāyānirmāṇalakṣaṇā ṣoḍaśakayānandādibindunirodhād vijñātavyeti | (se. ṭī., pṛ. 6-7)

ekakṣaṇābhisambodhiḥ, pañcākārābhisambodhiḥ, viṃśatyākārābhisambodhiḥ. māyājālādhisambodhiśca | (vi. pra., pṛ. 20)

ihaikakṣaṇābhisambodhirnāma paramākṣaramahāsukhakṣaṇa iti | ....evamekakṣaṇābhisambuddho jñānavajraḥ sarvārthadarśī pañcākārābhisambuddhaścittavajraḥ paramākṣarasukhaḥ | viṃśatyākārasambuddho vāgvajro dvādaśākārasatyārthaḥ sarvasattvarūtairdharmadeśakaḥ | māyājālābhisambuddhaḥ kāyavajraḥ ṣoḍaśākāratattvavidanantamāyājālaiḥ sphāritakāya iti | (vi. pra., pṛ. 44-45)

abhedyā

nakhadantānāmabhedyānāṃ prasavanādabhedyā śirasi | (va. ti. ṭī., 44)

amanasikāraḥ

amanasikāra ityatra bahavo vipratipannāḥ | tatra kaścidāha--apaśabdo'yamiti, samāse manaskāra iti bhavitumarhati | tatrocyate--"tatpuruṣe kṛti bahulam" ityatra bahulavacanāt "saptamyā aluk" ityaluksamāse kṛte'manasikāraḥ, amanaskāraḥ; tvacisāraḥ, tvaksāraḥ; yudhiṣṭhira etāni rūpāṇi sampadyante, nāyamapaśabdaḥ | na ca prasajyapratiṣedhanaño viṣayatvādabhāvo vācyaḥ | 'asūryampaśyā rājadārā' ityatra hi na sūryābhāvaḥ kṛtaḥ, kintu rājadārāṇāṃ yat sūryadarśanaṃ prasajyaṃ tanniṣiddham | evamevāmanasikāre'pi naño manasikaraṇaṃ yad grāhyagrāhakādi prasaktaṃ tanniṣiddham, na manaḥ | ato na doṣaḥ | paryudāsapakṣe'pi na doṣaḥ, abrāhmaṇamānayetyukte brāhmaṇa sadṛśasya kṣatriyāderānayanaṃ bhavati, na tu vijātīyasya kaṭādeḥ | atrāpi niḥsvabhāvavedanasya saṃsthitiḥ kṛtā | athavā akārapradhāno manasikāra ityatra śākapārthivādivanmadhyamapadalopī samāsaḥ | etena yāvān manasikāraḥ sarvamanutpādātmaka ityarthaḥ | akārasyānutpādakārakatvam "akāro mukhaṃ sarvadharmāṇāmādyanutpannatvāt" ityādinā hevajre uktam | nāmasaṃgītau ca--

akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ |
mahāprāṇo hyanutpādo vāgudāhāravarjitaḥ || iti |

yadi vā -- akāro'tra nairātmyābījam | tathā ca hevajre -- "ālerādi nerādi nairātmyā" iti | etena sarvamanasikāro'nātmako'svabhāva ityuktaṃ bhavati | yadi vā --

ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitā |
saiva bhagavatī prajñā utpannakramayogātaḥ ||

yadi vā-- a iti prabhāsvarapadam, manasikāra iti svādhiṣṭhānapadam | aścāsau manasikāraścetyamanasikāraḥ | etena amanasikārapadena acintyaprabhāsvaramanasikāraścetyamanasikāraḥ | etena amanasikārapadena acintyaprabhāsvarasvādhiṣṭhānapadaṃ śūnyatākaruṇābhinnayuganaddhādvayavāhisaṃvedanamāpāditaṃ bhavatīti | (a. va. saṃ., pṛ. 60-62)

na manasi kriyata ityamanasikāraḥ, nirvikalpakaṃ sahajajñānam | (do. ko. vyā., pṛ. 62)

amitābhaḥ

apratiṣṭhitanirvāṇamaliptaṃ bhavanirvṛtau |
asaṃkhyaguṇasaṃyogādamitābhaḥ sa ucyate || (jñā. si. 15.8)

amitābhaḥ padmameva ca | (sa. si. 2.7)

dvayorgharṣaṇasaṃyogāt tejo hi jāyate sadā |
rāgo'mitavajraḥ syād rāgastejasi saṃbhavet || (he. ta. 2.2.55)

dharmāḥ padmalīnāsteṣāmagraḥ pratyavekṣaṇājñānātmako'mitābhaḥ | (gu. sa. pra., pṛ. 51)

amitamapramāṇamāyuryasmāllabhyate so'mitāyuḥ samatādvayapratyavekṣaṇājñānātmako'mitābhaḥ | (gu. sa. pra., pṛ. 52)

bhrūmadhye sthitvā'parimitāsthimālāpravartakatvāt tanmayo'mitābhaḥ | (va. ti. ṭī., pṛ. 48)

jñānamayyo'parimitā bhāso yasya so'yamamitābhaḥ | (va. ti. ṭī., pṛ. 85)

amṛtam

amṛtaṃ śuktramityuktaṃ tatprasūtaṃ jagattrayam | (gu. sa. pra., pṛ. 56)

amṛtakuṇḍalī

vighnāntako'mṛtakuṇḍalīti tasya dṛṣṭiramṛtasthānagatā lalāṭagatā | (se. ṭī., pṛ. 36-37)

upasādhanakāle tu bimbaṃ cāmṛtakuṇḍalīm | (se. ṭī., pṛ. 39)

tato'mṛtakuṇḍalībimbasaṃjñayā sandhyābhāṣāntareṇa vāyurityuktam | sa ca pañcaprakāraḥ | tathā ca samājottare bhagavānāha --

pañcaratnamayaṃ śvāsaṃ pañcabuddhairadhiṣṭhitam |
niścārya piṇḍarūpeṇa nāsikāgre vibhāvayet || iti |

iha pañcaratnaśabdena rasanāpañcamaṇḍaladharmiṇaḥ pṛthyādipañcadhātavastanmayaṃ śvāsaṃ pañcaratnamayamiti savyanāsāpuṭe | tathā pañcabuddhā lalanāpañcamaṇḍaladharmiṇo vijñānādipañcaskandhāḥ, tairadhiṣṭhitaṃ śvāsaṃ vāmanāsāpuṭa iti | niścārya piṇḍarūpeṇeti | iha piṇḍaṃ savyāpasavyamaṇḍalānātmakatvaṃ madhyamāyāmavadhūtyāṃ prāṇavāyoriti | taṃ ca prāṇavāyuṃ niścārya piṇḍarūpeṇa nāsikāgre vibhāvayet....karṇikātaḥ karṇikāmadhye na savyāpasavyakamaladala iti | evaṃ bindusthāne piṇḍarūpeṇa nirodhitaḥ prāṇaḥ | tenaiva tasya dhāraṇocyate | evamaṅgadvayenopasādhanamamṛtakuṇḍalībimbeti | (se. ṭī., pṛ. 41-42)

amoghaḥ

amoghaḥ sarvākārajagadarthakaraṇāt | (he. ta. ṭī., pṛ. 19b)

amoghasiddhiḥ

kakkolakeṣu yaccittaṃ tat samīraṇarūakam |
īrṣyā hyamothasiddhiḥ syādamogho vāyusaṃbhavaḥ || (he. ta. 2.2.56)

sarvasattvārthakāryāṇāṃ prasādhakamaḥ svayam |
avandhyaṃ tanmahājñānamamoghasiddhirucyate || (jñā. si. 15.9)

amoghaḥ karma ityuktaṃ kulānyetāni saṃkṣipet | (sa. si. 2.8)

sakalajagadarthāścaryāḥ, teṣāṃ padaṃ pratiṣṭhā, kṛtyānuṣṭhānasvabhāvo'moghasiddhiḥ | (gu. sa. pra., p. 51)

sattvārthakriyāyāṃ sakalā siddhiaryataḥ so'moghasiddhiḥ | (va. ti. ṭī., pṛ. 85)

ayācitavidhiḥ

svayaṃgrahaḥ svasaṃketairanyairākhyānameva vā |
yatra nāsti tamevāhurayācitavidhiṃ budhāḥ || (sā. mā., pṛ. 334)

arciṣmati

nābhināsāgre upakṣetram, bindusiṅghānavāhitvāt | saivārciṣmatī, jñānāgniprakāśakatvāt | (va. ti. ṭī., pṛ. 28)

arbudaḥ

ābhyāṃ svaravyañjanadūtībhyāṃ mudrātrayasamāpattyā karmamāruteśvaradaṇḍabhedādavikalpasukhānubhavo budhyata ityarbudhaḥ pṛṣṭhaṃ śirasaḥ | (va. ti. ṭī., pṛ. 31)

arbudaḥ pṛṣṭhadeśastu | (va. ti., pṛ. 32)

arbudhe tu mahānāsā ḍākinī piśitāśinī | (va. ti., pṛ. 42)

avadhūtī

avahelayā anābhogena kleśādipāpān dhunotītyavadhūtī | avadhūtyavakṛtaṃ mūlaṃ pradhānanālaṃ yena sā, avadhūtīkṛto mūlanālaheturiti śabdākṣaram | (do. ko. vyā., pṛ. 150)

"avadhūtī madhyadeśe grāhyagrāhakavarjitā" iti | grāhyaṃ jñeyam, grāhako jñānam, tābhyāṃ varjitā | (do. ko. vyā., pṛ. 151)

nābhimadhye mahācakraṃ ṣoḍaśaistantusūtritam |
akāreṇa samāyuktaṃ saṃpuṭīkārayogataḥ ||
sarvādhārasvarūpeṇa tatra madhye vyavasthitā |
stambhabhūtā mahārājñī sā'vadhūtītā kīrtitā || (va. ti. ṭī., pṛ. 20)

evaṃ vajravārāhīsvabhāvayā madhyanāḍyā'vadhūtyā eva sarvo'yaṃ nāḍīsaṃcayaḥ prādurbhūya tatraiva samavaśaraṇaṃ gacchati | (va. ti. ṭī., pṛ. 58)

avasthātrayam

tatrāvasthāstrayaḥ | hetvavasthā nāma bodhicittāt prabhṛti bodhimaṇḍanivedanaṃ yāvat | phalāvasthā nāma samyaksaṃbodhijñānotpattau sarvakleśaguṇaprahāṇiprāptyavasthā | sattvārthakriyāvasthā nāma prathamadharmacakrapravartanāt prabhṛti ā śāsanāntardhānaṃ yāvat | tatra hetvavasthā trivithā--āśayāvasthā, prayogāvasthā, vasitāvasthā ceti | tatra āśayāvasthā sattvānirmokṣapraṇidhānam | taddhetavaścatvāraḥ | tadyathā--

gotra-sanmitra-kāruṇya-duḥkhābhīrutvahetavaḥ |
caturbhiḥ pratyayairebhirbodhicittaṃ prajāyate || iti |

tatra prayogāvasthā dvividhā--adhimukticittasya pāramitāḥ sapta, adhimukticaritasya pāramitā daśa | bhūmiprāptasya catasṛbhiḥ sampadbhiḥ sampannaṃ cittamiti tadarthaṃ dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ prajñā upāya ityetaḥ sapta pāramitāḥ | adhimukticaryācaritasya daśa pāramitāḥ--

dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā |
praṇidhānaṃ balaṃ jñānaṃ matāḥ pāramitā daśa || iti |

tatra vasitāvasthāḥ pañca--kleśa-upapatti-karma-upāya-sattvaparipākāvasthākhyāḥ |

tatra hetvavasthāsthitena sarvamādikarma kartyavyam | phalāvasthā-sattvārthakriyāvasthāsthitatasya ca śākyamuneriva anābhogena ādikarma pravartata iti | (a. va. saṃ., pṛ. 11-12)

aśuddhaḥ

aśuddha ādikarmikaḥ | (he. ta. ṭī., pṛ. 54b)

aśubhā bhāvanā

śarīrasya viṇmūtraśukraśoṇitaśleṣmāntāntrasiṃhānakacikkaṇaklamathaplīhāyakṛtprabhṛtisamudāyarūpatā | taduktam --

imaṃ carmapuṭaṃ tāvat svabuddhau ca pṛthak kuru |
asthipañjarato māṃsaṃ prajñāśastreṇa mocaya ||
asthīnyapi pṛthakkṛtvā paśya majjānamantataḥ |
kimatra sāramastīti svayameva vicāraya || iti | (a. va. saṃ., pṛ. 15)

aśaikṣamārgaḥ

katamo'śaikṣamārgaḥ ? mārgajñānānāmantyasyāntyakṣaṇaḥ | (va. ti. ṭī., pṛ. 51)

aṣṭasiddhayaḥ

khaḍgacakraratnavajrapadmavidyādharasiddhayaḥ pañca, khaḍgasyopalakṣaṇatvāt | yayā naṣṭacchāyo bhavati sā'ñjanasiddhirdvitīyā | yayā kṣaṇamātreṇa yojanaśatasahasrāṇyākrāmati sā pādalepasiddhistṛtīyā | yayā bhūgatanidhānāni paśyati, biladvāraṃpraviśyāsurakanyakā ākarṣayati vā, sā pātālasiddhiścaturthī | yayā manoramataravapuṣo yakṣiṇīrbhuṅkte sā yakṣāṅganāsiddhiḥ pañcamī | yayā mukhakṣiptayā sarvabuddhakṣetrāṇyaṭitvā buddhebhyo dharmaṃ śṛṇoti sā guli(ṭi)kāsiddhiḥ ṣaṣṭhī | yayā śāntyādīnyaṣṭau karmāṇi sādhayati, sā trailokyodaravartinī siddhiḥ saptamī | yayā pāṣāṇatāmrādīn suvarṇa(rṇī)karoti sā sūtakasiddhiraṣṭamītyaṣṭau mahāsiddhayaḥ | (va. ti. ṭī., pṛ. 74)

ākāśagarbhaḥ

jaṅghābhyāṃ romakūpaśuṣiravyāpakasvedapravartakatvād ākāśagarbhaḥ | (va. ti. ṭī., pṛ. 49)

ākāśapadayogaḥ

ākāśaṃ paramārthasatyam, padaṃ saṃvṛtisatyam | tayoryoga ekībhāvaḥ | (gu. sa. pra., pṛ. 33)

ācāryaḥ

ācāryāt paramaṃ nāsti ratnabhūtaṃ tridhātuke |
asya prasādāt prāpyante siddhayo'nekadhā budhaiḥ || (gu. si. 9.11)

ācāryāt parataraṃ nāsti trailokye sacarācare |
yasya prasādāt prāpyante siddhayo'nekadhā budhaiḥ ||
vajrasattvaḥ sa vai jñeyaḥ sarvabuddhairnamaskṛtaḥ |
ācāryaḥ paramo devaḥ pūjanīyaḥ prayatnataḥ ||
sa eva tathatārūpī lokānugrahahetunā |
rūpamāśritya saṃvṛtyā saṃsthito yogapīṭhake || (a. si. 33-35)

ārād dūraṃ pāpakebhyo dharmebhyaścaratītyācāryaḥ | (he. ta. ṭī., pṛ. 7a)
ācāryaścittarājastu maṇḍalādhyakṣyarūpataḥ | (va. ti., pṛ. 69)
yo'yaṃ cittavajradharaḥ svasaṃvedyasvarūpatvena prāguktamaṇḍalānyabhedena budhyate sa evācāryaḥ |
saviśeṣācaraṇādācārya ityucyate | (va. ti. ṭī., pṛ. 68-69)

ācāryābhiṣekaḥ

karmamudrayā catuḥkṣaṇacaturānandasvarūpapratipādanaṃ nāma | kriyātantrādisādhāraṇāvaivartikābhiṣekalābhamātraṇācāryābhiṣekeṇābhiṣikta ityucyate | .....prathamaṃ tāvad hevajrādau yoginītantraśruticintābhāvanābhavyatākaraṇārthamācāryābhiṣekeṇābhiṣicyate | ..... etadācāryābhiṣekalabdhamṛdvindriyāṇāmadhimokṣamavadhārya karmamudrayā bhāvanopadeśaḥ kriyate | (he. ta. ṭī., pṛ. 7a-b)

ānanda ācāryābhiṣekaḥ | ....kvacit kriyātantra devatānāṃ prajñopāyayoranurāgasūcakaṃ hasitam, tadviśuddyā ācārya ityācāryābhiṣekaḥ | (he. ta. ṭī., pṛ. 50a-b)

āḍhakavatīnivāsī

bāhye āḍhakaśabdena mṛtakasamūhaḥ | tadyogādāḍhakavatī śmaśānabhūmiḥ | tasyāṃ sadā yakṣāḥ sattvānāṃ viheṭhakā anekavighnakartāraḥ | teṣāṃ bādhako'ṭavyāṃ mṛgādhipatirivāḍhakavatīnivāsī mahāyakṣādhipatiḥ | adhyātmani ṣaṭśatādhikaikaviṃśatisahasraśvāsapraśvāsānāṃ ṣaṭtriṃśacchatonānāṃ nirodha āḍhakaḥ | so'syāstīti āḍhakavatī dharmameghabhūmiḥ | tasyāṃ nivāsī āḍhakavatīnivāsī mārakleśajñeyasamāpattyāvaraṇayakṣānāṃ bādhako yakṣādhipatiḥ | (se. ṭī., pṛ. 1)

ātmadevatā

tasmādātmaiva devatā | (pra. vi. si., 5.33)
svādhidaivatayogena svamātmānaṃ prapūjayet | (jñā. si., pṛ. 144)

ātmaniryātanam

saṃtrastān duḥkhitān dṛṣṭvā prayacchedātmavigraham | (sā. mā., p. 169)

ātmarakṣā

puṣpaikaṃ gṛhītvā om maṇidhari vajriṇi mahāpratisare rakṣa rakṣa mā hu phaṭ svāhā iti svaśirodeśe puṣpaṃ kṣipannātmarakṣāṃ kuryāt | punaḥ om āḥ hu ityātmarakṣādimantraḥ | (sā. mā., pṛ. 102)

ādikarma

ādikarma yathoddiṣṭaṃ kartavyaṃ sarvayogibhiḥ |
śūnyatākaruṇābhinnaṃ yadbodhau jñānamiṣyate ||...
pañca pāramitāḥ proktā ādikarmetisaṃjñayā |
prajñāpāramitā cāsāṃ svabhāvo nābhiriṣyate ||...
dānaṃ śīlaṃ kṣamāṃ vīryaṃ dhyānaṃ prajñāṃ ca sādaram |
satataṃ sevayan dhīmān sukhī svastho'pi jāyate ||
saṃbhoganirmite heturdānaśīlakṣamātrayam |
dhyānaprajñeti dharmasya vīryaṃ tūbhayaormatam || (a. va. saṃ., pṛ. 2)

ādibuddhaḥ

ādiśabdo'nādinidhanārthaḥ | aviparītān sarvadharmān buddhavāniti buddhaḥ | ādiścāsau buddhaśca ādibuddhaḥ | utpādavyayarahitaḥ, sarvajña ityarthaḥ | nāmasaṃgītau ca-

anādinidhano buddha ādibuddho niranvaya iti | (se. ṭī., pṛ. 7)

ādhārādheyabhāvaḥ

pṛthvīgarbho hutāśo bhavati na dharaṇimārutī śūnyagarbho....
vāyoḥ śūnyaṃ narendra prabhavati hi tathādhāra-ādheyabhāvaḥ ||
skandhādhāro hi bhauto bhavati varatanau bhūtavṛndasya nāḍyo...
bhartādhārastayośca tribhuvananamito'nāhataḥ sarvago yaḥ || (kā. ta. 2.18-19)

ānantaryam

mātṛpitṛbhikṣuvadhapratimābhedasaddharmapratikṣepakākhyāni pañca karmāṇi maraṇānantaraṃ narakapātanādānantaryāṇi | atropacārādānantaryaśabdastatkāriṣu vartate | prabhṛtiśabdenopānantaryaparigrahaḥ |

dūṣaṇaṃ māturarhantyā niyatisthasya māraṇam |
bodhisattvasya śaikṣasya sadya āpadvihārikā ||
ānantaryasabhāgāni pañcamaṃ stūpabhedanam |
upānantaryānyetāni mahāpāpakṛtā iti || (gu. sa. pra., pṛ. 46-47)

ānandacatuṣṭayam

caturdaloṣṇīṣapadmamadhyāt ṣoḍaśadalalalāṭābjamadhye śukrasya nandābhadrājayāriktāpūrṇākhyapañcakalasyāgamanamubhayavyāptiḥ prathamānandam | dvātriṃśaddalakaṇṭhābjādaṣṭadalahṛtpadme pūrvavad vyāptiḥ paramānandam | ....catuṣṣaṣṭidalanābhipadmād dvātriṃśaddalaguhyābje vyāptirviramānandam | tatra vividharamaṇaṃ gāḍhāliṅganaśītkārakaṇṭhakūjanādilakṣaṇaṃ nābhau, guhye tu bahirullekhavimukhe sukhaṃ bhujyate mayetyulekhalakṣitaṃ sukhasaṃvedanamātram | ...na tu vigataṃ ramaṇaṃ sukham | tato guhyapadmādaṣṭadalavajramaṇyantargatābjaṃ yāvat ṣoḍaśakalasyendorāgamanaṃ sahajānandam | dhāraṇāyā balena bāhyagaterabhāvādacyutam | (se. ṭī., pṛ. 54-55)

ānandāstatra jāyante kṣaṇabhedena bheditāḥ |
kṣaṇajñānāt sukhajñānamevaṃkāre pratiṣṭhitam ||
vicitre prathamānandaḥ paramānando vipākaje |
viramānando vimarde ca sahajānando vilakṣaṇe || (do. ko. vyā., pṛ. 68)

catvāra ānandāḥ--ānandaḥ, paramānandaḥ, viramānandaḥ, sahajānandaśceti | (he. ta. 1.1.28)

ānandāḥ

ānandāścatvāraḥ--ānandaḥ, paramānandaḥ, sahajānandaḥ, viramānandaḥ | anyathā--"paramaviramayormadhye lakṣyaṃ vīkṣya dṛḍhīkuru" iti yaduktam, tatsamgataṃ na bhavati | (a. va. saṃ., pṛ. 32)

āyāmaḥ

ūrdhvādho lalanādiṣaṇṇāḍīṣu vakṣyamāṇakrameṇa prāṇāpānavāyoḥ saṃkramaṇamāyāma iti, 'yama uparame' ityasya dhātoḥ | āsamantād yamanamāyāmaḥ prāṇāpānavāyormadhyanāḍyāṃ praveśaḥ | (se. ṭī., pṛ. 4)

ārolik

ā samantād roḥ saṃsāraḥ, tasmāllig gacchatīti ārolik, neyārthaḥ | ro iti jñānatrayam, tasmāt paramārthasatyaṃ gatavāniti, nītārthaḥ | (go. sa. pra., pṛ. 24)

āryapatham

atītādyarthānāṃ yathāvat prakāśanamāryapatham | (gu. sa. pra., pṛ. 171)

āryasatyacatuṣṭayam

caturāryasatyāni--duḥkha-samudaya-nirodha-mārgāśceti | (he. ta. 1.1.26)

āryāṣṭāṅgāmārgaḥ

tatra bhāvanāmārge jñeyāvaraṇaṃ niḥsvabhāvamiti yā dhīḥ sā samyagdṛṣṭiḥ, paralokāstitvadṛṣṭiśca | taddṛṣṭyalabdho'pi nairātmyālambanaḥ samyaksaṃkalpaḥ | svadṛṣṭārtha prakāśikā sattvebhyo deśanā samyagvāk | ekāntaśubhaṃ kāyakarmāntaḥ, ṛddhyādibhirvinayanārthaṃ pareṣāṃ trāsanaṃ vā samyakkarmāntaḥ | dhyānāhāritvamātrayā cīvarādyanveṣaṇa samyagājīvaḥ | sarveryāpatheṣu svacittakāyavākcittavyāpāraniyojanaṃ samyagvyāyāmaḥ | ....bhāvanāmārge ālambanāsampramoṣaḥ samyaksmṛtiḥ | tadekāgracittamacalitavajropamasamādhiḥ, samantapratibhāsāyā bhūmeryadantaraṃ prādurbhavati | (va. ti. ṭī., pṛ. 56)

āliḥ

ālinā lokajñānena | (ca. ko. vyā., pṛ. 24)
akārādiṣoḍaśasvarā āliḥ | (he. ta. ṭī., pṛ. 6a)
ālirvāmanāsāpuṭaprabhavo vāyuḥ | (he. ta. ṭī., pṛ. 9b)
akārādipañcadaśasvarā āliḥ | ....āliścandraḥ | (he. ta. ṭī., pa. 15a)
sthitāliścandrarūpeṇa | (he. ta. 1.8.5)
prajñā āliḥ | (he. ta. 1.8.11)

ālikālī

te eva lalanārasane candrasūryau prajñopāyau | (he. ta. ṭī., pa. 6a)

āveśaḥ

evaṃ syādāveśa utkalikā prakampanaṃ bāṣpaḥ |
pāto jñānotpādaḥ sārūpyaṃ cāpi paripāṭyā ||

tatra trividha āveśaḥ --kāyāveśaḥ, vāgāveśaḥ, cittāveśaśca | tatra kāyāveśe utkalikā romāñco bhavati prakampanaṃ gātrāṇāṃ syāt, harṣāśrupātaḥ, bhuvi patitvā yāti | cittāveśe jñānotpādaḥ svarūpapratibhānaṃ svayameva syāt | vāgāveśe'pūrvapravacanaṃ sārūpyaṃ sadṛśaṃ sarvajñajñānapratipādanam | (ta. saṃ. ṭī., pṛ. 24-25)

āśvāsaḥ

sarvāvaraṇavinirmuktaḥ sarvabuddhabodhisattvasamayastvamitaḥ prabhṛti (iti) bodhanārthamāśvāsaḥ | (a. va. saṃ., pṛ. 38)

āsanam

āsanaṃ dharmodayā | (ta. saṃ. ṭī., pṛ. 5)

uttamam

yasya yad duṣparityājyaṃ taduttamamiti smṛtam | (jñā. si. 17.15)

utpattikramaḥ

kramaḥ prakāraḥ | kasya kramaḥ ? samādheḥ | candracihnabījādipariṇāmena devatākāraniṣpattirutpattiḥ, sā yasmin samādhāvasti sa utpattikramaḥ | (he. ta. ṭī., pa. 23a)

utpannakramaḥ

utpannasvabhāvikameva rūpam | tadeva tattvarūpeṇādhimucyate bhāvyate yasmin yoge (sa) utpannakramaḥ | (he. ta. ṭī., pa. 23a)

utpannakramaḥ sahajo nirvikalpaḥ sarvākāro mukhabhujavarṇasaṃsthānakalnapārahita iti | (vi. pra., pṛ. 20)

utpalam

utpalaṃ plavanāt tataḥ | (jñā. si. 15|25)

uddeśanirdeśau

sarvasminneva yogiyoginyāditantra uddeśastrividhaḥ, nirdeśo'pi | tatroddeśaḥ svanāmnaiva kathitaḥ | pratyuddeśo dvitīyaḥ | mahoddeśastṛtīyaḥ | evaṃ nirdeśo'pi svanāmnaiva vyākhyātaḥ | pratinirdeśo dvitīyaḥ | apara iti mahānirdeśastṛtīyaḥ | uddeśanirdeśau dvāveva tantrasaṃgītiḥ | tatroddeśena saṃgītiḥ samastalaghutantram | yathā'ṣṭādaśaśata granthaśrīsamāhādikā | nirdeśena saṃgītiḥ sakalamūlatantrarājadeśanā | yathā pañcaviṃśatisahasraśrīsamāhādikā | evaṃ pratyuddeśena laghutantre pañjikā | iha nirdeśaḥ pratinirdheśo'bhimataḥ | tena mūlatantra pañjikā | tathā mahoddeśena laghutantre ṭīkā | iha nirdeśo mahānirdeśo'bhimataḥ | mahānirdeśena mūlatantra ṭīkā | (se. ṭī., pṛ. 4-5)

uddhāraḥ (mantraḥ)

ṭākki hūṃ jaḥ iti mantra uddhārasaṃjñakaḥ | tathā coktam --

svahā nāsti na coṅkāro yasya sa uddhāra ucyate | (gu. sa. pra., pṛ. 151)

upāyaḥ

upāyanayatyabhimataṃ yannaukevānukūlataḥ |
sadānukūlayogena saivopāyaḥ prakīrtitaḥ || (pra. vi. si. 1.16)
upāyaḥ purusaḥ smṛtaḥ | (sa. si. 1.6)
upāyo'pi caturvidho bodhivajreṇa varṇitaḥ |...
sevāvidhānaṃ prathamaṃ dvitīyamupasādhanam |
sādhanaṃ tṛtīyaṃ caiva mahāsādhanaṃ caturthamiti |...
prathamaṃ śūnyatābodhirdvitīyaṃ vajrasaṃhatiḥ |
tṛtīyaṃ bimbaniṣpattiścaturthaṃ nyāsamakṣaram ||
ebhirvajracatuṣkeṇa jñānaniṣpattirucyate | (a. pra. vi. si., pṛ. 211)
bhāvalakṣana upāyaḥ | ....svabhāvalakṣaṇa upāyaḥ | (a. pra. vi. si., pṛ. 212)
upāya ityanena śabdena ko'rtho bhaṇyate ? śrīvajrasattvaḥ saṃsārabhūtaḥ karuṇāsvabhāvaḥ sthiravastusvabhāvamūrtirupāyaśabdenokta iti | upāyaḥ śrīvajrasattva iti | a. pra. vi. si., pṛ. 216)
....upāyo'pi śrīvajrasattvaḥ sarvabhāvasvabhāvaḥ | (a. pra. vi. si., pṛ. 217)
upāyo mahākaruṇā sarvasattveṣātmasamatānubhavaḥ | (he. ta. ṭī., pa. 37b)
upāyaḥ puruṣaḥ smṛtaḥ | (he. ta. 1.8.28)

upāsakaḥ

u ----- udyukto buddhapūjāyāṃ upaśāntopaśāyakaḥ |
upakārāya sattvānāmupāyenānvito bhavet ||

pā----- pāpānāvarjayennityaṃ pāpiṣṭhaiḥ saha saṅgitim |
pāpānnivārayan jantoḥ pāpaṃ sarvatra deśayat ||

sa-----samāropavinirmuktaḥ samādhau susamāhitaḥ |
sarvadā paramāndandī sambodhiṃ sādhayed budhaḥ ||

kaḥ----karoti sarvadā yatnaṃ karuṇāṃ paripālayet |
kaṣṭenāpi na cāniṣṭaṃ karotyupakṛtiṃ parām || (a. va. saṃ., pṛ. 10)

upekṣā

keyamupekṣā ? pratibhānunayanibandhanamapahāya hitāhiteṣu sattveṣu paramahitācaraṇam | (sā. mā., p. 57)

antato'sadvyāsaṅganivṛttirūpasaṃhitāṃ dhyāyādupekṣāṃ budhaḥ | (sā. mā., p. 97)

nijakāryamanālocyopekṣāmanyārthakāritām | (sā. mā., p. 100)

kopekṣā? sarvatra pratighānunayaparahitadharmatāyāṃ svarasavāhinī pravṛttiḥ | (sā. mā., pṛ. 115)

bījākṣarameva mañjughoṣarūpeṇātmānaṃ niṣpādayitumavadhāya aṣṭalokadharmeṣu upekṣaṇamupekṣā | (sā. mā., pṛ. 138)

upekṣām asadvyāsaṅgaparihānisvabhāvām | (sā. mā., pṛ. 173)

kopekṣā? pratighānunayanibandhanamapahāya hitāhiteṣu jantuṣu paramahitācaraṇamupekṣā, yadvā sarvasmin premānuśayarahitaparahitadharmatāyāṃ svarasavāhitā pravṛttirupekṣā, athavā lābhālābhayaśo'payaśonindāstutisukhaduḥkhetyādyaṣṭalokadharmapramukhasakalāprastutavyāpāropekṣaṇamupekṣā | (sā. mā., pṛ. 203)

kleśapratipakṣamārgopasaṃhārākārāmupekṣāṃ bhāvayet | (sā. mā., pṛ. 225)

mitrodāsīnaśatruṣvanunayapratighavirahākārā saṃskārasamatayā sattvamātrametadityākṛtirupekṣā | (sā. mā., p. 385)

upekṣāṃ......sakalakleśopakleśapratipakṣamāgropasaṃhārākārām | (he. ta. ṭī., pa. 13b)

ulūkāsyā

samyagājīva ulūkāsyā | (va. ti., pṛ. 56)

uṣṇīṣakamalam

mahāsukhaṃ vasatyasminniti mahāsukhavāsa uṣṇīṣakamalam | tatra sarvaśūnyālayo ḍākinījālātmakajālandharābhidhānaṃ merugiriśikharamityarthaḥ | (do. ko. vyā., pṛ. 151)

ūṣmā

udare jaṭharāgnestadvāhitvādūṣmā kaṇṭhe | (va. ti. ṭī., pṛ. 45)

ṛddhiḥ

ṛddhirākāśagamanādikam | (se. ṭī., pṛ. 47)

ṛddhipādāḥ

catvāra ṛddhipādāḥ -- chanda-ṛddhipādaḥ, vīrya-ṛddhipādaḥ, mīmāṃsā-ṛddhipādaḥ, citta-ṛddhipādaśceti | chandasamādhiprahāṇeyaḥ saṃskārasamanvāgata ṛddhipādaḥ | vīryasamādhiprahāṇeyaḥ saṃskārasamanvita ṛddhipādaḥ | mīmāṃsāsamādhiprahāṇeyaḥ saṃskārasamanvita ṛddhipādaḥ | cittasamādhiprahāṇeyaḥ saṃskārasamanvita ṛddhipādaḥ | (va. ti. ṭī., pṛ. 53)

vivekaniśrito virāganiśrito nirodhaniśrito vyavasargapariṇataśca saṃskṛtavastuvisaṃyogād dravyasargatatprahāṇe samanvāgata ṛddhipāda iti pañcāṅgaḥ | saṃpiṇḍya viṃśatiprakārāścatvāra ṛddhipādāḥ | (va. ti. ṭī., pṛ. 54)

ardhanamṛddhiḥ, 'ṛdhu vṛdhau' iti dhātupārāyaṇe pāṭhāt | tataśca sarva eva daśabalavaiśāradyādayo buddhaguṇā yasyāṃ vṛddhimupayānti sarddhiḥ samyaksaṃbodhiḥ, tasyāḥ pādā iva pādāḥ prāptihetava iti ṛddhipādāḥ | (va. ti. ṭī., pṛ. 54)

ekavṛkṣaḥ

yasya chāyā nānyena vṛkṣeṇakramyate, yaśca nānyasyākrāmati, sa ekavṛkṣaḥ | (he. ta. ṭī., pa. 21b)

e-kāram

e-kāraṃ bhagamityuktam | (he. ta. ṭī., pa. 2a)

ekāraḥ

ekāra-rahasya-padma-dharmodaya-khadhātu-mahāsukhāvāsa-siṃhāsana-bhaga-guhyasaṃjñānāṃ madhye naikā ekārasaṃjñā pradhānā, sarvāsāṃ sarvākāraśūnyatāpratipādakatvāt | ....evamekāravaṃkārayoḥ sarvākāravaropetā śūnyatā-sarvadharmanirālambakaruṇā'bhinnabhodhicittabhāvapratipādakatvāt | (vi. pra., pṛ. 34)

e rahasye khadhātau vā bhage dharmodaye'mbuje |
siṃhāsane sthito vajrī uktastantrāntare mayā || (vi. pra., pṛ. 39)

evam

śūnyatākaruṇābhinnarūpiṇī mahāmudretthamevaṃkāraṃ yena pratīyate, tena yogīndreṇa skandhadhātvāyatanādīni pratītānīti | saiva mahāmudrā dharmakaraṇḍakarūpā dharmakāyāt | atasteṣāṃ karaṇḍakaṇṭhānāṃ saiva rasaṃ bodhanaṃ nijaprabhorvajradharasya veśa ābharaṇamalaṅkaraḥ, śobhanamiti yāvat | tathā ca hevajre--

ekārākṛti yaddivyaṃ madhye vaṃ-kārabhūṣitam |
ālayaḥ sarvasaukhyānāṃ buddharatnakaraṇḍakam ||

anyatrāpyuktam--

ekārastu bhavenmātā vakārastu ratādhipaḥ |
bindu cānāhataṃ jñānaṃ tajjātānyakṣarāṇi ca || (do. ko. vyā., pṛ. 68)

dharmaskandhasahasrāṇāṃ caturaśītisaṃkhyayā |
sarvāsrayaṃ pitā mātā dvyakṣaraṃ kathitaṃ tathā ||

ekārastu bhavenmātā vakārastu pitā smṛtaḥ |
bindustatra bhaved yogaḥ sa yogaḥ paramādbhutaḥ ||

ekāraḥ padmamityuktaṃ vakāro vajrameva ca |
bindustatra bhavedbījaṃ tatprasūtaṃ jagattrayam ||

ekārastu bhavet prajñā vakāraḥ suratādhipaḥ |
binduścānāhataṃ tattvaṃ tajjātānyakṣarāṇi ca || (gu. sa. pra., pṛ. 13)

evaṃkāraḥ

evaṃkāro vajrasattvo bodhicittaṃ kālacakra ādibuddhaḥ prajñopāyātmako yogo jñeyajñānātmako'dvayo'nādinirdhanaḥ śāntaḥ samājaḥ saṃvara evamādyanekasaṃjñābhiḥ prajñopāyātmako'dvayo yogo niranvayo yoginā'vagantavya iti | (vi. pra., pṛ. 34)

mūlatantra bhagavānāha--

ekāro madhyavaṃkāraḥ sarvabuddhasukhālayaḥ |
khadhatau vajrasattvo'yaṃ kāyavākcittayogataḥ || (vi. pra., pṛ. 35)

evaṃ mayā

ekāreṇa locanā devī vaṃkāreṇa māmakī smṛtā |
makāreṇa pāṇḍarā ca yākāreṇa tāraṇī smṛtā || (he. ta. 1.1.22)

ekāraṃ bhagamityuktaṃ vaṃkāraṃ kuliśaṃ smṛtam |
mayeti calanaṃ proktaṃ vajradharasya lakṣanam | (he. ta. ṭī., pa. 2a)

ekāraḥ pṛthivī jñeyā karmamudrā tu locanā |
catuṣṣaṣṭidale nāḍyaḥ sthitā nirmāṇacakrake ||

vaṃkārastu jalaṃ jñeyam dharmamudrā tu māmakī |
saṃsthitā dharmacakre tu hṛdi vāṣṭalāmbuje ||

makāraṃ vahniruddiṣṭaṃ mahāmudrā ca pāṇḍarā |
sthitā saṃbhogacakre tu kaṇṭhe dvyaṣṭadalāmbuje ||

yākāro mārutaḥ prokto mudrā samayatāriṇī |
sthitā mahāsukhacakre dvātriṃśaddalapaṅkaje || (he. ta. ṭī., pa. 2b)

airāvatī

airāvatī airāvata iva vegavāhinī | (va. ti. ṭī., pṛ. 47)
prajñendriyamairāvatī | (va. ti., pṛ. 54)

oḍiyānaḥ

oḍiyānastathā caiṣa dakṣiṇakarṇa ucyate | (va. ti., pṛ. 31)

savyakarṇamārgeṇa caṇḍālyā oḍyākhye khecaravṛttyā yānaṃ bahirnirgamanam, tatra uḍḍiyanaṃ ca dakṣiṇakarṇaḥ | (va. ti. ṭī., pṛ. 31)

oḍiyāne mahāpīṭhe prabhāvatī vyavasthitā |
dakṣiṇakarṇamāśritya sthitā tvaṅmaladhāriṇī || (va. ti, pṛ. 42)

oḍram

stanāvoḍraḥ prakīrtitaḥ | (va. ti., pṛ. 33)
oḍyordhvagamanena rāti svīkaroti caṇḍālīti oḍraṃ stanadvayam | (va. ti. ṭī., pṛ. 33)

oḍre pittavahā nāḍī mahābhairavikā smṛtā | (va. ti., pṛ. 44)

kakkolam

padma kakkolakaṃ matam | (he. ta. 2.3.60)
kakkolaṃ sarvadharmāṇāṃ prakṛtiḥ | (he. ta. ṭī., pa. 52 a-b)
muṃmuṇi nābhau aṃkāraḥ kakkolaḥ | (he. ta. ṭī., pa. 54b)
karṇamūlaṃ prāpya tvaṅmalaṃ prerayatīti kaṅkālaḥ | (va. ti. ṭī., pṛ. 48)

kaṅkālaḥ

kaṅkāladaṇḍarūpo he sumerurgirirāṭ tathā | (va. ti., pṛ. 62)

kapālaḥ

kapālaṃ padmabhājanam |(he. ta. 2.3.58)
kaṃ mukhaṃ pālayatīti kapālaṃ kamalam | (he. ta. ṭī., pa. 62a)

kabandhaḥ (mantraḥ)

svāhāsti nāsti praṇavaḥ kabandha iti saṃvṛtibodhicittam, gurusampradāyāt | (ca. ko. vyā., pṛ. 103)

karuṇā tu kīdṛśī ? agādhāpārasaṃsārasāgaramadhye patitānantasattvadhātūn samuddharāmītyadhyāśayaḥ | (sā. mā., pṛ. 57)

duḥkhāduḥkhanidānato'pi jagatāmabhyuddidhīrṣā dayām | (sā. mā., pṛ. 97)

duḥkhahetorduḥkhācca kṛpāmuddhartukāmanām | (sā. mā., pṛ. 100)

kā karuṇā? yā triduḥkhaduḥkhitānāṃ sattvānāṃ saṃsārasāgarāduddharaṇakāmanā | (sā. mā., pṛ. 115 )

tatra duḥkhād duḥkhahetoḥ samuddharaṇalakṣaṇā karuṇā | (sā. mā., pṛ. 138)

karuṇāṃ duḥkhād duḥkhahetoḥ samuddharaṇakāmanām | (sā. mā., pṛ. 172)

karuṇā punaḥ kīdṛśī ? duhkhād duḥkhahetoḥ samuddharaṇakāmanā, triduḥkhaduḥkhamahānalaprajvalitasaṃsāralohabhavanapraviṣṭān jantūn tato'pi samuddharāmītyadhyāśayo vā karuṇā, athavā triduḥkhaduḥkhitānāṃ sattvānāṃ saṃsārāmbudheḥ samuddharaṇecchā | (sā. mā., pṛ. 203)

paraduḥkhāpanayasamīhā karuṇā | (sā. mā., pṛ. 315)

paraduḥkhanāśakriyāṃ karuṇām | (sā. mā., pṛ. 385)

karuṇā nāma sarvasattvān asminneva jñānarāje pratiṣṭhāpayiṣyāmi, sarvasukhopadhānaiśca parivārayiṣyāmīti samyagāśayaḥ | (jñā. si. pṛ. 135)

sarvaduḥkhāpanayanākārāṃ karuṇām | (he. ta. ṭī., pa. 13b)

sālambanabhāvanā karuṇā | (he. ta. ṭī., pa. 23b)

kartā

ālayavijñānalakṣaṇaḥ śukracyutikṣaṇaḥ sahajānando lokasaṃvṛtyeti | (vi. pra., pṛ. 215)

karpūram

śukraṃ karpūrakaṃ matam | (he. ta. 2.3.59)
karpūraṃ..........................sarvayoginīsaṃbhavam |
sahajānandasvabhāaṃ cāvyayaṃ pīvaraṃ khagam || (he. ta. 2.4.27)
karpūrameva nairātmā sukhaṃ nairātmarūpiṇam |
tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale || (he. ta. 2.4.40)

karma

karma kāyavākcittacintā (a. va. saṃ., pṛ. 32)

īryā ca kāyikaṃ karma vācikaṃ dharmadeśanā |
samādānaṃ manaḥkarma nirvikalpasya dhīmataḥ || (a. va. saṃ., pṛ. 54)
amoghaḥ karma ityuktam | (sa. si. 2.8)

karmajñānamahāmudrāsiddhiḥ

karmamudrā stanakeśavatī | jñānamudrā svacittaparikalpitā | mahāmudrā vikalparahitā pratisenāsvarūpiṇī | āsāṃ trividhā siddhiḥ --kāmāvacarā karmamudrāsiddhiḥ, rūpāvacarā rūpabhavabhavalakṣaṇā jñānamudrāsiddhiḥ, bhāvābhāvarahitā sarvākāravaropetā mahāmudrāsiddhiriti | (vi. pra,, pṛ. 21)

karmamudrā

karmamudrā stanakeśavatī kāmadhātusukhasya hetuḥ | karma cumbanāliṅganaguhyasparśavajrāsphālanādivyāpārātmakam, tenopalakṣitā mudrā pratyakāriṇī | pratyayo'tra kṣarasukhalakṣaṇaḥ | mudaṃ sukhaviśeṣaṃ ratiṃ dadātīti mudrā | (se. ṭī., pṛ. 56)

karma kāyavākcittacintā | tatpradhānā mudrā kalpanāsvarūpā | tasyāṃ karmamudrāyām --

ānandā[statra] jāyante kṣaṇabhedena bheditāḥ |
kṣaṇajñānāt sukhajñānamevaṃkāre pratiṣṭhitam || .....

tasmāt karmamudrāṃ prāpya niṣpandaphalamutpadyate | sadṛśaspando nispandaḥ | ...karmamudrayā kṛtrimayā kathamakṛtrimabhūtaṃ sahajākhyaṃ jñānamutpadyate | ...karmāṅganāyā ānandasandoharatnākaraṃ saroruham | tat svacchamāsthānaṃ bolakakkolarasasaṃyogena avadhūtyā saṃvṛtibodhicittamaṇyantargataṃ yadā bhavet, tadā kṣaṇikanāmāparaṃ sahajākhyaṃ jñānamutpadyate | na tat sahajaṃ nispandam | tatsvarūpeṇa prajñājñānānandatrayaṃ kṣaṇacatuṣṭyānvitaṃ seke | haṭhayoge ca karmamudrāyā nispandaphalamuktam | (a. va. saṃ., pṛ. 32-33)

karmamudrayā kṣārasukhāvasthā | (se. ṭī., pṛ. 62)

kalaśābhiṣekaḥ

uduka-mukuṭa-vajra-ghaṇṭā-nāma-ācāryalakṣaṇāḥ ṣaṭ kalaśābhiṣekāḥ | ....eṣāṃ sarveṣāṃ kalaśavyāpārāt kalaśābhiṣekasaṃjñā | avaivartikābhiṣekāścaite ṣaṭtathāgatasvabhāvatvāt | tathāhi--udakābhiṣeka ādarśajñānātmako'kṣobhyasvabhāaḥ | mukuṭābhiṣekaḥ samatājñānātmako ratnasaṃbhavasvabhāvaḥ | vajrābhiṣekaḥ pratyavekṣaṇājñānātmako'mitābhasvabhāvaḥ | adhipatyabhiṣekaḥ kṛtyānuṣṭhānarūpo'moghasiddhasvabhāvaḥ | nāmābhiṣeko'vidyānirodhād vidyānugatāvisuddhadharmadhātujñānātmako vairocanasvarūpaḥ | ācāryābhiṣekastu vajrajñānasvabhāvaḥ | atra ca pañcābhiṣekaḥ,3 pañcasu locanādividyāyā vyāpārāt | atra ca avidyāmalakṣālanāyākṣobhyarūpeṇa vajrācāryeṇa vairocanarūpāvalambini śiṣye salilābhiṣeko deyaḥ | evaṃ sarvatrāhaṅkāra āgāmi buddhabhāvo'cittoṣṇīṣabhūto mukuṭābhiṣekaḥ | .....vajrābhiṣekasya vidhānamutpaśyamānābhedyajñānabījādhānamiva vidhātum | evaṃ vajraghaṇṭā'pi pūrvābhisandhānena dvādaśāṅgulaparimāṇā'dhomukhāmbhojavajrasamāpattiniḥsvabhāvatvena sarvadharmasvabhāvaṃ pratipādayitumabhedyajñānanigadatāṃ dharmodayasya bodhayituṃ mūrdhādhobhāge ca vajrāvalīyugalamālinī | ....athābhiṣekamanayā svanantyā vajraghaṅṭayā kurvīta | anuttarāśeṣadharmabodhād vikārakamiha prādhānyakhyāpanāya hetukatāpratipādanāya ca kāraṇabhūtamapi vajraghaṇṭābhiṣekamullaṅghya prathamaṃ vajrābhiṣekadānam | sarvadharmā nāmata iti pratipādanārthaṃ bhaviṣyanmunīndrapadocitanāmanidānāvadānārthaṃ ca pūrvanāmavyapanayena svadevatākulagotrānusāreṇa nāmābhiṣekaḥ | ācāryābhiṣekaśca vajrasamaya-ghaṇṭāsamaya-mudrāsamaya-bhavyatānujñā-vratavyākaraṇa-āśvāsalakṣaṇaḥ | (a. va. saṃ., pṛ. 36-38)

kaliṅgam

kaliṅgastu mukhaṃ proktam | (va. ti., pṛ. 33)

kaṃ sukhaṃ liṅgayati gamayatīti kaliṅgaṃ (mukham), sevākāle taddarśanādevānandotpatteḥ | (va. ti. ṭī., pṛ. 33)

śyāmādevī kaliṅge tu pārśvatastu samāśritā | (va. ti., pṛ. 45)

kaliyugasamayaḥ

kaliyugasamaya iti ko'liḥ kaliḥ, kakārādivyañjanapaṅktiriti | kakāro mukhaṃ sarvavyañjanānām, ādau nirdiṣṭatvāt; rajaḥsvabhāvād vā veditavya iti | tathā asya samayo'samayaḥ, svaramelāpaka ityucyute | atra ko'liḥ -- k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ h b bh m t th d dh n ś ṣ s ka iti ko'lirvyañjanapaṅktiḥ | atrāsamayaḥ -- a ā i ī ṛ ṝ u ū ḷ ḹ aṃ aḥ; a ā e ai ar ār o au al āl aṃ aḥ; ha hā ya yā ra rā va vā la lā ha haḥ iti asamayaḥ svaramelāpakaḥ | asminnasamaye kaliṃ yunaktīti kaliyugasamayaḥ | (vi. pra., pṛ. 46)

kalpanā

kalpanā buddhivikurvaṇādikriyā | (gu. sa. pra., pṛ. 211)

kaṣayapañcakam

kleśakalpasattvatṛṣṇāyurlakṣaṇam || (se. ṭī., pṛ. 3)

pañcakaṣāyāḥ--kleśakaṣayaḥ, dṛṣṭikaṣāyaḥ, sattvakaṣāyaḥ, āyuḥkaṣayaḥ, kalpakaṣāyaśceti | (dharmasaṃgraha, ma. sū. bhā. 1, pṛ. 335)

kastūrikā

mūtraṃ kastūrikā smṛtā | (he. ta. 2.3.59)

kākāsyā

samyakkarmāntaḥ kākāsyā | (va. ti., pṛ. 56)

kāñcī

hṛdayaṃ kāñcirucyate | (va. ti., pṛ. 33)

kaṃ sukhamañcati gacchati dhāvati, kadalīpuṣpasaṃkāśalambamānādhomukhasravadamṛtabinduhūkārākāramāradārikānālikāsamanvāgatatvād hṛdayam | (va. ti. ṭī., pṛ. 34)

hayakarṇā tu kāñcīsthā viṣṭhāṃ vahati sarvadā | (va. ti., pṛ. 45)

kātyāyanī

siṅghāṇakasyātyayanādyāvat kātyāyanī jānudvaye | (va. ti. ṭī., pṛ. 46)

kāpālikaḥ

kaṃ sukhaṃ pālituṃ samartha iti kāpālikaḥ | (ca. ko. vyā., pṛ. 36)

kaṃ saṃvṛtibodhicittaṃ pālayatīti kāpālikaḥ| (ca. ko. vyā., pṛ. 63)

kāmadhātuḥ (ṣaḍvidhaḥ)

cāturmahārājakāyikatrāyastriṃśadyāmatuṣitanirmāṇaratiparanirmitavaśavartīti ṣaḍvidhaḥ kāmadhātuḥ | (gu. sa. pra., pṛ. 169)

kāmadhātvīśvaraḥ

kāmadhātuḥ sarvāḥ striyaḥ, tāsu viśvaramaṇeśvaro bhavati | (gu. sa. pra., pṛ. 59)

kāmaratāḥ

tathataikasvabhāvā ye tathatānityayoginaḥ |
te te kāmaratāḥ sattvāḥ śreṣṭhāḥ syuragrasādhane || (gu. sa. pra., pṛ. 47)

kāmarūpaḥ

kāmarūpo mataḥ kakṣau | (va. ti., pṛ. 33)

kāmaṃ rūpamabhilaṣaṇīyaṃ darśanaṃ yasya sa kāmarūpaḥ kakṣadvayam | (va. ti. ṭī., pṛ. 33)

cakṣurvahati yā nāḍī kāmarūpe vyavasthitā |
airāvatīti vikhyātā rūpadarśanabhāvitā || (va. ti., pṛ. 44)

kāmāḥ

rūpādīni kāmayanti prārthayantīti kāmāścāturmahārājakāyikādayo devāḥ | (gu. sa. pra., pṛ. 86)

kāmāhāraḥ

kāmyante'bhilaṣyanta iti kāmā rūpādayo viṣayāḥ, teṣāmindriyairyadāharaṇaṃ sa kāmāhāraḥ | (se. ṭī., pṛ. 31)

kāyaḥ

saṃskāro vedanā saṃjñā rūpaṃ vijñānameva ca |
pañcajñānamayaḥ kāyaḥ pañcabuddho'dvayottamaḥ || (a. kra. 73)

kāyacakram

kāyacakre tu ḍākinyo bāhyāḥ pātālavāsikāḥ | (va. ti., pṛ. 48)

melāpakopamelāpakaśmaśānopaśmaśānākhyeṣvaṣṭau nāḍyaḥ pātālavāsinyaḥ kāyacakre | (va. ti. ṭī., 46)

kāyacatuṣṭayam

nirmāṇa-saṃbhoga-dharma-svābhāvikabhedena kāyaścaturdhā | (se. ṭī., pṛ. 27)

jāgradavasthākṣayeṇa vikalparahitaḥ kāyabindunirodhāllalāṭe nirmāṇakāyaḥ | evaṃ sati svapnāvasthākṣayātmakaḥ prāṇasya layo vāgbindunirodhāt kaṇṭhe saṃbhogakāyaḥ | jāgratsvapnāvasthāyāṃ śabdādiviṣayān viracaccalaṃ cyutidharmakaṃ tamo'bhibhūtaṃ cittamaṣṭādaśadhātuvikārāpannam, tasya bandhastamo'pagamaḥ suṣuptakṣayaścittabindunirodhād hṛdaye dharmakāyaḥ | ..... kāyādibindūnāṃ cyavanaṃ tasya bandhaḥ sahajasukhena turyāvasthākṣayaḥ | svaragatajñānabindunirodhānnabhau sahajakāya iti 'catuḥkāyātmakaḥ | (se. ṭī., pṛ. 8)

asaṃskṛtatathāgatātmakatvād dharmakāyaḥ, pratibhāsamātratvāt saṃbhogakāyaḥ, kalpitanirmāṇakāyatvānnirmānakāyaḥ, kāyatritayaikarasatvāt svābhāvikakāyaḥ | taduktam --

asaṃskṛtamanodharmaścopasambhogalakṣanaḥ |
tadeva nirmitaṃ citraṃ bījaḥ sarvasvabhāvataḥ || (a. va. saṃ., pṛ. 40)

ata eva dharmāṇāmāśrayaḥ kāyo dharmakāya ityācakṣate | ....tasmād yuganaddhakāya eva dharmakāyaḥ sāmbhogikasvābhāvikābhyāṃ pṛthagbhūto yogipratyātmavedyaḥ | (se. ṭī., pṛ. 57)

garbhe saṃśuddhakāyaḥ prasavanasamayād dantabhāve ca dharmaḥ | ......
dantebhyo mṛtyusīmne bhavati jinapaterbāhyanirmāṇakāyaḥ ||

kāyataruḥ

rūpādayaḥ pañca skandhā ṣaḍ indriyāṇi dhātavo viṣayāśca grāhyagrāhakagrahaṇopalakṣitapallavatvāt kāyastaruvaratvena gṛhītaḥ | (ca. ko. vyā., pṛ. 2)

kāyadvāram

ekastambhaṃ navadvāraṃ sthūlaṃ pañcādhidaivatam |
navasrotogataṃ dvāraṃ navadvāraṃ prakīrtitam ||
adhamaṃ kāyikaṃ dvāraṃ sthūlaṃ daivatanirmitam | (va. ti., pṛ. 19-20)

tasmin (kāyadvāre) cakṣurādināḍyo'ṣṭau dakṣiṇeṣu cakṣuḥśrotraghrāṇeṣu vāmeṣu ca, vaktragudayośca tannāmnā prasiddhā eva samayacakrasthā jñātavyāḥ, viṣayopabhogalakṣaṇasamayasyānuṣṭhānāt | (va. ṭi. ṭī., pṛ. 46)

kāyānusmṛtyupasthānam

.......ubhayadharmarahitatvācchūnyo'yaṃ kāya iti yā'nusmṛtistasyā upa samīpe cittasya sthānaṃ kāyānusmṛtyupasthānam | (va. ti. ṭī., pṛ. 52)

kālacakraḥ

dharmadhātāvākāśalakṣaṇo paramo'kṣaro'cyutakṣaṇaḥ kāla ityucyate | tadeva vajrajñānam | tasya kālasya nirāvaraṇaskandhadhātvāyatanaṃ cakraṃ tribhavasyaikatvaṃ nirāvaraṇajñeyam | tadeva vajradhātumahāmaṇḍalamityucyate | sarvākāraṃ sarvendriyaṃ bindurūpaṃ viśvamāyādharaṃ bhagavataḥ śarīraṃ prajñopāyātmakam | (se. ṭī., pṛ. 3)

karuṇā śūnyatāmūrtiḥ kālaḥ saṃvṛtirūpiṇī |
śūnyatā cakramityuktaṃ kālacakro|dvayo'kṣaraḥ ||

ekaikākṣarasaṃkhyayā vā--

kākārāt kāraṇe śānte lakārallayo'tra vai |
cakārāccalacittasya krakārāt kramabandhanaiḥ ||

kāraṇaṃ bodhicittakāya ityuktam | śāntaṃ jāgradavasthākṣayeṇa vikalparahitam | catuḥkāyātmakaḥ sa eva kālacakro bhagavān prajñopāyātmako jñānajñeyasambandhenoktaḥ | upāyaḥ karuṇātmakaḥ ṣaḍabhijñātmā | jñeyākāraṃ jagaccakram, jñeyaṃ traidhātukamanantabhāvalakṣaṇam | tadeva prajñā śūnyātmikā sarvākārātmikā | anayorekatvaṃ kālacakramityuktam | (se. ṭī., pṛ. 8)

karuṇā śūnyatāmūrtiḥ kālaḥ saṃvṛtirūpiṇī |
śūnyatā cakramutyuktaṃ kālacakro'dvayo mataḥ || (vi. pra., pṛ. 8)

kālaḥ paramākṣaro mahāsukha[la]kṣaṇaḥ, tenotpāditaṃ nirāvaraṇaṃ skandhadhātvādikaṃ cakraṃ yasya śarīram, asau kālacakraḥ | anyacca, pratyekaikaikākṣareṇa--

kākārāt kāraṇe śānte lakārācca layo'tra vai |
cakārāccalacittasya krakārāt kramabandhanāt ||

kramaḥ kāyādīnāṃ bindūnāṃ cyavanam, tasya bandhaḥ sahajasukheneti kālacakraḥ | (vi. pra., pṛ. 17)

evaṃ karmāstivādī bhavati sa bhagavānekaśāstā na kartā
sarvajñaścādibuddhastribhuvananamitaḥ kālacakrī na cakrī |
brahmā viṣṇuśca rudraḥ śaraṇamadhigato yasya pādābjamūle
taṃ vande kālacakraṃ jinavarajananaṃ nirguṇaṃ nirvikalpam || (kā. ta. 2.92)

jñānakāyo bhagavān samyaksambuddho devāsuranāgādibhirnamaskṛtacaraṇāravindaḥ kālacakra iti | (vi. pra., pṛ. 225)

kālacakraikavīraḥ

utpādakṣayahetubhūtaḥ saṃsāriṇāṃ kālacakraikavīraḥ | (vi. pra., pṛ. 212)

kāliḥ

kālinā lokābhāsena | (ca. ko. vyā., pṛ. 24)
kakārādicatustriṃśadvyañjanāni kāliḥ | (he. ta. ṭī., pa. 6a)
ālirvāmanāsāpuṭaprabhavo vāyuḥ | tadaparaḥ kāliḥ | (he. ta. ṭī., pa. 9b)
kakārādicatustriṃśadvyañjanāni kāliḥ | kāliḥ sūryaḥ | (he. ta. ṭī., pa. 15a)
kālirūpeṇa bhāskaraḥ | ( he. ta. 1.8.5)
kālī upāyaḥ | (he. ta. 1.8.11)

kāliñjaraḥ

bhavyaṃ kāliñjaraṃ matam | (he. ta. 2.3.57)
kāliñjarāḥ samayinaḥ | (he. ta. ṭī., pa. 54a)
kāliñjaro vāyuḥ | (he. ta. ṭī., pa. 54b)

kuṇḍam

śāntike vartulaṃ kuṇḍaṃ caturasra tu pauṣṭike |
trikoṇaṃ māraṇe proktaṃ śeṣānatraiva sādhayet ||

ekahastārthahastaṃ vā'dhordhve tu śāntikaṃ bhavet |
dvihastamekahastaṃ ca adhordhve pauṣṭikaṃ matam ||

viṃśatyaṅgulamardhaṃ ca adhordhve māraṇaṃ bhavet |
śuklavarṇaṃ bhavecchāntau pītaṃ tu pauṣṭike tathā |

māraṇe kṛṣṇavarṇaṃ ca vaśye raktaṃ prakīrtitam |
yathā vaśye tathākṛṣṭau dveṣādau yathā māraṇe ||

tilaṃ śāntau dadhi puṣṭau māraṇe kaṇṭakaṃ tathā |
dveṣādau kaṇṭakaṃ proktaṃ vaśya ākṛṣṭau cotpalam || (he. ta. 2.1.6-10)
kuṇḍaṃ ca nābhimaṇḍalam | (va. ti., pṛ. 67)

nirmāṇacakre nābhimaṇḍalaṃ vahnikuṇḍam, tatra haviṣaḥ pātāt | (va. ti. ṭī., pṛ. 67)

kunduruḥ

dvīndriyayogaṃ kundurum | (he. ta. 2.3.60)

kulam

kumārgacandrādikaṃ yasyāmavadhūtyā layaṃ gacchati, sā prakṛtipariśuddhā'vadhūtikā kulaśabdena boddhavyā | (ca. ko. vyā., pṛ. 126)

vajra padma tathā karma tathāgata ratnaiva ca |
kulāni pañcavidhānyāhuruttamāni mahākṛpa ||
kūlāni ṣaḍvidhānyānuḥ saṃkṣepeṇa tu pañcadhā |
paścācca traividhyaṃ yānti kāyavākacittabhedataḥ ||
kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇām |
kulyate gaṇyate'nena kulamityabhidhīyate || (he. ta. 1.5.5, 9-10)
kulaṃ pañcavidhaṃ khyātaṃ varṇabhedena bheditam |
sandhyābhāṣata evaṃ syurbuddhāśca pañcakaulikāḥ ||
ḍombī vajrakulī khyātā naṭī padmakulī tathā |
caṇḍālī ratnakulī caiva dvijā tāthāgatī matā ||
rajakī karmakulī caiva etā mudrā susiddhidāḥ |
āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī || (he. ta. 2.3.61-63)

kuḥ pṛthibī, tān tadvyavasthitān sattvān ratnadānena lāti svīkarotīti kulo ratnaketuḥ | (ku. sa. pra., pṛ. 68)

kulatā

kulatā jānurucyate | (va. ti., pṛ. 35)
kuvikalpānāṃ lavanāt kulatā jānunī | (va. ti. ṭī., pṛ. 35)
kulatāyāṃ mahāvīryā bālasiṅghānavāhinī | (va. ti., pṛ. 48)

kuliśadharaḥ

etadeva pañcākṣaramahāśūnyaṃ ṣaṭtriṃśadātmakaṃ kuliśamucyate jinaiḥ | taṃ dharatīti kuliśadharaḥ | binduśūnyaḥ ṣaḍakṣara ekāro dharmodayaḥ sarvākāraśūnyatārūpa iti | .... evaṃ binduśūnyaṣaḍakṣaro dharmodayaḥ kuliśadhara ekāra iti śūnyatā sālambā pratisenāsvarūpiṇīti | (vi. pra., pṛ. 49)

kūrmajā

kūrmapṛṣṭhamivābhedyamityasthimālāvanāt kūrmajā bhrūmadhye | (va. ti. ṭī., pṛ. 44)

kṛpā

cintāmaṇirivāśeṣasadarthakaraṇaṃ kṛpā | (pra. vi. si. 4.10)

kṛpīṭam

kṛpīṭaṃ ḍamarukaṃ matam | (he. ta. 2.3.57)

kośalam

kośalo nāsikāgraṃ tu | (va. ti., pṛ. 33)

kośalaṃ siṅghānaṃ śalati vahati yasmāt tatkośalaṃ nāsikāgram | (va. ti. ṭī., pṛ. 33)

antramālākulā divyā surābhakṣī tu kośale | (va. ti., pṛ. 44)

kaulikam

kaulikaṃ tadanuttaram | (pra. vi. si. 1.23)

kramadvayam

śrutaṃ sahajamityuktaṃ dvidhābhedena bheditam |
sāvṛtaṃ devatākāramutpattikramapakṣataḥ ||
vivṛtisukharūpaṃ tu niṣpannakramapakṣataḥ |
satyadvayaṃ samāśritya buddhānāṃ dharmadeśanā || (he. ta. ṭī., pa. 2b)
utpattikramapakṣaṃ ca utpannakramameva ca |
kramadvayamupādāya deśanā vajradhāriṇām || (he. ta. ṭī., pa. 2b)
kramamutpattikaṃ caiva utpannakramameva ca ||
kramadvayaṃ samāśritya vajriṇāṃ dharmadeśanā |
utpattibhāgaṃ kathitamutpannaṃ kathayāmyaham || (he. ta. 1.8.24-25)

kṣaṇacatuṣṭayam

vicitraṃ ca vipākaṃ ca vimardaṃ ca vilakṣaṇam |
catuḥkṣaṇaṃ samāgamya evaṃ jānanti yoginaḥ ||
vicitraṃ vividhaṃ khyātamāliṅganacumbanādikam |
vipākaṃ tadviparyāsaṃ sukhaṃ jñānasya bhuñjanam ||
vimardamārocanaṃ proktaṃ sukhaṃ bhuktaṃ mayeti ca |
vilakṣaṇaṃ tribhyo'nyad rāgāragavivarjitam || (do. ko. vyā., pṛ. 68)

kṣaṇāḥ

catvāraḥ kṣaṇāḥ -- vicitra-vipāka-vilakṣaṇa-mivardāḥ | madhye vilakṣaṇaṃ dattvā seke boddhavyam | haṭhayoge punaḥ sahajavilakṣaṇayorante sthitirboddhavyā | sekahaṭhayoge cedaṃ nirdiṣṭaṃ bhagavatā | (a. va. saṃ., pṛ. 32)

catvāraḥ kṣaṇāḥ -- vicitra-pipāka-vimarda-vilaṇāśceti | (he. ta. 1.1.24)

kṣāntiḥ

kṣantiśca krūrataptakarapatrādighātasahanatayā | (a. va. saṃ., pṛ. 3)

khagānanā

khagamukhākāratvāt khagānanā | (va. ti. ṭī., pṛ. 48)
vīryasambodhyaṅgaṃ khagānanā | (va. ti., pṛ. 55)

khaḍgaḥ

khaḍgaḥ kleśārisaṃchedāt | (jñā. si. 15.25)

khaṇḍakapālī

khaṇḍaṃ śiraḥsthaṃ bodhicittaṃ nakhadaśanarūpeṇa kalayati prerayatīti khaṇḍakapālī |(va. ti. ṭī., pṛ. 48)

khaṇḍarohā

teja-ākāśe khaṇḍayati gacchatīti khaṇḍam, tadviśuddhyā tatraiva rohatīti khaṇḍarohā | (va. ti. ṭī., pṛ. 41)

dharmānusmṛtyupasthānaṃ khaṇḍarohā | (va. ti., pṛ. 51)

ādau tathāgatalocanādīn khaṇḍayati punarohayati janayatīti khaṇḍarohā | (va. ti. ṭī., pṛ. 48)

praśrabdhisaṃbodhyaṅgaṃ khaṇḍarohā | (va. ti., pṛ. 55)

khadhātuḥ

etattattvaṃ paraṃ śāntaṃ khadhātvākhyaṃ vyavasthitam |
vajrapadmasamāveśāt sampradāyācca labhyate || (gu. si. 3.26)

kharvarī

kharā cāsau tricakradāhād varā cāsau punastadāpyāyanāditi kharvarī | (va. ti. ṭī., pṛ. 47)

vīryendriyaṃ kharvarī | (va. ti., pṛ. 54)

khecaryaḥ

pullīrādārabhya mālavāntaṃ yā nāḍyastāḥ khecaryaḥ | (va. ti. ṭī., pṛ. 27)

kheṭaḥ

gatiḥ kheṭaḥ | (he. ta. 2.3.56)

guṇāṣṭakam

aṇimā, laghimā, garimā, īśitvam, vaśitvam, kartṛtvam, bhojyatvam, icchāprakāmatā iti guṇāṣṭakam | (ta. saṃ. ṭī., pṛ. 27)

guruḥ

paryupāsyo jagannātho guruḥ sarvārthasiddhidaḥ | (pra. vi. si. 2.26)

gururbuddho bhaved dharmaḥ saṃghascāpi sa eva hi |
prasādājjñāyate tasya yasya ratnatrayaṃ varam ||
ajñānatimirāndhānāmeṣa mārgapradarśakaḥ | (jñā. si. 1.24-25)

advayaḥ karuṇāmiśraḥ prajñopāyasamanvitaḥ |
śūnyatābhedabhinnastu sarvabuddhamayo guruḥ || (a. kra. 93-94)

guhyam

guhyaṃ śrāvakapratyakayānayoruttaraṃ vajrayāam | (vi. pra., pṛ. 17)

guhyapūjā

dvayendriyasamāpattilakṣaṇā tathāgatapūjā | (gu. sa. pra., pṛ. 187)

guhyasiddhiḥ

viruddhasamayādīni guhyasiddhiriti smṛtā | (gu. si. 6.103)

guhyādhipatiḥ

guhyaṃ śrāvakapratyekayānayoruttaraṃ vajrayānam | tasmin saṃgītikārakatvenādhipatiḥ | tathā lokasaṃvṛtyā guhyaśabdena yakṣāḥ, teṣāmadhipatirguhyādhipatiḥ.....| tathāgatadeśitadharmasiṃhanādena sarvasattvānāṃ pratyakarutairdharmapravartako guhyādhipatiḥ śrīvajrapāṇiḥ | (se. ṭī., pṛ. 1-2)

guhyābhiṣekaḥ

prajñāśraddhākṣetrīkaraṇārthaṃ samayarakṣaṇārthaṃ ca samānakālobhayasampāditabodhicittapradānaṃ guhyābhiṣekaḥ | prajñopāyaguhyābhyāṃ dīpayata iti vyutpattiḥ | (a. va. saṃ., pṛ. 38)
guhyasthitamaṇinā yad gurūpadeśataḥ kṣaṇacatuṣṭyātmakānandacatuṣṭayasya vedanaṃ tad guhyābhiṣeka ityucyate, prapañcabhāvanābhiryogināmaprakāśyatvāt | atrābhiṣeke madhyendriyāṇāṃ samayamudrābhāvanopadeśaḥ kathyate | (he. ta. ṭī., pa. 7b)

paramānando guhyābhiṣekaḥ | kvaciccaryātantre prajñopāyayoranurāgasūcakamanyonyanirīkṣaṇaṃ tadviśuddyā guhyābhiṣekaḥ | (he. ta. ṭī., pa. 50a-b)

gūtham

gūthaṃ catuḥsamaṃ proktam | (he. ta. 2.3.59)

gṛhadevatā

gudaṃ tu gṛhadevatā | (va. ti., pṛ. 34)

gṛhasya śarīrasya devatā vairocano gṛhadevatā viḍdhātuḥ, tadādhāratvād gṛhadevatā gudadvāram |(va. ti. ṭī., pṛ. 34)

pūyaṃ vahati sā nityaṃ gṛhadevatasaṃsthitā |
khaṇḍaroheti vikhyātā ḍākinī parameśvarī || (va. ti., pṛ. 46)

godāvarī

godāvarī tathā jñeyā vāmakarṇasvarūpikā | (va. ti., pṛ. 32)

gāṃ bhuvaṃ bhūsvabhāvaṃ nirmāṇacakraṃ varata iti godā'vadhūtī, tayā vriyate cchādyata iti godāvarī vāmakarṇaḥ | (va. ti. tī., pṛ. 32)

mahorusthā tu yā nāḍī godāvaryāṃ vyavasthitā |
vīramatīti vikhyātā sthitā sā dṛḍharūpataḥ || (va. ti., pṛ. 42)

grāhyagrāhakabhāvaḥ

śūnyaṃ gṛhṇāti śabdaṃ khalu jinajanako dharmadhātuṃ ca vāyu-
rgandhaṃ vanhiśca rūpaṃ rasamapi salilaṃ sparśameva dharitrī | (kā.ta. 2.20)

ghaṇṭā

prajñā ghaṇṭābhidhīyate | (jñā. si. 15.24)

ghaṇṭāsamayaḥ

caturaśītidharmaskandhasahasraparastvamiti pratipādanāya ghaṇṭāsamayaḥ | (a. va. saṃ., pṛ. 38)

ghuṇaḥ

rāgādikleśajālasya palālasyai(sye)va bhakṣaṇāt sa eva ghuṇaḥ | (va. ti. ṭī., pṛ. 83)

cakram

cakramajñānacchedācca | (jñā. si. 15.24)

cakraṃ nivahaṃ khadhātvākhyaṃ viṣayādīnāṃ viśodhanam |

bolakakkolayogena tasya saukhyaṃ pratīyate || (he. ta. 2.3.28)

cakracatuṣṭayam

nirmāṇacakre padmaṃ catuṣṣaṣṭidalam | dharmacakre'ṣṭadalam | saṃbhogacakre ṣoḍaśadalam | mahāsukhacakre dvātriṃśaddalam | (he. ta. 1.1.23)

dharmacakraṃ saṃbhogacakraṃ nirmāṇacakraṃ hṛtkaṇṭhayoniṣu yathākramam | kāyavākcitta iti tadeva cakrayam | kāyacakraṃ yonau | vākcakraṃ kaṇṭhe | cittacakraṃ hṛdi | trayāṇāṃ parijñānasvabhāvaṃ mahāsukhacakraṃ mūrdhani vijñātavyam | eṣveva cakracatuṣṭayeṣu pṛthvyaptejovāyudhātusvabhāvāścatasro mudrā evaṃmayākhyāḥ | (he. ta. ṭī., pa. 6a-b)

dharmasaṃbhoganirmāṇaṃ mahāsukhaṃ tathaiva ca |
yonihṛtkaṇṭhamasteṣu trayaḥ kāyā vyavasthitāḥ ||
aśeṣāṇāṃ tu sattvānāṃ yatrotpattiḥ pragīyate |
tatra nirmāṇakāyaḥ syānnirmāṇaṃ sthāvaraṃ matam ||
utpadyate nirmīyate anena nairmāṇikaṃ matam |
dharmaścittasvarūpaṃ tu dharmakāyo hṛdi bhavet ||
saṃbhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇām |
kaṇṭhe saṃbhogacakraṃ ca mahāsukhaṃ śirasi sthitam ||...
sthāvarī nirmāṇacakre tu nirmāṇaṃ sthāvaraṃ yataḥ |
sarvāstivādī dharmacakre ca dharmavādasamudbhavaḥ ||
saṃvidī saṃbhogacakre ca kaṇṭhe saṃvedanaṃ yataḥ |
mahāsaṃghī mahāsukhacakre ca mahāsukhaṃ ke sthitaṃ yataḥ || (he. ta. 2.4. 52-55, 59-60)

cakravartinī

cakreṣu vartituṃ śīlaṃ yasyāḥ sā cakravartinī | (va. ti. ṭī., pṛ. 48)
samyak saṃkalpaścakravartinī | (va. ti., pṛ. 56)

cakravarmiṇī

cakrāṇyeva varma sannāho'syāḥ sā cakravarmiṇī | (va. ti. ṭī., pṛ. 48)
smṛtisambodhyaṅgaṃ cakravarmiṇī | (va. ti., pṛ. 55)

cakravegā

cakravaccakreṣu vego'syā gamanāgamana iti cakravegā | (va. ti. ṭī., pṛ. 48)
pratīsambodhyaṅgaṃ cakravegā | (va. ti., pṛ. 55)

cakṣuḥpañcakam

jñānakramād māṃsacakṣurdivyacakṣurbuddhacakṣuḥ prajñācakṣurjñānacakṣurbhāvanābalena bhaviṣyati | (se. ṭī., pṛ. 38)

atra prathamaṃ māṃsacakṣuṣā''dikarmiko yogī viśvabimbamabhijñāmantareṇa paśyati | tato divyacakṣuṣa|bhijñāvadhivaśāt | tato buddhacakṣuṣā vītarāgāvadhivasthāt | tataḥ prajñācakṣuṣā bodhisattvāvadhivaśāt | tato jñānacakṣuṣā samyaksaṃbuddhāvadhivaśāt sarvopadhivinirmuktitaḥ | evaṃ tathāgatasya pañca cakṣūṃṣi māṃsādīnyuktāni śūnyatādarśanaṃ prati | anye sattvā śūnyatādarśanaviṣaye jātyandhā iti | (se. ṭī., pṛ. 48/3) pañcacakṣūṃṣi--māṃsacakṣuḥ, dharmacakṣuḥ, prajñācakṣuḥ, divyacakṣuḥ, buddhacakṣuśceti | (dharmasaṃgrahaḥ, ma. sū., bhā. 1, pṛ. 333)

caṇḍākṣī

caṇḍe tīkṣṇe dāhake vāmetare nāḍyāvasyā iti caṇḍākṣī, madhyamayā dvayoḥ prakāśanāt | (va. ti. ṭī., pṛ. 53)

caṇḍāli

caṇḍālī jvalitā nābhau dahati pañcatathāgatān |
dahati ca locanādirdaghe'haṃ sravate śaśī || (he. ta. 1.1.31)

caṇḍā prajñā kleśopakleśanikṛntane caṇḍasvabhāvatvādālirvajrasattvaścaṇḍālīśabdenocyate | (he. ta. ṭī., 9b)

caṇḍā prajñā akāraḥ | ālirvajrasattvo hakāraḥ | akārahakārau caṇḍālī | (he. ta. ṭī., pa. 10a)

caṇḍā dharmodayā raktā āliścādyakṣaraḥ smṛtaḥ | (he. ta. ṭī., pa. 10a)

caṇḍā prajñā utpattyutpannakramasamādhīnāṃ vicāraḥ | ālirmahākaruṇāmayacittam | ataḥ śūnyatākaruṇe caṇḍālīśabdenocyate | (he. ta. ṭī., pṛ. 10b)

caṇḍālī niruttaraprajñā | (he. ta. ṭī., pa. 10b)

caturthābhiṣekaḥ

prajñājñānalakṣitasaptāṅgayuktasādhyaṃ caturthārthamityeke | prajñājñānameva abhyasyamānaśaradalagaganasaṃkāśaṃ caturthārthamityapare | prajñājñānameva prakṛtirūpaṃ vikārarūpaṃ prakṛtisamutpādātmakaṃ yuganaddhādvayavāhisuviśuddhasvabhāvaṃ caturthārthamityapare | pakṣāntarāṇi ca vistarabhayānnocyante | (a. va. saṃ., pṛ. 39)

tathatāsvabhāvaṃ yenābhiṣekeṇa paśyati pratipādyate vā | tatpunarbāhyamudrayā yad gurūpadeśataḥ pratiniyatadeśāparicchedalakṣaṇasampadamanālambanayogenālambanīkaroti, taccaturthābhiṣeka ityucyate | na punargurūpadeśakathanamātrāccaturthābhiṣeka iti syāt | ...tasmin caturthābhiṣekasamaya evādhimātratarasattvānāṃ mahāmudrāsiddhirbhavati | (he. ta. ṭī., pa. 8a-b)

sahajānandaścaturthābhiṣekaḥ | ....kvacidanuttarādau prajñopāyayordvandvatantraṇaṃ dvandvasamāpattiḥ, tadviśuddhiścaturtho'bhiṣekaḥ | (he. ta. ṭī., pa. 50a-b)

caturbrahmavihāraḥ

sarvasattveṣvekaputrapremākārāṃ maitrīm, duḥkhāduḥkhahetoḥ saṃsārasāgarāt samuddharaṇavāñchāsvabhāvāḥ karuṇām, ratnatrayaśaraṇagamanāt samullasanmanaḥprabhavāṃ muditām, adhyāsaṅgaparilakṣaṇamupekṣāṃ ca vibhāvya....|(a. va. saṃ., pṛ. 4-5)

caturbrahmavihārabhāvanā

(saptavidhāṃ pūjāmekādaśavidhāṃ vā kṛtvā) maitrīkaruṇādicaturbrahmavihārabhāvanāṃ kuryāt | (sā. mā., pṛ. 43)

maitrīkaruṇāmuditopekṣeti caturbrahmavihāraṃ bhāvayet | (sā. mā., pṛ. 115)

tato nirmalībhūtacittasantāne karuṇāmaitrīmuditāpekṣā bhāvayet | (sa. mā., pṛ. 138)

tadanantaraṃ caturbrahmavihāraṃ maitrīkaruṇāmuditopekṣāsaṃjñakaṃ vakṣyamāṇakrameṇa bhāvayet | (sā. mā., pṛ. 202)

caturbrahmavihārān bhāvayet | (sā. mā., pṛ. 385)

ādau sattveṣu maitrīṃ hitatanayagatasneharūpāṃ vicintya
glānaikāpatyabodhāt tadanu karuṇayā bhāvayan sarvasattvān |
paśyaṃstatsaukhyasampadbharamatimuditaḥ satparārthaikamūrti
dhyāyāt tatsarvasattveṣvahitahitamatimlānaśūnyāmupekṣām || (sā. mā., pṛ. 389)

tadduḥkhoddharaṇā karuṇā, sukhapratiṣṭhāpanā maitrī, sthirasukhatvena muditā, tathatārūpatvopekṣā | (sā. mā., pṛ. 405)

mahābodhicittamutpādya sarvasattveṣu divyasukhopasaṃhārākārāṃ maitrīṃ sarvaduḥkhāpahārāṃ karuṇāṃ tatsukhāvivecchedaniyamākārāṃ muditāṃ kleśopakleśagrāhyagrāhakādyamanasikāralakṣaṇāmupekṣāṃ ca bhāvayet | tato dharmapudgalādivikalpakalaṅkavarjitarūpāṃ śarannirmalamadhyāhnabhonibhāmadvayajñānaikarūpāṃ śūnyatāṃ vibhāvya om śūnyatājñānavajrasvabhāvātmako'hamityadhitiṣṭhet | (sā. mā., pṛ. 474)

pañcopacārapūjāṃ pāpadeśanāṃ ca yāvadupekṣām | (sā. mā., pṛ. 576)

catuḥkāyāḥ

śuddha-dharma-sambhoga-nirmāṇā iti | (vi. pra., pṛ. 20)

catuḥsamam

gūthaṃ catuḥsamaṃ proktam | (he. ta. 2.3.59)

catvāro vṛddhāḥ

atra catvāro vṛddhāḥ paralokehalokārthamārādhanīyāḥ sattvaiḥ | eṣu jñānavṛddho'bhijñālābhī muditābhūmiprāpto vajrācāryo bhikṣurgṛhastho vā pūjyo daśabhikṣusamo bhagavatokta iti | tasyābhāve tapovṛddhaḥ kāṣāyadhārī dāṣāyadhāriṇāṃ varṣāgreṇa mantriṇāmabhiṣekeṇa gṛhasthācāryāṇāṃ sarvadā vandyastapovṛddhatvāt, gṛhasthānāmabhijñābhāvāt | śrutavṛddhaḥ paṇḍitaḥ pūjyaḥ śasanodyotakaḥ paravādināṃ mārakāyikānāṃ damakaḥ | ete paralokārthamārādhanīyāḥ sattvairiti | dhanavṛddho rājā ihalokabhogārthibhirārādhanīyaḥ | (vi. pra., 54)

candram

candraṃ prajñājñānam | (ca. ko. vyā., pṛ. 49)

candraḥ

candraśabdenāpānavāyuḥ | (vi. pra. pṛ. 196)
apāno viṇmūtracandranāḍīnāmadhipatirnābhiradhaḥ pravāhataḥ | (vi. pra., pṛ. 196-197)

candranāḍī (lalanā)

kaṇṭhadārabhya vāmena nāḍī saṃbhogakāyikī |
nābhimadhye tu viśrāntā adhomukhī madāvahā || (va. ti., pṛ. 80)

yeyaṃ vāmapārśve lalanākhyā nāḍī, sā'dhomukhī kaṇṭhādārabhya nābhimadhyaṃ yāvanmadaṃ vahati | (va. ti. ṭī., pṛ. 80)

candramaṇḍalam

svaravyañjanasaṃbhūtaṃ dvātriṃśadbodhimānasam |
padmamadhyagataṃ yattaccandramaṇḍalamucyate || (va. ti., pṛ. 62)

tadantarālikālisvaravyañjanātmadvātriṃśadbodhicittasaṃpiṇḍitamastuluṅgameva candramaṇḍalaṃ bhagavato viśeṣāsanam | (va. ti. ṭī., pṛ. 79)

vāmadakṣiṇayoścakrāṇāṃ candrasūryau prāṇāpānādūrdhvamadhaḥ śukraraktadhātū pravahantyau lalanāvāmadakṣiṇayoścakrāṇāṃ candrasūryauṃ prāṇāpānādūrdhvamadhaḥ śūkraraktadhātū pravahantyau lalanārasane sthite jñeye | etena bahiścandrasūryaprakāśa ādhyātmika eveti kathitaṃ bhavati | (va. ti. ṭī., pṛ. 79)

dvāradvayasamārūḍhau adhaūrdhvasamāśritau |
etau hi candrasūryākhyau nāḍīdvayaṃ prakīrtitau ||
vīrāṇāṃ ḍākinīnāṃ tu gatyāgatinibandhanau |
astamanodayārthau tu svapnaprabodhayoḥ sthitau || (vi. ti., pṛ. 80-81)

carcā

puṇyajñānena śaucena svasaṃvedyasukhena ca |
svasaṃvedyātmikā śuddhirnānyaśuddhyā vimucyate ||
vaidyauṣadhipravṛttyā tu caryā seti nidarśitā |
sevayā sevakānāṃ tu caranaṃ caryeti sā smṛtā || (sa. si. 3-4)

gurubuddhānāmājñayā duṣkaravratacaraṇaṃ caryā | (he. ta. ṭī., pa. 21a)

caryāpi trividhā kathitā--saprapañcatā, niṣprapañcatā, atiniṣprapañcatā ceti | iyaṃ niṣprapañcatā caryā kadhyendriyāṇāmuktā | adhimātrendriyāṇāṃ punarvakṣyati catudarśe paṭale....atyantaniṣprapañcacaryā | mṛdvindriyāṇāṃprapañcatācaryāyāḥ sūcanāmātraṃ kathayiṣyati dvitīyakalpasya saptame paṭale | (he. ta. ṭī., pa. 23a-b)

prapañcatā, niṣprapañcatā, atyantaniṣprapañcateti trividhā caryā | caratyanayeti caryā | (gu. sa. pra., 46)

sarvacaryāḥ prapañcaniṣprapañcātyantaniṣprapañcacaryāḥ, tāsāmagracaryā bhusukucaryā | (gu. sa. pra., pṛ. 59)

sarvavikalpaprapañcāpagatā caryā samantabhadracaryā | (gu. sa. pra., pṛ. 73)

sattvasantānagatamātsaryakleśāpanayanātmikā caryā bodhicaryā | (gu. sa. pra., pṛ. 81)

lokaviruddhenāviruddhena vā yena prakāreṇa sattvārthaḥ sampadyate, tena tena prakāreṇa mantriṇāṃ yathāśaktyā pravṛttirbodhisattvacaryā | yaduta yā mantracaryā sā tathāgatacaryā | guruvo yebhyastattvaṃ mantraṃ kathayanti te mantrā ratnapudgalāḥ,teṣāṃ caryā niṣpannakramamadhigamya yadasamāhitayogena caraṇaṃ seyaṃ tathāgatacaryā | (gu. sa. pra., pṛ. 86)

cittam

cittasaṃjñā dvividhā--laukikī lokottarā ca | yallaukikaṃ tadvikalpalakṣaṇaṃ nirākaraṇīyam | yallokottaraṃ nirmalaṃ dharmakāyalakṣaṇaṃ sahajasvarūpaṃ vā | (do. ko. vyā., pṛ. 92)
rūpaśabdagandharasasparśādigrāhyagrāhakakalpanairanāliptaṃ cācintyapratyayodayaṃ samyaksambodhipadaṃ cittaṃ sarvajñatāpadam | (sā. mā., pṛ. 320)

analpasaṃkalpatamo'bhibhūtaṃ prabhañjanonmattataḍiccalaṃ ca |
rāgādidurvāramalāvaliptaṃ cittaṃ hi saṃsāramuvāca vajrī || (pra. vi. si. 4.22)

cittena na vinā kāyaḥ kiñcit kartuṃ bhavet kṣamaḥ |
vacanaṃ ca vinā tena bhavennaiva kadācana || (jñā. si. 9.6)

cittanaiva jagat sarvaṃ kriyate yacchubhāśubham | (jñā. si. 1.7)
cittena bhāvyate yattat tadeva tu nirīkṣyate | (jñā. si. 12.16)
svacchaṃ hi sarvasattvānāṃ cittaṃ śāntaṃ prabhāsvaram | (jñā. si., pṛ. 141)
doṣāṇāṃ ca guṇānāṃ ca cittamādhāramucyate | (a. kra. 33)

cittakramam

... .... .... .... .... .... .... ....catvāraḥ pīṭhasaṃjñakāḥ ||
ityevamupapīṭhāstu cittacakre vyavasthitāḥ |
khecarīṇāṃ samākhyātāḥ sthānaviśeṣarūpiṇaḥ || (va. ti., pṛ. 32)

cittacakre tu khecaryaḥ pīṭhopapīṭhasaṃsthitāḥ | (va. ti., pṛ. 43)

etāḥ pīṭhopapīṭheṣvaṣṭau nāḍyaḥ khecaryaḥ sopāyāścittacakre | (va. ti. ṭī., pṛ. 44)

cittānusmityupasthānam

jñeyāt pūrvaṃ paścāt sahabhāvitvāsiddheścittaṃ śūnyamiti yat smṛterupasthānaṃ cittānusmṛtyupasthānam | (va. ti. ṭī., pṛ. 52)

cellaḥ

cello daśaśikṣāpadī | (do. ko. vyā., pṛ. 84)

cyutiḥ

kaluṣaṃ bodhicittaṃ cyutirabhidhīyate | ata eva virāgotpattiḥ, "cyutervirāgasaṃbhūtirvirāgād duḥkhasaṃbhavaḥ" iti pravacanāt | tadeva duḥkham, yatsaṃsārāvāhakaṃ karmataścyutereva saṃbhavati | tathā ca--na virāgāt paraṃ pāpaṃ na puṇyaṃ sukhataḥ param" iti | (ta. saṃ. ṭī., pṛ. 2-3)

chomā

chomā milicchā yoginīnāṃ saṃketenābhisamayajalpanam | (he. ta. ṭī., pa. 23b)

jagat

śūnyatākaruṇābhinnaṃ jagat | (a. va. saṃ., pṛ. 26)
hetuphalātmakaṃ bhavanirvāṇaikarasatāmātraṃ jagat | (a. va. saṃ., pṛ. 42)

jananī

jananī bhaṇyate prajñā janayati yasmājjagat | (he. ta. 1.5.16)

mahāsukhākāreṇa viśvasya jananājjananī | (he. ta. ṭī., pa. 20a)

janyajanakabhāvaḥ

gandhotpattirdharaṇyāmapi śikhini rasasyodake rūpadhātorvāyau
sparśasya śānte tvapi bhavati ravasyāmbare dharmadhātoḥ | (kā. ta. 2.20)

japaḥ

jalpanaṃ japamākhyātamālikālyoḥ prajalpanāt | (he. ta. 1.5.19)

jāpaḥ

jāpa āvartanaṃ bhavet | (va. ti., pṛ. 68)

tasyaiva (mantrasyaiva) praveśādikrameṇa yadāvartanaṃ sa jāpa ucyate | etena prakṛtijāpo'yaṃ sarvalokasādhāraṇa uktaḥ | utaṃ ca --

yai vai traidhātuke sattvāḥ prāṇāyāmasamāśritāḥ |
mantrarājaṃ japantyajñā dhyānādhyayanavarjitāḥ || (va. ti. ṭī., pṛ. 68)

jālandharam

śikhā jālandharastathā | (va. ti., pṛ. 31)

nāḍījālasya mūlaṃ taddhāraṇe jālandharaṃ śikhā | (va. ti. ṭī., pṛ. 31)
jālandhare tu caṇḍākṣī keśaromavahā tathā | (va. ti., pṛ. 42)

jinajanakaḥ

jinajanaka iti vajrasattvaḥ śākyamuniḥ, nirāvaraṇaskandhānāṃ janako jinajanakaḥ | (vi. pra., pṛ. 157)

jinajik

jayanaśīlā jinā mārāḥ, tān dvādaśākāradharmacakreṇā jayatīti jinajik, neyārthaḥ | vajropamasamādhinā caturmārābhibhavanād jinajik, nītārthaḥ | (gu. sa. pra., pṛ. 23)

jñānam

jñānamityanayā saṃjñayā tṛtīyaṃ śūnyamityavagantavyam | tadyathā--vedanāskandhatejodhātucakṣūrasapāṇigatiśca--eṣāṃ nirāvaraṇatā samarasatvamekalolībhūtatvaṃ jñānaṃ tṛtīyākṣaraṃ mahāśūnyamiti | asya saṃjñācihnaṃ madhyānāhatacihnād dakṣiṇe bindudvayamanuccāryamiti | (vi. pra., pṛ. 47)

jñānapradīpaḥ

jñānameva pradīpo jñānapradīpaḥ, akṣarārthaḥ | jñānapradīpaḥ akṣobhyaḥ, sattvasantāneṣu jñānālokakaratvāt, samastāṅgam | jñānameva vijñānatrayābhāsam, daśadigavabhāsanāt pradīpa iva pradīpaḥ, garbhī | jñā avabodhane, naḥ pratiṣedhe vartate | avabodhābhāvo yasmiṃstajjñānam | kiṃ tat ? paramārthasatyamanabhilāpyam | aśeṣatejāṃsyabhibhūyānantalokadhātvavabhāsanāt tadeva pradīpaḥ, kolikam | (gu. sa. pra., pṛ. 23)

jñānamudrā

jñānamudrā svacittaparikalpitā viśvamātādidevīsvabhāvā, pūrvānubhukteti yāvat | (se. ṭī., pṛ. 56)

jñānamudrayā spandasukhāvasthā | spandeti srāvasādharmyakṣarasyāpi saṃgrahaḥ | ete (kṣāraspanda) sukhāvasthe sākṣātkṛte kāmarūpadhātvaiśvaryalakṣaṇalaukikasiddhisādhane | (se. ṭī., pṛ. 62)

kecittasyābhāsamātrā sumanasi janitādarśabimbopamā vai
yogīndraiḥ sevanīyāḥ paramajinasutaiḥ sevitā yā ca buddhaiḥ |
sā jñānārciḥ pravṛddhā dahati saviṣayaṃ māravṛndaṃ samastaṃ
rāgādi cāpi kāye dahati samasukhaṃ yogināṃ varṣayogāt || (kā. ta. 5.113)
(do. ko. vyā., pṛ. 163)

jñānamūrtiḥ

jñānacittasya turyācittasya śukracyutikāle turyāvasthādharmiṇī sattvānāmutpādanirodhabhūtā yataḥ, ato jñānamūrtiḥ | (vi. pra., pṛ. 216)

jñānavajram

strīṇāṃ dvādaśavarṣāvadhi jñānavajraṃ śukracyutyavasthālakṣaṇaṃ sahajānandalakṣaṇaṃ narāṇāṃ ṣoḍaśavarṣāvadherveditavyam || (vi. pra., pṛ. 165)

jñānasattvaḥ

prajñājñānasamāyogājjñasattvastathāgataḥ | (he. ta. 1.1.56)

"ḍai vihāyasagamane" dhāturatra vikalpitaḥ | sarvākāśacarī siddhirḍākinīti ḍākinīcchāyeti bhagavatā vyākhyātatvād ḍākinyo vajraḍākiyoginyaḥ | (he. ta. ṭī., pa. 49b)

tatra pṛthivyākāśe ḍayanād ḍākinī | (va. ti. ṭī., pṛ. 41)
sarvā eva ḍākinyo vārāhīkulasaṃbhavāḥ | (va. ti. ṭī., pṛ. 46)
kāyānusmṛtyupasthānaṃ ḍākinī | (va. ti., pṛ. 51)
ḍākinyaḥ ṣaṭtriṃśannāḍya | (va. ti. ṭī., pṛ. 67)

iha nirvikalpanirālambanirāvaraṇasvabhāvā ḍākinya ityucyante,

ḍai vaihāyasi gamane buddho dhātuḥ prakalpitaḥ |
sarvākāśacarā siddhā ḍākinīti nigadyate ||

pañcajñānamahānabhasi carantyaśca nāḍyastasmāttā eva ḍākinya ityucyante | (va. ti. ṭī., pṛ. 60)

ḍiṇḍimam

asparśaṃ ḍiṇḍimaṃ proktam | (he. ta. 2.3.58)

ḍombī

ḍombīti pariśuddhāvadhūtī nairātmyā boddhavyā | (ca. ko. vyā., pṛ. 35)
ḍombīti śukranāḍikā'pariśuddhāvadhūtikā | (ca. ko. vyā., pṛ. 65)
ḍombī prakṛtiprabhāsvarapariśuddhāvadhūtikā jñānamudrā | (ca. ko. vyā., pṛ. 66)
asparśā bhagavatī yasmāt tasmād ḍombī prakathyate | (he. ta. 1.5.18)
indriyāṇāmagocaratvena ḍombīśabdenocyate | (he. ta. ṭī., pṛ. 20a)

tattvam

guṇadoṣaiḥ rahita eṣa paramārthaḥ | svasaṃvedanena kenāpi nārthaḥ prayojanam | nahi guṇāstatrāropayitavyāḥ, doṣāstasmādapanetavyāḥ | tathā coktaṃ--

nāpaneyamataḥ kiñcit prakṣeptavyaṃ na kiñcana |
draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate || iti | ....

tattvaṃ na kutaścidāyāti, na kutracid yāti | na kasminnapi sthāne tiṣṭhati | tathā coktamaṣṭasāhasrikāyām--"nahi kulaputra ! tathatā āgacchati na gacchati vā acalitā tathatā, evameva kulaputra ! tathagatasyāgamanaṃ vā gamanaṃ vā na prajāyate" ityādi | evaṃbhūtamapi tattvaṃ gurūpadeśena hṛdaye saṃyāti | tattvasya varṇarahitatoktā paramārthastotre--

na rakto harito mañjiṣṭho varṇastenopalabhyate |
na pītaḥ kṛṣṇaḥ śuklo vā avarṇāya namo'stu te || iti |

ākṛtyā ca bhujamukhādinā vihīnaḥ | uktaṃ ca --

na mahānnāpi hrasvo'pi dīrghaḥ parimaṇḍalaḥ |
apramāṇagatiṃ prāpyāpramāṇāya namo'stu te || iti |

tathāpi ca sarvairākāraiḥ sampūrṇaḥ--"sarvākāravaropetā śūnyatā tathātā matā" iti vacanāt | (do. ko. vyā., pṛ. 69-70)

iti tāvanmṛṣā sarvaṃ yāvad yāvad vikalpyate |
tatsatyaṃ tat tathābhūtaṃ tattvaṃ yanna vikalpyate || iti |

kiṃ tadbhavatīti punarapyāha --

rūpamasya mataṃ svacchaṃ nirākāraṃ nirañjanam |
śakyaṃ ca nahi tajjñātumabuddheṣu kathañcana ||

buddho'pi na tathā vetti yathā'yamitaro janaḥ |
pratītyatāṃ tu tasyaiva tāṃ jānāti sa eva hi || iti | (do. ko. vyā., pṛ. 91)

buddheragocaratayā na girāṃ pracāro dūre guruprathitavastukathāvatāraḥ |
tattu krameṇa karuṇādiguṇāvadāte śraddhāvatāṃ hṛdiṃ padaṃ svayamādadhāti || (do. ko. vyā., pṛ. 94)

paramārthavikalpe'pi nāvalīyeta paṇḍitaḥ |
ko hi bhedo vikalpasya śubhe vāpyaśubhe'pi vā ||

nādhārabhedād bhedo'sti vahnidāhakatāṃ prati |
spṛśyamāno dahatyeva candanairjvalito'pyasau || (do. ko. vyā., pṛ. 95)

vakturantaḥsphurat tattvaṃ śrotā sākṣānna paśyati |
kintu śabdādudetyasya vikalpapratibimbakam ||

svavikalpaśataistaistaiḥ kalpayan tattvabhāvanām |
vikalpākulasantānaḥ kastattvamavabhotsyate || (he. ta. ṭī., pa. 8b)

ekānekaṣaṇarahitaṃ jñānaṃ tattvamityucyate jinaiḥ | tadeva sattvānāṃ svacittāśayavaśāccaturvidhaṃ pratibhāsate, ṣoḍaśākāraṃ ca | ānanda-parama-virama-sahajabhedaiścaturvidham | tataḥ kāyānando vāgānandaścittānando jñānānandaḥ | evaṃ kāyaparamānando vākparamānandaścittaparamānando jñānaparamānandaḥ | evaṃ kāyaviramānando vāgviramānandaścittaviramānando jñānaviramānandaḥ | evaṃ kāyasahajānando vāksahajānandaścittasahajānando jñānasahajānandaḥ | evaṃ ṣoḍaśākāraṃ tattvaṃ yadā yogī vetti, tadā ṣoḍaśākāratattvavidityukto bhagavatā | tadeva tattvaṃ sahajakāya ityucyate | tato dharmakāyaḥ, tataḥ sambhogakāyaḥ, tato nirmāṇakāyaḥ | evaṃ sahajavāk, sahajacittam, sahajajñānamam; dharmavāk, dharmacittam, dharmajñānam; sambhogavāk, sambhogacittam, sambhogajñānam; nirmāṇavāk, nirmāṇacittam, nirmāṇajñānamiti cittādhimuktivaśāt sattvānāṃ pratibhāsate | (vi. pra., pṛ. 45)

tattvacatuṣṭayam

catvāri tattvāni--ātmatattvaṃ mantratattvaṃ devatātattvaṃ jñānatattvaṃ ceti | (he. ta. 1.1.27)

ātmatattvam | .....devatānāṃ hevajrādīnāṃ svabhāvāstattvam | ...mantra eva tattvam |...

jñānameva tattvaṃ niṣprapañcamanuttaramahāsukhajñānam | (he. ta. ṭī., pa. 8a)

tathāgataḥ

tathatāyāṃ gataḥ śrīmānāgataśca tathaiva ca |
anayā prajñayā yuktyā tathāgato'bhidhīyate || (he. ta. 1.5.8)

tathāgatāḥ

yathā janmakāle āgatāḥ, vināśe tathaiva gatā iti tathāgatāḥ sarvasattvāḥ | (gu. sa. pra., pṛ. 219)

tantram

tantramiti prabandhaḥ | tacca tridhā--hetutantram, phalatantram, upāyatantraṃ ca | (he. ta. ṭī., pa. 4a)

tantravit

eṣāṃ kramāṇāṃ bhedāstu prastāravidhinā bahūn |
saṃmīlanaṃ ca teṣāṃ vai yo vetti sa hi tantravit || (gu. sa. pra., pṛ. 1)

tāyinaḥ

tāyaḥ svadṛṣṭamārgoktiḥ, tadyogāt tāyinastathāgatādayaḥ | (se. ṭī., pṛ. 28)

tārā

tārā tarjanī | (sā. mā., pṛ. 69)

mahākaruṇayā nityaṃ jagaduddharaṇāśayam |
sattvottāraṇadakṣatvāt tārājñānaṃ prakāśitam || (jñā. si. 15.13)

duḥkhārṇavāt tārayatīti tārā | vyathāṃ trāyata iti tuttārā | tud vyathane | traiṭ pālane | śīghrakaraṇe tvarā | tur tvaraṇe | etatpadatrayamāmantraṇe | (gu. sa. pra., pṛ. 145)

tālaḥ

tālo'ṅguṣṭhaḥ | (sā. mā., pṛ. 69)

tilakā

vaḍavānalarūpā tu vārāhī tilakā smṛtā |
karmamārtuanirdhatā jvalantī nābhimaṇḍale ||
vasantaṃ prāpya santuṣṭā samāpattyā vyavasthitā | (va. ti., pṛ. 38)
jñānajvālā tu vajravārāhī tilaketyucyate | (va. ti. ṭī., pṛ. 38)

tailam

tailaṃ surā | (gu. sa. pra., pṛ. 191)

triśakuniḥ

nābhistriśakunirmataḥ | (va. ti., pṛ. 33)

trayaḥ śakunayaḥ pakṣisadṛśāḥ khagamukhākārāḥ kāyavākcittanāḍyo yatra tat triśakunirnābhisthānam | (va. ti. ṭī., pṛ. 33)

triśakunau samudbhūtā vāyuvegā saphuphphusā | (va. ti., pṛ. 44)

triśaraṇagamanam (ratnatrayaśaraṇagamanam)

buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam, dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam | saṅghaṃ śaraṇaṃ gacchāmi gaṇānāmagryamiti ratnatrayaśaraṇagamanam | (sā. mā., pṛ. 55-56)

samastakālatrayavartibuddhānantadigvyāpikṛpāguṇaughān |
prahīṇadoṣāryagaṇān sadharmānavetya bhaktyā śaraṇaṃ prayāmi || (sā. mā., pṛ. 116-117)

buddhaṃ śaraṇaṃ gacchāmi yāvadābodhimaṇḍataḥ |
dharmaṃ śaraṇaṃ gacchāmi yāvadābodhimaṇḍataḥ |
saṅghaṃ śaraṇaṃ gacchāmi yāvadābodhimaṇḍataḥ || (sā. mā., pṛ. 201-202)

eṣo'hamābodherbuddhaṃ śaraṇaṃ gacchami dvipadānāmagryam, dharmaṃ śaraṇaṃ gacchāmi samagraṃ mahāyānam, saṅghaṃ śaraṇaṃ gacchāmyavaivartikabodhisattvagaṇam | (sā. mā., pṛ. 225)

triśaraṇagāthā

namo buddhāya gurave namo dharmāya tāyine |
namaḥ saṅghāya mahate tribhyo'pi satataṃ namaḥ ||
ratnatrayaṃ me śaraṇaṃ sarvaṃ pratidiśāmyagham |
anumode jagatpuṇyaṃ buddhabodhau dadhe manaḥ ||
ābodheḥ śaraṇaṃ yāmi buddhaṃ dharmaṃ gaṇottamam |
bodhau cittaṃ karomyeṣa svaparārthaprasiddhaye ||

utpādayāmi varabodhicittaṃ
nimantrayāmyahaṃ sarvasattvān |
iṣṭāṃ cariṣye varabodhicārikāṃ
buddho bhaveyaṃ jagato hitāya ||
deśanā sarvapāpānāṃ puṇyānāṃ cānumodanā |
kṛtvopavāsaṃ cariṣyāmi āryāṣṭāṅgikapoṣadham || (a. va. sa., pṛ. 5-6)

daṇḍajñānam

daṇḍena śāsanād daṇḍajñānaṃ tatsattvaśāsakam | (jñā. si. 15.37)

darśanamārgaḥ

katamo darśanamārgaḥ ? sapta dharmāḥ | katame sapta ? sapta bodhyaṅgāni | (va. ti. ṭī., pṛ. 51)

kleśāvaraṇapratipakṣe darśanamārgaḥ | (va. ti. ṭī., pṛ. 56)

dalaḥ

dalaśabdena nāḍyaḥ śvāsadharmiṇyo gṛhyante | (vi. pra., pṛ. 179)

daśavāyavaḥ

āpāno jñānadhātau trividha iti bhavet prāṇavāyuśca śūnye
vāyormadhye samānaḥ śikhini punarudāno'mbhasi vyāna eva |
bhūmyāṃ nāgo'tha kūrmo'pi kṛkarapavano devatatto dhanañja-
ścatvāro vāyuvahnyorapi payasi maho saṃbhavanti krameṇa | (kā. ta. 2.24)

ṣoḍaśavarṣānte ākāśadhātorānandavāyuḥ, jñānadhātoḥ sahajānandavāyuḥ | (vi. pra., pṛ. 169)

prāṇo'pānaḥ samānaḥ kamalavasudale mārutaścāpyudāno
vyāno nāgaśca kūrmo'tha kṛkarapavano devadatto dhanañjaḥ |
ityevaṃ nāḍicakre daśavidhapavanāḥ saṃsthitāḥ karmabhedaiḥ
śaṅkhinyantaṃ tviḍādyaṃ svahṛdayakamalaṃ nābhicakraṃ samastam ||
prāṇaḥ prāṇaṃ karotyarkaśaśipathagatastvannapānaṃ samastam
āpāno netyadhastāt sakalasamarasaṃ neti kāye samānaḥ |
kāye spandatyudāno mukhakaracaraṇairgītanāṭyaṃ karoti |
vyāno vyādhiṃ karoti prakṛtiguṇavaśād gātrabhaṅgaṃ tathaiva ||
nāgo'pyudgārameva sphuṭakaracaraṇāt saṃkucan kūrmavāyuḥ
krodhaṃ kṣobhaṃ samastaṃ sa kṛkarapavano jṛmbhikāṃ devadattaḥ |
kāyaṃ pañcatvaṃ gataṃ tyajati na nṛpate vāyureko dhanañja
evaṃ prāṇādisarve prakṛtigataguṇān vāyavo na tyajanti || (kā. ta. 2.42-44)

daśavidyāḥ

sarvatantre śrute jñāte saṭīke mahādhipatitvāya yathānukrameṇoktā daśavidyāḥ samarpaṇīyā gṛhasthaśiṣyeṇa guave | atra mūlatantra bhagavānāha--

bhāgineyā duhitrī ca bhaginī jananī tathā |
bhāryāyā jananī caiva mātulasya tathāṅganā ||
piturbhrātustathā bhāryā bhaginī janakasya tu |
svamāturbhaginī caiva svabhāryā vararūpiṇī ||
tārādyā dharmadhātvantā daśavidyāḥ svatograjāḥ |
sekakāle pradātavyāḥ śiṣyeṇa mokṣakāṅkṣiṇā ||...
ayavyādyāstu kramācchrūdrī kṣatriṇī brāhmaṇī tathā |
vaiśyā ḍombī ca kaivartī naṭīkā rajakī tathā ||
carmakārī ca caṇḍālī dharmadhātvantajā daśa |
mahāvidyāḥ samākhyātā bhuktimuktiphalapradāḥ ||

evamuktakrameṇa daśapāramitā-daśavaśitā-daśabhūmi-daśabalānyābhirvisuddhāni bhavantītyādhipatyakaraṇāya daśamudrā deyā maṇḍalācāryapadābhilāṣiṇeti tathāgataniyamaḥ | (se. ṭī., pṛ. 23)

divyā

tvaṅmalasya bahirdyotamānasya vahanād divyā savyakarṇe | (va. ti. ṭī., pṛ. 44)

dunduram

abhavyaṃ dunduraṃ khyātam | (he. ta. 2.3.57)

dundurā asamayinaḥ | (he. ta. ṭī., pa. 54a)

dundurā rāgādayaḥ kleśāḥ | (he. ta. ṭī., pa. 54b)

duhitā

guṇasya duhanāt prajñā duhitā ca nigadyate | (he. ta. 1.5.18)
niruttarabuddhaguṇānāṃ paripūraṇād duhitā | 3(he. ta. ṭī., pa. 20a)

dūraṅgamā

guhyagudau melāpakam, prajñopāyayoḥ samāpattau tanmīlanānnāḍyaikyācca | saiva dūraṅgamā, tannāḍīsauśīryasya dūratvāt | (va. ti. ṭī., pṛ. 28)

dṛṣṭayaḥ

samā krūrā lalāṭī ca pātanā kathitā sadā |
vaśyā vāmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ ||
ākiṣṭirdakṣiṇe bhāge puttalī dvau hi cordhvataḥ |
madhyamā stambhanā dṛṣṭirdvau ca nāsājaḍāntare ||
pūtanā recakenaiva kumbhakena vaśīkaret |
pūrakeṇaiva tvākṛṣṭiḥ praśāntakena stambhanā ||
pātanā snigdhavṛkṣeṣu vaśyā puṣpe prakīrtitā |
ākṛṣṭirvajravṛkṣeṣu stambhanā sacare tṛṇe || (he. ta. 1.11.1-4)

catasro dṛṣṭayaḥ--pātanā, vaśyā, ākṛṣṭiḥ, stambhanā ceti | samā avakrākrūrā sakrodhā lalāṭīputtalībhyāṃ lalāṭaśritā pātanā | yā vāmāśritābhyāṃ vāmaprekṣaṇī sā vaśyā | yā ūrdhvāśritābhyāṃ dakṣiṇaprekṣaṇī sā''kṛṣṭiḥ | yā tu nāsājaṭāśritābhyāṃ saṃmukhaprekṣaṇī sā stambhanā | (he. ta. ṭī., pa. 42a)

devatā

dehe saṃbhavatītyasmād devateti nigadyate | (he. ta. 1.5.14)

devatāyogaḥ

vairocanābhisambodhitantre'pi dvidhadevatāyogaṃ nirdiśati--devatārūpamapi guhyakādhipate! dvividham--pariśuddhamaśuddhaṃ ca | tatra pariśuddhamadhigatarūpaṃ sarvanimittāpagatam | apariśuddhaṃ sarvanimittaṃ rūpavarṇasaṃsthānaṃ ca | tatra dvividhena devatārūpeṇa dvividhakāryaniṣpattirbhavati | sanimittena sanimittā siddhirupajāyate | animittenānimittā siddhiriṣṭā jinavaraiḥ |

sadā'nimitte sthitvā vai sanimittaṃ prasadhyate |
tasmāt sarvarpakāreṇa nirnimittaṃ niṣedhyate || iti | (gu. sa. pra., pṛ. 119)

devīkoṭṭaḥ

atha cakṣuṣī devīkoṭṭaḥ | (va. ti., pṛ. 32)

devyāstasyā eva koṭṭa iva koṭṭo devīkoṭṭaḥ, tadāśraye netradvaye tatprāpteḥ | (va. ti. ṭī., pṛ. 32)

devīkoṭṭe tu yā nāḍī mṛdvī laṅkeśvarī matā |
bukkaṃ vahati yā nityaṃ sarvadehādhivāsinī || (va. ti., pṛ. 43)

doṣā

duṣyate yā svaviṣayeṇa vikriyata iti doṣā cakṣurdhātuvahā kakṣayoḥ, kakṣadarśanānmanovikṛteḥ, mameyamiti dveṣodayācca | dveṣo doṣa iti paryāyau | (va. ti. ṭī., pṛ. 44)

drumacchāyā

drumacchāyeva śītalā''pyāyanād drumacchāyā | (va. ti. ṭī., pṛ. 47)
samādhīndriyaṃ drumacchāyā | (va. ti., pṛ. 54)

dvayendriyaprayogaḥ

satyadvayādvaidhīkaraṇena mahāvajradharaniṣpādanaṃ dvayendriyaprayogaḥ | (gu. sa. pra., pṛ. 164)

dvādaśagranthibhedāḥ

iha prāṇināṃ tanugatā dvādaśarāśayo granthiśabdenocyante, teṣāṃ dvādaśarāśīnāṃ bhedā varṣāyanakālayugaṛtumāsapakṣadinaghaṭikāpāṇīpalaśvāsā iti | (vi. pra., pṛ. 258)

dvādaśasatyāni

avidyā-saṃskāra-vijñāna-nāmarūpa-ṣaḍāyatana-sparśa-vedanā-tṛṣṇā-upādāna-bhava-jāti-jarāmaraṇānīti dvādaśa satyāni garbhajānāṃ sāvaraṇāni, buddhānāṃ nirāvaraṇānīti | dvādaśasaṃkrāntibhedena prāṇavāyupravāhāt sāvaraṇāni garbhajānām, buddhānāṃ nirāvaraṇāni dvādaśāṅganirodhāditi | (vi. pra., pṛ. 20)

dveṣaratiḥ

dveṣo'kṣobhyastasmin ratirdveṣaratiḥ, neyārthaḥ | dveṣakleśaviśuddhe ratirdveṣaratiḥ, nītārthaḥ | (gu. sa. pra., pṛ. 25)

dharmaḥ

svalakṣaṇadhāraṇād dharmo ghaṭapaṭastambhakumbhādibhūtavikāraḥ | tasya svarūpeṇa nāsti rūpamiti śriherukatantratattvapaṭale | (ca. ko. vyā., pṛ. 17)

dharmakāyaḥ

hṛccakraṃ dharmakāyaḥ, hūkārādirūpaskandhadhātūpasaṃhārakatvāt | (va. ti. ṭī., pṛ. 78)
hṛdaye'pi tathā caiva padmamaṣṭadalānvitam | (va. ti., pṛ. 78)
aṣṭadalamahāpadme dharmakāyaḥ pravartate | (va. ti., pṛ. 78)

dharmacakre tu vikhyāto hūkāro'nāhato mataḥ |
pañcasvarasamāyukto yaralavairvibhūṣitaḥ || (va. ti., pṛ. 79)

śrīheruka eva dharmakāyaḥ...sa eva mantraḥ...sa eva ghuṇaḥ | (va. ti. ṭī., pṛ. 83)

suviśuddhamahājñānaṃ sarvadevīsvarūpakam |
vajrasattva iti khyātaṃ paraṃ sukhamudāhṛtam ||
svayambhūrūpametattu dharmakāyaṃ prakīrtitam | (va. ti., pṛ. 85)

prāṅnirṇītaḥ paramasukhasvabhāvo hetupratyayanirapekṣo yaḥ sa dharmakāya ityucyate | (va. ti. ṭi., pṛ. 85)

dharmatattvam

prakṣeptuṃ cāpanetuṃ ca śakyate yatra naiva hi |
prakṣepāya ca yat tyaktaṃ dharmatattvaṃ taducyate || (pra. vi. si. 1.18; a. pra. vi. si., pṛ. 214)

dharmadhātuḥ

tadeva sarvabuddhānāmālayaṃ paramādbhutam |
śreyaḥ sampatkaraṃ divyaṃ dharmadhātuḥ prakīrtitam || (pra. vi. si., 1.21)

tathatā, bhūtakoṭiḥ, dharmadhāturityanarthānantaram | (he. ta. ṭī., pa. 8a)

mṛtakaṃ dharmadhātvātmakaṃ viduḥ | (he. ta. 1.3.4)

mṛtako hi nirātmakaḥ, nairātmyaṃ ca dharmadhātuḥ, dharmadhātuniṣṭhāśca ḍākaḍākinyaḥ | (he. ta. ṭī., pa. 14b)

dharmamudrā

dharmamudrā dharmadhātusvarūpā niṣprapañcā nirvikalpā akṛtrimā utpādarahitā karuṇāsvabhāvā paramānandaikasundaropāyabhūtā | pravāhanityatvena sahajasvabhāvāyāḥ prajñāyāḥ sahajodayatvena bhinnā yā sā dharmamudretyabhidhīyate | anyallakṣaṇaṃ tasyāḥ saṅkulājñānāndhakārataraṇikiraṇasadṛśaṃ gurūpadeśatastṛṇatuṣamātrābhrāntiśalyavarjitaṃ boddhavyam | sakalakṣitijalapavanahutāśanairmahāśabalitaṃ trailokyaikasvabhāvaṃ nistaraṅgaśūnyatākarūṇābhinnaṃ ca boddhavyam | .....lalanā, rasanā, tayormadhyadeśe nivāsinī avadhūtī | saivādhigatasakalapadārthasahajasvabhāvaikacittavṛtteḥ sadgurūpadeśato dharmamudrā, mahāmudrāyā abhedena hetubhūtā | (a. va. saṃ., pṛ. 33-34)

dharmameghā

aṅguṣṭhajānunī upaśmaśānam, pūrvavat | saiva dharmameghā, dharmasyādhāraṇe sthirasya majjottarasyordhvasrotasā meghavadvaṣaṇe nīrujo vā vṛṣṭiyogād bodhicittakundurapātāt | (vā. ti. ṭī., p. 29)

dharmākṣaram

anāhatākṣarameva dharmākṣaram | .....paramaviramau rāgavirāgau kālavikālarūpau dvāvupekṣadhvam | tatra dharmākṣaramuktralakṣaṇaṃ ṣoḍaśīkalārūpaṃ madhye lakṣayediti | (do. ko. vyā., p. 160-161)

dharmānusmṛtyupasthānam

kuśalākuśalāvyākṛtādibhedabhinnānāṃ dharmāṇāṃ pūrvavacchūnyatvād yat smṛterupasthānaṃ taddharmānusmṛtyupasthānam | (va. ti., pṛ. 52)

dharmāḥ

dhriyante bodhisattvairmārgasthaiścetasi vyavasthāpyanta iti dharmāḥ kuśalapakṣasaṃgṛhītāḥ, anāśravatvāt, mārgasattvasyaikāntakuśalatvāt | (va. ti. ṭī., pṛ. 52)

dharmodayaḥ

tadyathā bhagavān buddhaḥ saṃbuddho'kārasaṃbhavaḥ ||
akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ |
mahāprāṇo hyanutpādo vāgvyāhāravivarjitaḥ ||...
sarvaiśvaryādidharmāṇāṃ buddhānāmudayo yataḥ |
sa dharmodaya ākhyātaḥ puṇyajñānamayaḥ paraḥ || (se. ṭī., pṛ. 69-70)

dharmodayaḥ sandhyābhāṣayā prajñādharmodayaḥ | ....punarapi sadarthavedanena samyag yathābhūtabhāvasya dharmasya udayasthānaṃ yadbhavati sa eva dharmodayaḥ | (ca. ko. vyā., pṛ. 84)

trikoṇākārasaṃbhūtā dharmodaya iti smṛtā |
candrārkavārisampūrṇā prajñārūpā mahojjvalā || (a. kra. 98)

dharmā āryadharmāḥ, teṣāṃ samudayo'sminniti dharmodayo dharmadhātuḥ | iha tanmudrāyoṣitkamalaṃ dharmodayaḥ | (he. ta. ṭī., pa. 33b)

dharmodayā

ākāśamahābhūtasvabhāvaṃ dharmodayākhyaṃ mahāvajradharasvabhāvaṃ śaracchaśadharadhavalamadhaḥ sūkṣmam upari viśālaṃ trikoṇamantargaganasvarūpam | (sā. mā., pṛ. 195)

trikoṇaṃ maṇḍalaṃ ramyaṃ vajrāralliviniḥsṛtam |
dharmodayeti vikhyātaṃ yoṣitāṃ bhaga ityapi || (va. ti., pṛ. 71)

dhātavaḥ

dhātavaścatasro jñānadevyaḥ | (va. ti. ṭī., pṛ. 67)

dhāraṇā

svamantraṃ hṛdaye dhyātvā prāṇaṃ bindugataṃ nyaset |
niruddhamindriyaṃ ratnaṃ dhārayed dhāraṇaṃ smṛtam ||
nirodhavajragate citte nimittodgrahaḥ prajāyate |
pañcadhā tannimittaṃ tu bodhivajreṇa bhāṣitam ||
prathamaṃ marīcyākāraṃ dhūmākāraṃ dvitīyakam |
tṛtīyaṃ khadyotākāraṃ caturthaṃ dīpamujjvalam ||
pañcamaṃ tu sadālokaṃ nirabhragaganopamam |
sthiraṃ tu vajramārgeṇa sphārayet taṃ svadhātuṣu || (se. ṭī., pṛ. 30)

dhāraṇāyā balānnityaṃ vajrasattvaṃ samāviśet | (se. ṭī., pṛ. 31)

evaṃ mānasatrāṇabhūtatvāt svamantraṃ prāṇaṃ hṛdaye karṇikātaḥ karṇikāmadhye dhyātvā bindugatam, bindusthānaṃ lalāṭam, tatra nyased nirodhayet | niruddhaṃ sendriyaṃ ratnaṃ dhārayed gamanāgamanarahitaṃ kuryāt | dhāraṇaṃ smṛtaṃ dhāraṇāṅgamuktam | nirodhyate'treti nirodhaḥ, nirodhaścāsau vajraśca nirodhavajro'vadhūtīmārgaḥ | tatra gate citte prāṇavāyau nimittodgrahaḥ prajāyate | nimittānāṃ dhūmādīnāmudgrahaḥ pratibhāso jāyate utpadyate | prathamadvitīyanimittaviśeṣakathanaṃ tu guruparādhīnatvakathanārtham | sthiraṃ niścalībhūtaṃ dhāraṇāṅgena mahāratnaṃ kartṛkamiti caṇḍālīṃ nābhicakrādutthāpayet | vajramārgeṇa madhyamā khadhātuṣu uṣṇīṣacakre sā'pyuṣṇīṣakamalakarṇikotthitā satī haṃkāraṃ srvāvayitvā kāyavākcittajñānasvabhāvaiścaturbindūnānandādibhedena kuliśamaṇikamalakarṇikāṃ nayediti dhāraṇānantaraṃ svaraścaṇḍālī jvalatīti gurūpadeśaḥ |

dhāraṇāyā balāditi niyataṃ (nityaṃ) śūnyatābimbaṃ grāhyaṃ vajrasattvo grāhakacittaṃ samāviśet | dhāraṇāyā balena prāṇasya gatāgatakṣayeṇa ekalolībhavati | (se. ṭī., pṛ. 34)

dhārā

dhārā'nāmikā | (sā. mā., pṛ. 69)

dhyānam

pañcakāmāḥ samāsena pañcabuddhaprayogataḥ |
kalapanaṃ dhyānamucyeta taddhyānaṃ pañcavidhaṃ bhavet |
vitarkaśca vicāraśca prītiścaiva sukhaṃ tathā |
cittasyaikāgratā caiva pañcaite dhyānasaṃgrahāḥ ||
guhyatantreṣu sarveṣu vividhāḥ parikīrtitāḥ |
guhyatrayodayastarko vicārastatprayogatā ||
tṛtīyaṃ prītisaṃskāśaṃ caturthaṃ sukhasaṃgraham |
svacittaṃ pañcamaṃ jñeyaṃ jñānajñeyodayakṣayam ||
sarvabuddhamayaṃ śāntaṃ sarvakāyapratiṣṭhitam || (se. ṭī., pṛ. 30)
dhyānajñānaṃ samāpadya pañcābhijñātvamāpnuyāt | (se. ṭī., pṛ. 31)

pañcakāmā iti sarve bhāvāḥ sthiracalātmakāḥ | pañcabuddhaprayogata iti sarvabuddhaprayogataḥ | svabhāvādeva sarvabhāvāḥ sarvabuddhaprayuktāḥ sarvabuddhamayāḥ | teṣāṃ sarvabuddhamayānāṃ sarvabhāvānāṃ yogipratyātmavedyatryadhvatraidhātukapratibhāsaikarūpeṇa kalpanaṃ vikalpanaṃ vikalpavibhramāpagataṃ prabandhapravṛttaṃ yad darśanaṃ tad dhyānamucyate | tacca dhyānaṃ vitarkādibhedena pañcavidhaṃ bhavati |

kāyavākcittātmakaṃ traikālikaṃ traidhātukaṃ guhyatrayam | tasya caityasthūlākāreṇa traidhātukapratibhāsamātratvena sakṛdudayo...avagatiravabodho yaḥ sa guhyatrayodayaḥ | sa eva vitarkaḥ | ....tasmin vitarkaviṣaye prabhogatā ābhogaḥ sthāvarajaṅgamaghaṭapatādiviśeṣeṇa bhāvagrahaṇaṃ vicāraḥ | prītisaṃkāśaṃ vicāraviṣayeṣu sarvabhāveṣu cittāropaṇahetubhūtaṃ saumanasyam | āropitacittebhyaḥ sarvabhāvebhyaḥ sukhasampattiḥ kāyaprasrabdhihetukaḥ sukhasaṃgrahaḥ | jñānasya cakṣurādiṣaṭpravṛttivijñānasya jñeye rūpādike dharmadhātuparyante udayo jñānajñeyodayaḥ, tasya kṣayaḥ cittasya grāhyagrāhakaśūnyatvalakṣaṇā cittaikāgratā svacittamityuktam | tadevaṃvidhaṃ cittaṃ sarvabuddhamayam, grāhyādivikalpaśamanāt | śāntaṃ traidhātukapratibhāsamātratvena śūnyataikaniṣṭham | sarvakāmapratiṣṭhitam, sarvakāmāḥ sarvabhāvāḥ svābhinnapratibhāsaukarūpeṇa pratiṣṭhitāḥ sthita atreti | (se. ṭī., pṛ. 31-32)

dhyānāṅgena bimbe sthiracitto yadā'nimiṣacakṣurbhavati, tadā divyacakṣurbhavati | evaṃ divyaśrotrādiko bhavatīti pañcābhijñātvamāpnuyāt | (se. ṭī., pṛ. 34)

dhyānaṃ ca sarvasvabhāvānugatānābhogasvarasavāhitayā | (a. va. saṃ., pṛ. 3)

nagaram

aṅgulyāṃ nagaraḥ smṛtaḥ | (va. ti., pṛ. 35)

na gacchantīti nagā aṅgulyaḥ, ataḥ paramaprasaraṇānnagaram | (va. ti. ṭī., pṛ. 34)

nagare tu suvīrākhyā medavasāvahā sthitā | (va. ti., pṛ. 47)

narakam

narakaṃ narakapālam | (he. ta. ṭī., pa. 64b)

mahānarakaṃ dvijakapālam | (he. ta. ṭī., pa. 67b)

nartakī nartakī bhaṇyate prajñā cañcalatvānmahākṛpa | (he. ta. 1.5.18)
ādikarmikasattvaiḥ sthirīkartumaśakyatvānnartakī | (he. ta. ṭī., pa. 20a)

naṣṭacandraḥ

sūryasya ṣoḍaśī kalā uṣṇīṣakamale gatā saiva naṣṭacandra ityākhyātaḥ | (se. ṭī., pṛ. 55)

nāḍī

dvātriṃśannāḍyaḥ | dvātriṃśad bodhicittāvahā mahāmukhasthāne sravante | tāsāṃ madhye tisro nāḍyaḥ pradhānāḥ --lalanā, rasanā, avadhūtī ceti |

lalanā prajñāsvabhāvena rasanopāyasaṃsthitā |
avadhūtī madhyadeśe grāhyagrāhakavarjitā ||
akṣobhyāvahā lalanā rasanā raktavāhinī |
prajñācandrāvahā khyātā'vadhūtī sā prakīrtitā || (he. ta. 1.1.13-15)

bodhicittāvahā iti sahajavāhinyaḥ | (he. ta. ṭī., pa. 5b)

nāḍīcakram

tasyordhve hṛtpradeśe vasudalakamale saṃsthitaṃ nāḍicakraṃ
prāṇādyaṃ vāyuvṛndaṃ raviśaśiśikhino vāmasavye na madhye |
vāme nāḍī śaśāṅko vahati khalu sitā dakṣiṇe raktasūryā
madhye kālāgnirudrā pravahati viṣuve hīnaniśvāsaṣaṣṭiḥ || (kā. ta. 2.41)

piṅgāḥ sūkṣmāstviḍādyāstrividhapathagatā rohiṇī hastijihvā
pūṣā ṣaṣṭhī jayā'gāpi ca vasu navame'lambuṣā śrīkuhe ca |
diksaṃkhyā śaṅkhinī yā sravati narapate bodhicittaṃ sukhānte
etat śrīnāḍicakraṃ bhavati bahuvidhaṃ sandhibhedairanekaiḥ || (kā. ta. 2.45)

evaṃ sarvāḥ ṣaṭtriṃśat kulanāyikā bhavanti --ṣaḍ rasarūpiṇyaḥ, ṣaḍ dhāturūpiṇyaḥ, ṣaḍindriyarūpiṇyaḥ, ṣaḍ viṣayarūpiṇyaḥ, ṣaṭ karmendriyarūpiṇyaḥ, ṣaṭ karmendriyaviṣayarūpiṇyaḥ; evaṃ ṣaḍ rūpapravartinyaḥ, ṣaḍ vedanāpravartinyaḥ, ṣaṭ saṃjñāpravartinyaḥ, ṣaṭ saṃskārapravartinyaḥ, ṣaḍ vijñānapravartinyaḥ, ṣaḍ jñānapravartinya iti ṣaṭtriṃśat kulanāḍyo'pyādhārādhyesambandhena dvāsaptatiriti jñeyāḥ | (vi. pra., p. 188-189)

nāḍīyogaḥ

lalanārasanayoryogānnāḍīyogaṃ madhyamāyāṃ bhāvayet prāṇavāyum, apānaṃ śaṅkhinyāṃ viṇmūtranāḍīyogamiti | (vi. pra., pṛ. 228)

nāḍyaḥ

navasrotogatā nāḍyo navadvāreṣu saṃsthitāḥ |
daśamī bhagamadhye tu tāsāṃ śreṣṭhatarā'parā ||

lalāṭasthānamārabhya haṃkāracakranirṇayam |
sravantyo bodhicittāni dvātriṃśadapyaharniśam || (va. ti., pṛ. 26)

kākāsyādisvabhāvā nāḍyaḥ | (va. ti. ṭī., pṛ. 27)

sthānāni sarvanāḍīnāṃ samākhyātāni sarvataḥ |
eṣu sthāneṣu ḍākinyo nāḍīrūpeṇa saṃsthitāḥ || (va. ti., pṛ. 36)

dvātriṃśato nāḍīnāṃ nāmāni śrihevajre.... | etā dvātriṃśat sandhyānāḍīcatuṣṭayena saha ṣaṭtriṃśat | trivṛtādyā avadhūtyādyāścāṣṭau varjayitvā pariśiṣṭā abhedyādyāścaturviśatiḥ pracaṇḍādyā vijñeyāḥ | (va. ti. ṭī., 43)

ityetā vajrayoginyo nāḍīrūpeṇa saṃsthitāḥ |
cittacakrasya yoginyaḥ saptatriṃśadudāhṛtāḥ ||
prajñāpāramitā hyetāḥ śarīre saṃvyavasthitāḥ || (va. ti., pṛ. 50)

saptatriṃśadbodhipākṣikadharmaviśuddhāḥ śarīragatāḥ sarvā nāḍyo devatāvarṇabhujasaṃsthānamāśritya saṃsthitāḥ | (va. ti. ṭī., pṛ. 57)

nādaḥ

prajñāgrāhakajñānavikalpo nādaḥ | (ca. ko. vyā., pṛ. 146)

nādo raśmirekhā | (sā. mā., pṛ. 153)

tenaiva bhidyate nādo vahnisantoṣakāriṇā |
sampūrṇaṃ maṇḍalaṃ tena bhavatyeva na saṃśayaḥ || (va. ti., pṛ. 63)
nādo hi sarvavarṇānāṃ padavākyaprabhedinām |
ekaḥ kāraṇatāṃ prāpte nābhideśe vyavasthitaḥ ||...
anenāpyāyito nādaḥ santoṣapadabhāg bhavet |
vasantatilakāyogaḥ sa eṣa vinigadyate || (va. ti. ṭī., pṛ. 64)
nādastu mantra ityuktaḥ | (va. ti., pṛ. 68)

yo|yaṃ prāgukto nābhidheśāduccāraṇāt prāṇavāyuḥ, sa eva sarvamantrahetutvānmantra ityucyante | (va. ti. ṭī., pṛ. 68)

nāmābhiṣekaḥ

brāhmaṇādivarṇāmekakalkatvābhiprāyeṇāmukavajra iti nāmakaraṇānmaitryādicaturbrahmavihāraparipūrtyā sarvakālaṃ rāgadveṣādiviśuddhirnirāvaraṇatveneti nāmābhiṣekaḥ ṣaṣthaḥ | (se. ṭī., pṛ. 21)

nāsikā

nāsikāśabdena nābhihṛtkaṇṭhalalāṭoṣṇīṣakamalakarṇikocyate | (se . ṭī., pṛ. 32, 42)

nikāyacatuṣṭayam

catvāro nikāyāḥ -- sthavarī, sarvāstivādī, saṃvidī, mahāsaṃghī ceti | (he. ta. 1.1.29)

nikāyo bhikṣusaṃghaḥ | (he. ta. ṭī., pa. 9(a)

nimittam

aparaṃ jvālādibinduparyantaṃ ṣaḍanyanimittaṃ māyājāle samādhipaṭale proktaṃ bhagavatā |

tadyathā--

gaganodbhavaḥ svayambhūḥ prajñānānānalo mahān |
vairocano mahādīptirjñānajyotirvirocanaḥ ||
jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ |
vidyārājogramantreśo mantrarājo mahārthakṛt ||

iti gāthādvayena māyājāle'paranimittaṃ bhagavatoktaṃ sandhyābhāṣāntareṇa | pūrvoktānnirabhragaganād bhavati pratibhāso yaḥ sa gaganodbhavaḥ svayambhūḥ sarvavikalparahitacittāditi | atra prajñājñānānala iti jvālāpratibhāsaḥ | vairocano mahādīptiriti candrapratibhāsaḥ | sa eva jñānajyotirvirocana iti | jagatpradīpa iti sūryapratibāsaḥ | jñānolkā iti rāhupratibhāsaḥ | mahātejāḥ prabhāsvara iti vidyutpratibhāsaḥ | vidyārājogramanteśa iti bindupratibhāse nīlavarṇacandramaṇḍalākāra iti | mantrarājo mahārthakṛditi sarvākāratraidhātukabhāvapratibhāso māyāsvapnapratibhāsena tulyo dṛśyate yoginā pratyāhāreṇeti cakṣurādīndriyakaraṇena | (se. ṭī., pṛ. 40-41)

nimittamapi tridhā--ādinimittam, madhyanimittam, antanimittaṃ ceti | ādinimittaṃ dhūmādimārgaḥ ṣaḍaṅgayogena bimbaniṣpattirakṣāṇalābhaḥ | madhyanimittaṃ paramākṣarakṣaṇairaṣṭādaśaśatairādibhūmilābhaḥ pañcābhijñā'dṛṣṭārthasandarśanaṃ laukikasiddhiprāptiriti | antanimittaṃ buddhatvaṃ vajradharatvamekaviṃśatisahasraiḥ ṣaṭśatādhikaiḥ paramākṣarakṣaṇairdvādaśabhūmilābhānmahāmudrāsiddhiriti | (vi. pra., pṛ. 19)

nimittadaśakam

sakalabāhyādhyātmavyāpakaśukladhūmākāraḥ śūnyābhāsaḥ | ayaṃ ca meghābhāsānantaramutpadyate | yathoktam--

"prathamaṃ meghavad bhāti dvitīyaṃ dhūmrasaṃnibham" iti |

evaṃ calajjalākāramarīciḥ, khadyotadīpākārau prasiddhau, etāni catvāri nimittāni nīrandhragṛhe'ndhakārabhavatvād rātriyoga ākāśayogaśca | yathoktaṃ śrīsamājādau prathamadvitīyavilomena -

nirodhavajragate...niraghragaganasannibham || iti |

tato niraghragaganasamābhāsapūrvo vahnyākāraḥ śūnyābhāsojjvalaḥ | indrabhāskarābhāsau prasiddhau | tama iti rāhvālokaḥ kṛṣṇaratnavadābhāsaḥ | kaleti vidyudābhāsaḥ | mahābinduriti sacarācaradyotakanīlavarṇacandramaṇḍalākārābhāsaḥ | etāni ṣaṇṇimittāni nirabhragaganālokabhavatvād divāyogo'bhyavakāśayogaśca | (se. ṭī., pṛ. 47-48)

nimittapañcakam

nirodhavajragate citte nimittodgrahaḥ prajāyate |
pañcadhā tannimittaṃ tu bodhivajreṇa bhāṣitam ||

prathamaṃ marīcyākāraṃ dhūmākāraṃ dvitīyakam |
tṛtīyaṃ khadyotākāraṃ caturthaṃ dīpamujjvalam ||
pañcamaṃ tu sadālokaṃ nirabhragaganopamam | (gu. sa., pṛ. 164) (se. ṭī., pṛ. 30)

nirodhyate'treti nirodhaḥ, nirodhaścāsau vajraśca nirodhavajro'vadhūtīmārgaḥ | tatra gate citte prāṇavāyau nimittodgrahaḥ prajāyate nimittānāṃ dhūmādīnāmudgrahaḥ pratibhāse jāyate utpadyate | prathamadvitīyanimittavilomakathanaṃ tu guruparādhīnatvakathanārtham | ( se. ṭī., pṛ. 33)

pṛthivyā ambhasi layanānmarīcikākāraṃ pratibhāsate prathamaṃ nimittam | evamambhasastejasi layanād dhūmrākāraṃ dvitīyam | tejaso vāyau layanāt khadyotākāraṃ tṛtīyam | sūkṣmadhātorābhāsatrayabhāsanād dīpavadālokapuñjasvabhāvaṃ caturtham | prakṛtyābhāsalayanānnirabhragaganavat satatālokaṃ prabhāsvaramātraṃ bhavati pañcamam | etāni pañcanimittāni nirvāṇaṃ prāpayanti | yathoktaṃ karmāntavibhāge--

prāṅmahī salilaṃ gacchejjalaṃ gaccati pāvakam |
pāvako vāyumanveti vāyurvijñānamāviśet ||
vijñānaṃ dhāraṇāṃ tvitthaṃ prabhāsvaramathāviśet | (gu. sa. pra., pṛ. 118)

niyamaḥ

niyamaḥ śrāvakakoṭisaṃvaraḥ pañcakāmopabhogarahitaḥ śīlasaṃvara iti | (vi. pra., p. 15)

nirakṣaram

kṣarati naśyatīti kṣram | tato'nyadakṣaram | tadvinirgataṃ nirakṣaram, utpādanirodharahitamiti yāvat | (gu. sa. pra., pṛ. 71)

nirajñjanaḥ

nirgatāni añjanāni rāgadveṣādikleśā asminniti nirañjanaḥ sahajakāyaḥ | (do. ko. vyā., pṛ. 149)

nirantaḥ (mantraḥ)

praṇavo'sti na ca svāhā sa niranto nigadyate | (gu. sa. pra., pṛ. 153)

oṅkārādiphaṭkārāvasāniko nirantākhyo mantraḥ | (gu. sa. pra., pṛ. 221)

niranvayaḥ

anvayaḥ prajñopāyātmako grāhyagrāhakalakṣaṇo dharmaḥ, so'nvayo nirasto yenā'sau niranvayaḥ | (vi. pra., pṛ. 17)

ihānvayaḥ prajñāpakṣa upāyapakṣaśca, so'nvayo bhinnapakṣo nirasto yasmāt tat tantraṃ niranvayam | prajñopāyātmakaṃ yogatantramicyadvayamucyate | (vi. pra., pṛ. 18)

niraṃśukam

asthyābharaṇaṃ niraṃśukam | (he. ta. 2.3.56)

nirodhavajraḥ

nirodhyate'treti nirodhaḥ, nirodhaścāsau vajraśca nirodhavajro'vadhūtīmārgaḥ | (se. ṭī., pṛ. 33)

nirmāṇakāyaḥ

catuṣṣaṣṭidalaṃ caiva nirmāṇa parikīrtitam | (va. ti., pṛ. 78)

nābhicakraṃ nirmāṇakāyaḥ, buddhabodhisattvarūpāṇāṃ skandhāyatanasvabhāvasarvasattvānāmutpadyateḥ | (va. ti. ṭī., pṛ. 78)

nābhimadhye sthitaṃ padmaṃ catuṣṣaṣtidalānvitam | (va. ti., pṛ. 78)

nirmāṇacakramadhye tu vargāṣṭakaniveṣṭikaḥ |
varṇānāmagrarūpo'sāvakāraḥ paramākṣaraḥ || (va. ti., pṛ. 79)

bhagavadhyagataścāsau sarṣapa iti viśrutaḥ |
sūryarūpaḥ samākhyato nirmāṇakāya ucyate || (va. ti., pṛ. 82)

nirvāṇam

niścalaṃ sarsaṃkalpavāyubhiracalatvāt, nirvikalpaṃ mudrārahitatvena, nirvikāramindriyātītatvāt, udayāntagamanarahitatvena śaradamalamadhyāhnasaṃnibhaṃ khasamākārametannirvāṇaṃ bhaṇyate | (do. ko. vyā., 159)

nirvāṇaṃ mahāmudrāpadam | (do. ko. vyā., pṛ. 160)

saṃsārād ṛte nyānyannirvāṇamiti kathyate | ....
amī dharmāstu nirvānaṃ mohāt saṃsārarūpiṇaḥ | (he. ta. 2.4.32, 34)

niṣpandaḥ

karmamudrāṃ prāpya niṣpandaphalamutpadyate | sadṛśaspando niṣpandaḥ | ...na tat sahajaṃ niṣpandam, kintu sahajasadṛśam | tatsvarūpeṇa prajñājñānānandatrayaṃ kṣaṇacatuṣṭyayānvitaṃ seke | haṭhayoge ca karmamudrāyā niṣpandaphalamuktam | (a. va. saṃ., pṛ. 43-33)

nairātmyayoginī

trināḍyāṃ cāpayitvā nirābhāṣīkṛtya saiva pariśuddhā'vadhūtikā nairātmyayoginī | (ca. ko. vyā., pṛ. 14)

pakṣaḥ

pakṣo gurudevatāviṣaye sampratyayaḥ | (gu. saṃ. pra., pṛ. 98)

pakṣaḥ saṃvṛtiḥ paramārthaśca | tayorabhyantaraṃ madhyam | kiṃ tat ? satyadvayādvaidhīkāreṇa sthitiḥ | (gu. sa. pra., pṛ. 121)

pañcakramaḥ

utpattikramamādau syānmantramūrtiprasādhakaḥ |
cittanidhyaptimātraṃ tu dvitīyaḥ krama ucyate ||
tṛtīyaśca kramo ramyaḥ saṃvṛteḥ satyadarśanam |
satyasya saṃvṛteḥ śuddhiścaturthakrama ucyate ||
pañcamo yuganaddhākhyo yat satyadvayayojanam |
sādhanāṅgamidaṃ ṣaṣṭhaṃ sarvatantrārthasaṃgraham || (gu. sa. pra., pṛ. 1)

pañcajñānāni

ādarśa-samatā-pratyavekṣaṇā-kṛtyānuṣṭhāna-suviśuddhadharmadhātulakṣaṇāni | (a. va. saṃ., pṛ. 37)

pañcatathāgatajñānam

vicitrajñeyacakrapratibimbitatvāt sa evādarśajñānam | apadādīnāmekatamatvāt sa eva samatājñānam | sa eva vivṛtapravicayāt pratyavekṣaṇājñānam | jagadarthasya tata eva pravṛtteḥ sa eva kṛtyānuṣṭhānajñānam | dharmatārūpatvāddharmadhātujñānamasāviti | (va. ti. ṭī., pṛ. 84-85)

pañcatathāgatāḥ

maṇḍalādhiṣṭhitabhūbhāge caturasrādicaturṇāmanyatamamabhimatamaṇḍalakaṃ kṛtvā tanmadhye viśvavarṇāṣṭadalakamalavaraṭāke sūryamaṇḍalopari nīlahūṃkārapariniṣpannaṃ bhūsparśamudrādharaṃ kṛṣṇavarṇamakṣobhyam, tadanu pūrvadale śukla omkāraniṣpannaṃ śuklavarṇaṃ bodhyaṅgīmudrādharaṃ vairocaham, tato dakṣiṇadale pītatrāṃkārajaṃ pītavarṇaṃ varadamudrādharaṃ ratnasambhavam, tataḥ paścimadale raktahrīṃkārasambhūtaṃ raktavarṇaṃ samādhimudrādharamamitābham, tata uttaradale śāmakhakārajaṃ śāmavarṇamabhayamudrādharamamoghasiddhiṃ ca bhāvayitvā...| ete pañcatathāgatāḥ kaṣāyavastraprāvṛtāḥ soṣṇīṣāḥ śirastuṇḍamuṇḍitāḥ sūryamaṇḍalasthāḥ | vairocanaḥ paraṃ śaśimaṇḍalī | tataścatvāro'kṣobhyābhimukhāḥ, akṣobhyastu sādhakābhimukaḥ | (a. va. saṃ., pṛ. 5)

pañcadhātuḍākinyaḥ

pātanī pṛthvīdhāturabdhāturmāraṇī smṛtā ||
ākarṣaṇyagnidhātustu vāyurnatreśvarī matā |
ākāśadhāturuktastu padmajvālinyanākulā || (va. ti., pṛ. 16-17)

pañcapradīpam

māṃsagrahaṇena pañcapradīpaparigrahaḥ | (gu. sa. pra., pṛ. 194)

mahāmāṃsaṃ pañcapradīpam | (gu. sa. pra., pṛ. 195)

gośvadantīhayanarāṇāṃ māṃsaṃ makṣikācchrdimiśraṃ madhunā miśraṃ bhuktaṃ pañcapradīpaṃ sakalarujaharaṃ bhavati | aparaṃ makṣikācchardirmādhavī | (vi. pra., pṛ. 236)

pañcabāṇāḥ

paṅca bāṇā mādana-mohana-nirmohana-mūrccana-niśceṣṭīkaraṇamiti pañca śarāḥ | (gu. sa. pra., pṛ. 197)

pañcamaṇḍalam

jānudvayakaradvayaśirobhiḥ kṛtanamaskāramityarthaḥ | (ta. saṃ. ṭī., pṛ. 24)

pañca mārgāḥ

saṃbhāramārgaḥ, prayogamārgaḥ, darśanamārgaḥ, bhāvanāmārgaḥ, aśaikṣamārgaśceti pañca mārgāḥ | (va. ti. ṭī., pṛ. 51)

eṣāṃ pañcānāṃ mārgāṇāṃ dvābhyāṃ saṃgraho veditavyaḥ--laukikamārgeṇa, lokottaramārgeṇa ceti | tatra laukikamārge kati dharmāḥ ? dvāviṃśatidharmāḥ | katame smṛtyupasthāna nd of page 109 grosspage 65 net|

samyakprahāṇa-ṛddhipāda-indriya-balākhyāni | lokottaramārge kati dharmā ? pañcadaśa | katame ? sapta bodhyaṅgāni, āryāṣṭāṅgamārgaśceti | (va. ti. ṭī., pṛ. 52)
pañcaratnāni

pañcaratnāni pravāla-muktā-rājāvarta-suvarṇa-raupyāṇi | (he. ta. ṭī., pa. 40a)

pañcaraśmayaḥ

pañcaraśmayo yaralavahā iti vāyvanalādipañcabījāni | (gu. sa. pra., pṛ. 218)

pañcavarṇaṃ mahāratnam

vāmadakṣiṇavāhadvayanirodhena kevalamadhyamāvāhī prāṇavāyuḥ pañcavarṇaṃ mahāratnamityucyate | (se. ṭī., pṛ. 33)

pañcaskandhabuddhāḥ

rūpaṃ vairocano buddho vajrasūryastu vedanā |
padmanarteśvaraḥ saṃjñā saṃskāro vajrarāt tathā ||
vijñānaṃ vajrasattvastu.........| (va. ti., pṛ. 14-15)
pañcaskandhāḥ samāsena pañcabuddhāḥ prakīrtitāḥ | (va. ti. ṭī., pṛ. 15)

pañcaskandhāḥ

pañcaskandhāḥ pañcaḍākāḥ | (va. ti. ṭī., pṛ. 67)

pañcākārābhisambodhiḥ

ādarśajñānavāṃścandraḥ samatāvān saptasaptikaḥ |
bījaiścihnaiḥ svadevasya pratyavekṣaṇamucyate ||
sarvairekamanuṣṭhānaṃ niṣpattiḥ śuddhidharmatā | (1.8.6-7) (he. ta. ṭī., pa. 15b)

ādarśajñānarūpā sā samatājñānabhāvinī |
sadbhūtapratyavekṣā ca kṛtyānuṣṭhānaṃ saiva tu ||
suviśuddhadharmadhātuḥ sā | (he. ta. 2.4.46-47)

pañcākṣaraṃ mahāśūnyam

atra pañcākṣarāṇi svarasaṃjñānyanuccāryāṇi | tadyathā-madhye akāraśūnyaṃ kartikākāram | dakṣiṇe ṛkāraśūnyaṃ bindudvayam | vāme ukāraśūnyaṃ bindumekam | pūrve hrakāraśūnyaṃ daṇḍākāram | paścime ḷkāraśūnyaṃ halākṛtiḥ | evaṃ dīrghaguṇavṛddhiyaṇādeśavikārā jñātavyā iti | evaṃ vakāraḥ pañcākṣaro mahāśūnyo nirālambakarūṇātmakaḥ paramāṇudharmatātītaḥ pratisenārūpasadṛśo yogigamya iti | (vi. pra., pṛ. 48)

pañcāmṛtam

pañcāmṛteneti dadhi-dugdha-dhṛta-gomūtra-gomayaiḥ | (he. ta. ṭī., pa. 11.11a-b)
pañcāmṛtenetyādhyātmikena | (he. ta. ṭī., pa. 11b)
viṇmūtragrahaṇena pañcāmṛtaparigrahaḥ | (gu. sa. pra., pṛ. 194)
viṇmūtraṃ pañcāmṛtam | (gu. sa. pra., pṛ. 195)

pañcāmṛtayogaḥ

iha "yathā bāhye tathā dehe" (pṛ. 47) iti vacanād bāhye pañcadravyāṇi, adhyātmani pañcadravyāṇyekīkṛtya pañcāmṛtayogaḥ, tataḥ pañcāmṛtaṃ bhakṣitaṃ yogināmāyudaṃ syāditi | bāhye viṭśabdena vairocanirbalirvalervaśād gandhako viḍucyate, adhyātmani viḍeva, anayostulyabhāgaḥ | mūtraṃ bāhye viṣṇunṛpo bhi(bhṛ)ṅgarājarasam, adhyātmani mūtrameva | raktaṃ bāhye abhrakam, adhyātmani strīpuṣpam, tulyabhāgamiti | śukraṃ bāhye pāradaḥ, adhyāṭmani śukrameva, anayoḥ samabhāgamiti | nṛmāṃsaṃ bāhye triphalā, adhyātmani majjā, anayorapi samabhāgamiti | evaṃ viḍekabhāgaḥ, māṃsasya pādonabhāgaḥ, raktārddhabhāġaḥ, śukrasya ekapādaḥ, etadekīkṛtya mūtreṇa saptavārān bhāvayet | ātape bhūyo bhūyaḥ śoṣayitvā tataḥ pratyahaṃ karṣamātraṃ dhṛta-madhubhyāṃ bhakṣitaṃ ṣaṇmāsāvadherāyudaṃ bhavati, śākāmlatailalavaṇavarjanāditi pañcāmṛtaniyamaḥ | (vi. pra., pṛ. 236)

pañcāyatanavīrāḥ

netraṃ tu mohavajrākhyaṃ dveṣavajrābhidhā śrutiḥ ||
īrṣyāvajrastathā ghrāṇaṃ rāgavajro mukhaṃ smṛtam |
kāyo mātsaryavajrastu pañcaite sthūladevatāḥ || (va. ti., pṛ. 15-16)

pañcopahārapūjā

pañcopahārāḥ puṣpādayaḥ | tei pūjā pañcopahārapūjā (gu. sa. pra., pṛ. 77)
pañcopahārā pañcaviṣayāḥ | (gu. sa. pra., pṛ. 219)

paṭalaḥ

paṭo yathā daṃśamaśakādyupadravaṃ nivārayati, tathāyaṃ tantrārthaḥ kleśakarmajanmādyupadravanivāraṇāt paṭa iva paṭaḥ, taṃ lāti gṛhṇātīti taddhārako granthasamūhaḥ paṭalaḥ | (gu. sa. pra., pṛ. 29)

padmam

bhavadoṣairaliptatvājjñānaṃ tat padmamucyate | (jñā. si. 15-25)
ekāraṃ padmamityuktam | (a. pra. vi. si., pṛ. 238)

padmanarteśvaraḥ

pādapṛṣṭhāt padmanarteśvarasya bodhicittasyāśravarūpasya pravartanāt padmanarteśvaraḥ | (va. ti. ṭī., pṛ. 49)

padmanartanaṃ padmanartastatreśvara iva prabhavatīti padmanarteśvaraḥ | (va. ti. ṭī., pṛ. 82)

padmaprakāśaḥ

padme prakāśate śobhata iti padmaprakāśaḥ svayambhūḥ | (va. ti. ṭī. pṛ. 82)

padmabhājanam

padmabhājanaṃ kapālam | (he. ta. ṭī., pa. 64a)

padmāntakaḥ

jagadāhlādanaṃ sarvaṃ nātigṛhṇan vicārayan |
bhaveṣvaliptasambodhistena padmāntakaḥ smṛtaḥ || (jñā. si. 15.17)

padmāntakakṛt

udakāliptapadmavat kleśairavaliptīkṛtya tāneva nāśayatīti padmāntakṛt, neyārthaḥ | padmaṃ yoniḥ, tasmin dvayendriyasamāpattyupāyena paramānandasukhaṃ karotyutpādayatīti padmāntakṛt, nītārthaḥ | (gu. sa. pra., pṛ. 26)

paradravyaratāḥ

samyak saṃbuddhajñānaṃ yad dravyaṃ tadabhidhīyate |
tadāharaṇaśīlā ye paradravyaratā matāḥ || (gu. sa. pra., pṛ. 47)

paramaratiḥ

paramaratiḥ paramā prajñā prabhāsvaralakṣaṇaṃ jñānam | (he. ta. ṭī., pa. 40b)

paramādibuddhaḥ

ekakṣaṇa-pañcākāra-viṃśatyākāra-māyājālābhisambodhilakṣaṇo'kṣarasukhaḥ paramaḥ, tenādibuddhaḥ paramādibuddhaḥ | (vi. pra., pṛ. 17)

parameśvaraḥ

parameśvaraḥ paramavīrayoginīsvabhāvā varṇāsteṣāmīśvaraścakravartī | tathāhi napuṃsakabījacatuṣtayaparihāreṇākārādayo dvādaśavarṇā bhagavān dvādaśabhujaḥ | dagdhabījāni catvāri ḍākinī-lāmā-khaṇḍarohā-rūpiṇyaḥ | kādayo hāntā makārabindulāñchitāstricakravīravīriṇyaḥ | yādayo hāntāḥ kākāsyādyāḥ | kṣakāraḥ kṣayaḍākaḥ | madhye'kāro vajravārāhīti | (va. ti. ṭī., pṛ. 73)

pātālavāsinyaḥ

pretapurīmārabhya kulatāntaṃ pātālavāsinyaḥ | (va. ti. ṭī., pṛ. 27)

pānam

karuṇā pīyate nityaṃ sarvasattvārthahetunā |
yogapānarato yogī nānyapānena majjanam || (he. ta. 1.6.26)

sālambanabhāvanā karuṇā | tasya mahāsukharasāsvādaḥ pānam | tadeva pīyate nityamaharniśaṃ jagadarthakaraṇāya | ....yogaḥ samādhiḥ | sa eva pānam | tatraiva ratiḥ prītiḥ | ato nānyanmadirādipānena caryāyogenāmajjanaṃ kartavyam, mohaprādhānyānmahān yogavighnaḥ syāt | (he. ta. ṭī., pa. 23b)

papadeśanā

yatkiñcidasyāṃ jātavanyāsu vā jātiṣvanādinidhane jātisaṃsāre saṃsaratā mayā pāpakaṃ karma kāyena vāca manasāpi kṛtaṃ kāritaṃ kriyamāṇamanumoditaṃ tatsarvaṃ bhagavatāṃ trailokyamahotsavānāṃ gurubuddhabodhisattvānāṃ purataḥ pratideśayāmīti | (sā. mā., pṛ. 55)

dveṣācca rāgādatha mohato'pi kāyena vācā manaso'nyato'pi |
pāpaṃ kṛtaṃ kāritameva yattat sarvaṃ jinānāṃ purato diśāmi || (sā. mā., pṛ. 116)
mantrī śubhābhivṛdhyarthaṃ kuryāt pāpasya deśanām | (sā. mā., pṛ. 169)

yatkiñcidanādisaṃsāre saṃsaratā mayā pāpakaṃ karma kāyena vācā manasā'pi kṛtaṃ kāritaṃ kriyamāṇamanumoditaṃ vā tatsarvaṃ pratideśayāmi | (sā. mā., pṛ. 201)

sarvamātmanaḥ pāpaṃ pratideśayāmi | (sā. mā., pṛ. 225)

yatkṛtaṃ mayā pāpakaṃ karma kāritamanumoditaṃ tadadya bhagavatyāḥ pratyakṣato deśitaṃ sarvamiti | (sā. mā., pṛ. 373)

pāramitā (daśa)

dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā |
praṇidhānaṃ balaṃ jñānaṃ matāḥ pāramitā daśa || (a. va. saṃ., pṛ. 12)

pāvakī

aśruṇā mukhasya śokasya vā jvalanāt pāvakī pādapṛṣṭhe | (va. ti. ṭī., pṛ. 46)

pīṭhāni

pīṭhaṃ caivopapīṭhaṃ ca kṣetropakṣetrameva ca |
chandohastu tathā cānyadupachandohamityapi ||
melāpakastathā caiva upamelāpakastathā |
śmaśānopaśmaśānaṃ ca pīṭhādidaśabhūmayaḥ || (va. ti., pṛ. 30)

puṇyapariṇāmanā

saptavidhānuttarapūjayā yadeva kuśalamutpannaṃ tadeva saṃbodhaye pariṇāmayāmīti | (sā. mā., pṛ. 56)

saptavidhānuttarapūjāpāpadeśanākuśalamūlamupajātaṃ tatsarvaṃ samyak saṃbodhaye pariṇāmayāmīti | (sā. mā., pṛ. 202)

sarvaṃ cātmanaḥ kuśalamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi | (sā. mā., pṛ. 225)

puṇyānumodanā

saṃbuddhapratyekaśrāvakabuddhānāṃ tatsutānāmapi bodhisattvānāṃ sattvānāmapi trailokyodaravartinā yadeva kuśalaṃ tatsarvamanumodayāmīti | (sā. mā., pṛ. 55)

puṇyaṃ ca yat sarvatathāgatānāmanyacca saṃbodhisamāśritānām |
pratyekabuddhasya ca sadgurūṇāṃ sarvaṃ jinānāṃ svanumodayāmi || (sā. mā., pṛ. 116)

tato'numodya sambuddhabodhisattvagaṇasya ca |
śaikṣāśaikṣādisattvānāṃ kṛtsnaṃ puṇyaṃ svabhāvataḥ || (sā. mā., pṛ. 169)

sugatapratyekaśrāvakajinānāṃ tatsutānāmapi bodhisattvānāṃ sadevakasabrahmakalokānāṃ yat kuśalaṃ tat sarvamanumodayāmīti | (sā. mā., pṛ. 201)

sarvabuddhabodhisattvāryapṛthagjanānāṃ sarvakuśalamanumode | (sā. mā., pṛ. 225)

pudgalaḥ

pūryate karmabhirgalati teṣāmeva nirjaraṇāt | (he. ta. ṭī., pa. 38a)

pullīram

pullīre tu pracaṇḍākhyā nakhadantavahā smṛtā | (va. ti., pṛ. 42)

puṣpam

iha puṣpaśabdena ḍa(dra)mmarūpakadravyamucyate | (vi. pra., pṛ. 240)

puṣpanasyam

puṣpaṃ strīrajaḥ, bāhye keśarājikā bhṛṅgarājaḥ, tasya rasaḥ strīpuṣpatulyaṃ sandhyānaṃ puṣpanasyam | (vi. pra. pṛ. 236)

pūjā

tadraśmereva nirgatapuṣpadhūpadīpagandhacūrṇacīvaracchatradhvajaghaṇṭāpatākādibhesteṣāṃ ca bāhyādhyātmapūjādibhiḥ saṃpūjanaṃ pūjā | (sā. mā., pṛ. 116)

daśadikṣu sthitā buddhā bodhisattvāśca nāyakāḥ |
tebhyo nānāvidhāṃ pūjāṃ kṛtvā puṣpādibhirdhiyā || (sā. mā., pṛ. 169)

tadanu teṣāmākāśadeśāvasthitānāṃ mahākāruṇikānāṃ buddhabodhisattvānāṃ divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākādibhirmahatī pūjā | (sā. mā., pṛ. 201)

svahṛdi ādisvarasaṃbhūtacandramaṇḍalasthamaṣṭamaṃ bījaṃ tadudbhavapañcopacārapūjānvito nānāvidhadevīḥ pūjābhrajālavisaraiḥ pūjayediti pūjā | (sā. mā., pṛ. 373)

ṣaḍāyatanadhātūnāṃ skandhādīnāṃ viśeṣataḥ ||
devatārūpiṇāṃ teṣāṃ ḍākinīnāṃ tathaiva ca |
yogaḥ pūjā samākhyātā tena te pūjitā yataḥ || (va. ti. ṭī., pṛ. 67)

niḥsvabhvapadābhyāsād devatārūpabhāvanā |
sā matā mahatī pūjā sarvabuddhaprasādhanī || (va. ti. ṭī., pṛ. 67)

pūrṇaḥ

kleśajñeyasamāpattyāvaraṇavāsanāyā haraṇamapagama eva pūrṇaśabdena vyapadiśyate | na jñānacchedo na ca tasya pūraṇam | taduktamāgame--

nityoditaṃ tu buddhānāṃ nāvidyāduṣṭacetasām | (se. ṭī., pṛ. 62)

sarahapādaiśca--

jayati sukharāja ekaḥ kāraṇarahitaḥ sadodito jagatām |
yasya ca nigadanasamaye vacanadaridro vabhūva sarvajñaḥ || (se. ṭī., pṛ. 63)

bodhicittasya mahāsukhasvabhāvo yaḥ sa pūrṇā bhaṇyate | iyameva yogibhiḥ sthirīkaraṇīyā | ....pūrṇāyāmasthirīkṛto hyasau sukhenduḥ punaḥ punarutpadyate naśyati ca | (se. ṭī., pṛ. 64)

pṛthivīmaṇḍalam

hṛdaye pṛthivī caiva caturasraṃ samantataḥ | (va. ti., pṛ. 62)

poṣadhadanam

prathamaṃ tu poṣadhadānam | samanvāhara bhadantācārya ! ahamitthaṃnāmā amukanāmā upāsako buddhaṃ dharmaṃ saṅghaṃ śaraṇaṃ gacchāmi yāvadābodhimaṇḍataḥ | evaṃ dvirapi trirapi | evaṃ triśaraṇagataṃ māṃ vadanto dhārayantviti | samanvāhara ācārya ! ahamamukanāmopāsaka imāṃ velāmupādāya yāvat śvaḥ sūryodayamihāntare sarvaprāṇivadhāt, parasvaharaṇāt, abrahmacaryāt, vāgbhedāt, anṛtātmakadoṣajananāt, pānāt, vikālāśanāt, mālāvarṇakanṛtyagītalabhitāt, śayanāsanāducchritādyāhaṃ virataḥ karomyahaṃ tāvat | tadguṇairaṣṭabhiḥ poṣadhagāthāḥ | (a. va. saṃ., pṛ. 3-4)

deśanā sarvapāpānāṃ puṇyānāṃ cānumodanā |
kṛtyopavāsaṃ cariṣyāmi āryāṣṭāṅgikapoṣadham || (a. va. saṃ., pṛ. 6)

prakṛtiḥ

prakṛtiḥ saṃvṛtsatyam | (gu. saṃ. pra., pṛ. 33|71)

caturviśatyātmikā prakṛtiḥ puruṣasya grāhakadharmiṇo grāhyadharmiṇī prakṛtiḥ | svābhāvikī punargrāhyadharmarahitā'parā prabhāsvarā'stīti | (vi. pra., pṛ. 173)

iha śarīre ādāvaṣṭvidhā prakṛtiḥ pṛthivyaptejovāyvākāśamanobuddhyahaṅkārātmikāṣṭavidheti | ....trividhā sattvarajastamobhedena jāgratsvapnasuṣuptadharmiṇī prakṛtiḥ | ...aparā caturthī prakṛtirjñānamūritī | (vi. pra., pṛ. 216)

ādyāḥ śūnyāni pañca prakṛtiravikṛtiḥ śrīkalābindunādaṃ
kālaścittaṃ ca buddhiḥ prakṛtirapi tathānye svarā mārutādyāḥ |
sthūlā vargākṣarāṇi triguṇitadaśakaṃ ṣoḍaśānye vikārā-
steṣāṃ madhye na vajrī prakṛtivikṛtirvyāpako niḥsvabhāvaḥ || (kā. ta. 2.87)
śānte bhāve'maratvaṃ bhavati narapate tāmase nārakatvaṃ
tiryaktvaṃ rājase ca pravarabhuvitale mānuṣatvaṃ ca miśre |
bhūtatvaṃ triprakāraṃ rajasi tamasi vai sāttviko'nyonyamiśrai-
ryadbhāvaṃ mṛtyukāle smarati ca manasā sambhavastatra jantoḥ || (kā. ta.2.93)

pracaṇḍā

praśāntaṃ caṇḍatvaṃ yasyāḥ sā pracaṇḍā, mahāsukhasthānamāsādyeti yāvat | (va. ti. ṭī., pṛ. 46)
chandarddyutpādaḥ pracaṇḍā | (va. ti., pṛ. 53)

prajñā

prajñā bimbalakṣaṇā sarvākārāvabodhinī sarvadharmaśūnyatā | (se. ṭī., pṛ. 71)
grāhyagrāhakarahitā svabhāvaśūnyatādhīḥ prajñā | (se. ṭī., pṛ. 47)
prajñā ca sarvadharmānupalabdhilakṣāṇā'dhigamanatayā | (a. va. saṃ., pṛ. 3)

tatra grāhyagrāhakākāradhāraṇī buddhiścaturdhātupañcaskandhasvarūpaṣaḍviṣayātmakāṅganāsvabhāvā prajñā (a. va. saṃ., pṛ. 39)

prajñā citraṃ vipākaśca vimardaśca vilakṣaṇam |
asyāstattvamato viddhi yenāsi jagato vibhuḥ ||
prajñā bhavaḥ samaścāsau trikāyaṃ ca triyānakam |
saiva cakraṃ sukhopāyaṃ yogināṃ tadahaṃ param ||
mañjuvajro mahāmāyā vajraḍākastathā'pare |
prajñaiva bhedato bhāti muktiḥ saiva jinātmikā ||...
vijñāyāpagataṃ cittaṃ nirālambamanuttaram |

śāntaṃ śuddhaṃ nirābhāsaṃ vittiḥ prajñeti kīrittā || (a. va. saṃ. pṛ. 52) prajñā paṅkajam | (ta. saṃ., pṛ. 52)

prajñā paṅkajam | (ta. saṃ. ṭī., pṛ. 9)

parāmarṣaṇayogena dharmāṇāṃ niḥsvabhāvatā |
jñānajñeyavibhāgena prajñātattvaṃ taducyate || (pra. vi. si. 1|14)

bisatantusamākārā adha ūrdhvaṃ vyavasthitā |
prajñā nāmeti vikhyātā sarvabuddhaistu mātaraḥ || (a. kra. 108-109)

dharmato'pravicayalakṣaṇā śrutacintābhāvanāmayī | dvividhā prajñā-pratyavekṣaṇā naiverdhikī ceti | prati prati pratyavekṣate, anviṣyate, jñāyate, cakṣurvajreṇā ghyate sā pratyavekṣaṇā prajñā | nairvedhikī nirviddhyate'nayā pratyavekṣaṇā sā nairvedhikī prajñā (a. pra. vi. si., pṛ. 211)

abhāvalakṣaṇā prajñā | ...niḥsvabhāvalakṣaṇā prajñā | (a. pra. vi. si., pṛ. 212)

prajñā padmaṃ vidhīyate | ...tena padmasvabhāvena locanā-māmakī-pāṇḍarā-tārā-samanta-bhadrā-pañcadevīśūnyatāsvabhāvā prajñā svabhāvenoktā | (a. pra. vi. si., pṛ. 216)

yoṣit tāvad bhavet prajñā | (he. ta. 1.8.28)

sarvadharmāṇāṃ śūnyatā prajñā | (he. ta. ṭī., pa. 37b)

prajñājñānābhiṣekaḥ

prajñājñānaityatra vyutpattidvayam--prajñayā jñānam, tatraiva bāhyajñānam | tatra grāhyagrāhakākāradhāraṇī buddhiścaturdhātupañcaskandhasvarūpaṣaḍviṣayātmakāṅganāsvabhāvā prajñā | tasyā nimittabhūtāyā bodhicittajñānamiti pūrvā vyutpattiḥ | ākāradvayaśūnyā saiva vijñānamityaparā vyutpattiḥ | (a. va. saṃ., pṛ. 38-39)

prakṛṣṭaṃ jñānaṃ prajñā sarvadharmasvacittamātratājñānam, tatpratipādanārthamabhiṣekaḥ prajñājñānābhiṣekaḥ....| bāhyamudrayā tatprajñājñānaṃ veditavyam | tasminnabhiṣeke'bhiṣikte'dhimātrendriyāṇāṃ māyopamasamādhirdharmamudropadeśaḥ kathyate | (he. ta. ṭī., pa. 7b)

prajñādhṛk

pravidayalakṣaṇā prajñā, tāṃ dhārayatīti prajñādhṛk, neyārthaḥ | prajñā candrābhāsaḥ, tāṃ sūkṣmadhātunā dhārayatīti prajñādhṛk, nītārthaḥ | (gu. sa. pra., pṛ. 24)

prajñāntakaḥ

mithyājñānaṃ nirvāyāśu mūḍhasattvaprakāśitam |
samyagjñānaprakṛṣṭātmayogāt prajñāntakaḥ smṛtaḥ || (jñā. si. 15.16)

prajñāntakṛt

prajñayā kleśaṃ nāśayatīti prajñāntakṛt,neyārthaḥ | vikalpātmikā prajñā, tasyāḥ prabhāśvarapraveśenāntaṃ karoti prajñāntakṛt, nītārthaḥ | (gu. sa. pra., 26)

prajñāpāramitā

yā ca samantabhadrā devatī śūnyatārūpātmikā, sā prajñāpāramitā caturdevījñānātmikā sphāraṇasaṃharaṇasvabhāvena vyavasthitā śrīmahāvairocanākārajñānapariṇatasvabhāvā samantabhadrā prajñāpāramitāśabdenoktā | ...yā samantabhadrā prajñāpāramitā sā'bhāvarūpā ākāśalakṣaṇatvena śūnyatākārā viviktā prakṛtiprabhāsvarā jñānajñeyarahitā niḥsvabhāvalakṣāṇā dharmakāyapariṇatā satī vaineyajanaṃ prati sā vyavasthitā satī nirmāṇādikaṃ pratibhāsayati | (a. pra. vi. si., pṛ. 216)

prajñā ālokaḥ | ....prajñopāyopalabdhayaḥ prajñetyabhimatāḥ | teṣāṃ pāramantam, itā gatā prajñāpāramitā | ....paramārthasatyam | (gu. sa. pra., pṛ. 70)

prajñābhiṣekaḥ

viramānandaḥ prajñābhiṣekaḥ | ...kvacid yogatantre prajñopāyayoranyonyaliṅganam, tadviśuddhiḥ prajñābhiṣekaḥ | (he. ta. ṭī., pa. 50a-b)

prajñendriyam

samādhīndriyodānitān dharmān bhūtapratyavekṣayā yadvicārayati tatprajñendriyam | (va. ti. ṭī., pṛ. 54-55)

prajñopāyaḥ

ubhayormelanaṃ yacca salilakṣīrayoriva |
advayākārayogena prajñopāyaḥ sa ucyate || (pra. vi. si. 1.17)

na kevalaprajñāmātreṇaṃ buddhatvaṃ bhavati, nāpyupāyamātreṇa, kintu yadi punaḥ prajñopāyalakṣāṇau samatāsvabhāau bhavataḥ, etau dvāvabhinnarūpau bhavata, tadā bhuktirmuktiśca bhavatīti | tathā coktam --

upānayatyabhimataṃ yannaukevānukūlyataḥ |
tadānukūlayogena saivopāyaḥ prakīrtitaḥ || (a. pra. vi. si., pṛ. 214)

prajñayā upāyaḥ prajñopāya iti, prajñājanita upāya ityarthaḥ | (a. pra. vi. si., pṛ. 216)

praṇāmaślokaḥ

lokadhātuṣvananteṣu yāvantaḥ sasutā jināḥ |
kāyena manasā vācā tān sarvān praṇamāmyaham || (sā. mā., pṛ. 2)

pratiṣṭhā

paṭādiṣu devatānāmavasthānamṃ pratiṣṭhā | (he. ta. ṭī., pa. 42b)

pratisenā

pratisenāśabdena sādhakacintito darpaṇādiṣu pratibhāsamāno'rtho'bhidhīyate | (se. ṭī., pṛ. 49)

pratisenādarśanaṃ kumārikayā iveti | (se. ṭī., pṛ. 31, 38)

pratisenāvatāratantra kila darpaṇakhaṅgāṅguṣṭhapradīpacandrasūryodakakuṇḍanetreṣvavastuṣu pratisenāvatāra uktaḥ | (se. ṭī., pṛ. 49)

pratisenāvyāṃ hi darpaṇādyupalabhyamānaśarīrāyāṃ na rūpalakṣaṇam, paramāṇudravyasaṃrohābhāvāt | nārūpalakṣaṇam, upalabhyamānasya durapakramatvāt | (se. ṭī., pṛ. 71)

pratyayaḥ

iha mantranaye trividhaḥ pratyayo bhagavatoktaḥ -- prathamaṃ tāvat tantrapratyayaḥ, tato gurupratyayaḥ, tata ātmapratyayaḥ | (vi. pra. pṛ. 35)

āgamāt pratyayaścaiva gurutaḥ pratyayastathā |
ātmataḥ pratyayaścaiva parataḥ pratyayastathā ||
caturbhiḥ pratyayairgrāhyam..........|

iti tu vasantatilakaṭīkāyāmuddṛtaṃ (10|10) guhyatattvaprakāśavacanam |

pratyāhāraḥ

daśānāmindriyāṇāṃ tu svavṛttisthaṃ tu sarvataḥ |
pratyāhāra iti proktaḥ kāmāhāraṃ prati prati || (se. ṭī., pṛ. 30)
prathāhāraṃ samāpasya sarvamantrairadhiṣṭhyate | (se. ṭī., pṛ. 31)

indriyāṇi indriyārthāśca indriyāṇi, teṣāṃ daśānāmindriyāṇāṃ viṣayaviṣayiṇāṃ svavṛttiḥ svasminnātmani anuvṛttirvartanam | sattāmātratā svavṛttiḥ | viṣayaviṣayiṇāṃ viṣāyabhāvopagamanaviṣayagrahaṇavyāpā(ro)paratiḥ svavṛttirityartha | tatra sthitaṃ svavṛttistham, na tu grāhyagrāhakarūpeṇa pravṛttiḥ svavṛttiḥ | kāmyante'bhilaṣyanta iti kāmā rūpādayo viṣayāḥ, teṣāmindriyairyadāharaṇaṃ sa kāmāhāraḥ, taṃ kāmāhāraṃ prati cakṣurādibhirindriyai rūpādiviṣayagrahaṇaṃ lakṣīkṛtya pratinivṛttiḥ pratyāhāra iti proktaḥ | (se. ṭī., pṛ. 31)

prathāhāraṃ samāpadya dhūmādidaśanimittānupūrveṇa traidhātukabimbadarśanaṃ pratyāhārāṅgena sthirīkṛtya | yadā ca bimbadarśanaṃ sthirīkṛtaṃ bhavati pratyāhāreṇa, tadā yogī sarvamantrairathiṣṭhyate vacasā varadānādikaṃ dadāti | (se. ṭī., pṛ. 34)

iha saṃsāriṇāmāhāraścakṣurādīndriyai rūpādiviṣayagrahaṇam, tatparityāgaḥ pratyāhāra ityucyate | (se. ṭī., pṛ. 43)

prabhākarī

kakṣastanau kṣetram, svedakṣīravyājena bodhicittaprasecanāt | saiva prabhākarī, tadavalokanānmana ānandaprabhotpatteḥ | (va. ti. ṭī., pṛ. 28)

prabhāvatī

agnivarṇaprabhāyuktatvāt prabhāvatī | (va. ti. ṭī., pṛ. 47)

mīmāṃsarddhyutpādaḥ prabhāvatī | (va. ti. pṛ., 53)

prabhāsvaram

prabhāsvaram

prabhāsvaraṃ paramārthasatyam | (gu. sa. pra., pa. 33, 71)

pamuditā

tatra śiraḥśikhādakṣiṇakarṇapṛṣṭhāni pīṭhaṃ bodhicittāspadam, saiva pramuditā, layādikrameṇānandatrayajananāt | (va. ti. ṭī., pṛ. 28)

prayogamārgaḥ

katamaḥ prayogamārgaḥ ? daśa dharmāḥ | katame daśa ? pañcendriyāṇi pañcabalāni ceti | (va. ti. ṭī., pṛ. 51)

tatra prayogamārge catvāro nirvedhabhāgīyā dharmāḥ - ūṣmagatāḥ, mūrdhagatāḥ, kṣāntigatāḥ, laukikāgradharmāśceti | ...tatra prathamayornirvedhabhāgīyayorarthe śraddhādayastāni pañcendriyāṇītyucyante | .....nivartante hi śraddhādayo yadā tadendriyavyapadeśabhājino bhavanti, yadā vipakṣeṇāśraddhākauśīdyavismṛtivikṣepāyoniśomanasikāraparyāyadauṣprajñairna nivartante, pañca balāni bhavanti | (va. ti. ṭī., pṛ. 54-55)

pravaṇā

purīṣavāhitvāt pravaṇā, varṇavyatyayāt praṇavā; vairocanapravāhinī hṛdaye | (va. ti. ṭī., pṛ. 45)

prāṇātipātinaḥ

skandhādiniḥsvabhāvatvaṃ ye kurvanti śamathoditam |
prāṇātipātinaste syuragrayānavyavasthitāḥ || (gu. sa. pra., pṛ. 47)

prāṇāyāmaḥ

pañcajñānamayaṃ śvāsaṃ pañcabhūtasvabhakam |
niścārya piṇḍarūpeṇa nāsikāgre tu kalpayet ||
pañcavarṇaṃ mahāratnaṃ prāṇāyāmamiti smṛtam | (se. ṭī., pṛ. 30)

prāṇāyāmena niyataṃ bodhisattvaivekṣyate | (se. ṭī., pṛ. 31)

pañcajñānāni akṣobhyādipañcabuddhā lalanāpañcamaṇḍaladharmiṇo vijñānādipañcaskandhāḥ, tanmayaṃ śvāsaṃ vāmanāsāpuṭe | iha pacabhūtaśabdena rasanāpañcamaṇḍaladharmiṇaḥ pṛthivyādipañcadhātavo (gṛhyante) | tatsvabhāaṃ śvāsaṃ pañcabhūtasvabhāvakam, (tasmin) savyanāsāpuṭe niścārya piṇḍarūpeṇa | iha piṇḍaṃ savyāpasavyamaṇḍalātmakatvaṃ madhyamāyāmavadhūtyāṃ prāṇavāyoḥ | taṃ ca prāṇavāyuṃ niścārya piṇḍarūpeṇa nāsikāgre | atra nāsikāśabdena nābhihṛtkaṇṭhalalāṭoṣṇīṣakamalakarṇikocyate | taṃ ca prāṇavāyuṃ niścārya tasmād nāsikāyā agre kalpayed bhāvayet | karṇikāyāṃ karṇikāmadhye na savyāpasavyakamaladale | ayameva vāmadakṣiṇavāhadvayanirodhena kevalamadhyamāvāhiprāṇavāyuḥ pañcavarṇaṃ mahāratnamityucyate | prāṇāyāma iti vajrajāpa iti ca madhyamābhinnāṅgatvena japtavyaḥ | (se. ṭī., pṛ. 32-33)

yadā śaśiravimāgarahito yogī bhavati sadā madhyamāvāhakaḥ, tadā prāṇāyāmena śuddhaḥ san nirīkṣyate bodhisattvaiḥ praśasyate ca | (se. ṭī., pṛ. 34)

prāṇāyāmo nāma lalanārasanāvāmadakṣiṇamārganirodhaḥ | avadhūtīmadhyamārge prāṇavāyoḥ sadā pravṛttiriti | pūrakakumbhakarecakrayogenāvadhūtyāṃ okṅkāreṇa śvāsaṃ hūkāreṇa nirodhaṃ āḥkāreṇa niḥśvāsaṃ candrasūryarāhusvabhāvena kurute yogīti prāṇāyāmāṅgam | (se. ṭī., pṛ. 38-39)

preṅkhaṇam

āgatiḥ preṅkhaṇaṃ proktam | (he. ta. 2.3.57)

pretapurī

pretādhivāsinī liṅge | (va. ti., pṛ. 34)

pretānāṃ pañcānāmākāśānāṃ purī iva purī pretapurī sā dhvajayugalī | (va. ti. ṭī., pṛ. 34)

pretādhivāsinīsaṃsthā śleṣmalā cakraveginī | (va. ti., pṛ. 46)

premaṇī

lohitavahanādvasantapuṣpaiḥ premotpādanāt premaṇī ūrvoḥ | (va. ti. ṭī., pṛ. 46)

phaṭ

phaḍiti māraṇadyotakaṃ bījam | (gu. sa. pra., pṛ. 164)

phalacatuṣṭayam

evaṃkāre ca niṣyandaṃ vipākaṃ dharmacakrataḥ |
puruṣakāraṃ sambhoge vaimalyaṃ sukhacakrake ||
phalaṃ caturvidhaṃ proktaṃ nisyandādyairvibheditam |
karmabhuga bhagavatī prajñā karmamārutacoditā ||
yathā kṛtaṃ tathā bhuktaṃ niṣyanda iti śabditam |
vipākaṃ tadviparyāsaṃ karmaṇyalpe mahatphalam |
puruṣakāramupārjanaṃ vaimalyaṃ yogaśuddhitaḥ || (he. ta. 2.4.56-58)

evaṃkāro yonicakram, tatra niṣyandaphalam | dharmacakre vipākaphalam | saṃbhogacakre puruṣakāraphalam | mahāsukhacakre vaimalyaphalam | ....karmamudrābhavanayā prapañcalakṣaṇayā tadanurūpatā prapañcacaryayā vakṣyamāṇayā saṃharaṇasphuraṇādinā yathā ātmano vajradharakāyo jagadarthakārī kṛtaḥ, tathāyaṃ bhuñjanaprāpti niṣyanda iti śabditam, niṣyando hi hetusadṛśa iti vacanāt | vipākamiti tadviparyāsam, sadṛśād viparītam | tallakṣanaṃ dharmamudrāyāmastu | tathāhi-- dharmamudrāyāṃ māyopamasamādhinā niṣprapañcacaryāyāṃ viharan san svalpe'pi karmaṇi matphalaṃ vajradharapadaṃ prāpnuyāt | mahāmudrāyāṃ saṃbhoge ca punaḥ puruṣakāraphalam | tathā hyatyantaniṣprapañcacaryayā ātmanaḥ pauruṣeyaṃ sādhyaṃ phalam, ataḥ puruṣakāraphalam, hīnavīryāṇāṃ tatrādhikārābhāvāt | vaimalyamiti | yogo mahāmudrāyogaḥ, tasya visuddhiḥ senānantaraṃ mahāmudrāsiddhiḥ | tathāhi-asya kalpāsaṃkhyeyabhāvanāviś
uddhadhiyāmadhimātrendriyāṇāṃ bhāvanānirapekṣaiva mahāmudrāsiddhiḥ | phalaṃ mahāsukhacakre sthitam | (he. ta. ṭī., pa. 58a-59a)

bialam

balaṃ māṃsam | (he. ta. 2.3.56)

bālabuddhiḥ

bālo majughoṣaḥ, tasmin buddhiścintā yasya sa bālabuddhiḥ sādhakaḥ | (gu. sa. pra., pṛ. 197)

binduḥ

dīrghahūkāramupāyagrāhakajñānavikalpaṃ binduriti | (ca. ko. vyā., pṛ. 149)

bindurityanayā saṃjñayā caturthaṃ śūnyamavagantavyam | ....tadyathā--saṃjñāskandhatoyadhātujivhārūpapādādānaṃ ca -- eṣāṃ nirāvaraṇatā samarasatvamekalolībhūtatvaṃ binduriti caturthākṣaramahāśūnyamiti | asya saṃjñācihnaṃ madhyacihnād vāmena bindumekamanuccāryamiti | (vi. pra., pṛ. 48)

tasya madhye tu haṃkāro bindurūpo hyanāhataḥ | ....sthitaṃ tadbījarūpeṇa śravatyamṛtarūpeṇa....| (va. ti., pṛ. 62-63)

mastiṣkasya madhye'nāhatākṣaro haṃkāraḥ sravadamṛtaprasaratvād bindurvedanaśīlo bindurityucyate | (va. ti. ṭī., pṛ. 63)

bindirindusvarūpeṇa jagadāhlādakārakaḥ |
mahāsukhe mahācakre'nāhatākṣararūpadhṛk || (va. ti. ṭī., pṛ. 64)

bimbaniṣpattiḥ

tena bījena devatādehasya viśvadalakamalakarṇikārasthitasūryādimaṇḍalopari śavārūḍhasyārthaparyaṅkatāṇḍavakāriṇo niṣpattirbimbaniṣpattiḥ | (he. ta. ṭī., pa. 14a)

bījam

iha dvīndriyasaṃyogād yaccyutaṃ bhagaraktaṃ guhyakamale tad bījamityucyate | (vi. pra., pṛ. 159)

bījasaṃgrahaḥ

tasminneva prabhāsvare (citte) yathāyogaṃ sūryādimaṇḍalopari kiraṇamālidevatābījaṃ dṛṣṭvā tasmād bījād yoginīkulānantanirmāṇena jagadarthaṃ kṛtvā tasminneva bīje samupasaṃhāro bījasaṃgrahaḥ | (he. ta. ṭī., pa. 13b-14a)

buddhaḥ

vāsanākṣayajātena hyadvayo buddha ucyate | (a. kra. 28)

sattvā buddhā eva kintu āgantukamalāvṛtāḥ |
tasyāpakarṣaṇāt sattvā buddhā eva na saṃśayaḥ || (he. ta. 2.4.69)

na buddho labhyate'nyatra lokadhātuṣu kutracit |
cittameva hi saṃbuddho na buddho'nyatra darśitaḥ || (he. ta. 2.4.75)

vastūni sarvadharmāsteṣāṃ buddhaḥ sarvākārajñānaṃ tena jñānenāhaṃ buddhaḥ | (he. ta. ṭī., pa. 46a)

buddho vigatamalaṃ cittam | (vi. pra., pṛ. 23)

buddhatvam

buddhatvaṃ sarvajñatā-sarvākārajñatā-mārgajñatā-mārgākārajñatā-daśabala-vaiśāradyādiguṇavibhūtayaḥ | (vi. pra., pṛ. 16)

buddhatvaṃ nāma saṃsāravāsanārahitaṃ cittam | buddho vigatamalaṃ cittam | (vi. pra., pṛ. 23)

svarūpāvabodhād buddhastasya bhāvo buddhatvam, tat svadeha eva sthitaṃ vyavasthitam | ata eva tadeva buddhakṣetram, atraiva prakṛtisiddhasya sahajabuddhasyāvasthānāt | (va. ti., pṛ. 29)

buddhapūjā

rūpaṃ śabdaṃ gandhaṃ rasaṃ spraṣṭavyaṃ dharmadhātukam |
kṛtvā tanniḥsvabhāvaṃ syād buddhapūjā taduttamā ||
cakṣurādijñānasambhūtaiḥ pañcābhijñopaśobhitaiḥ |
ebhiḥ pañcopahārākhyairlaghu buddhatvamāpnuyāt || (gu. sa. pra., pṛ. 54)

buddharatnakaraṇḍakam

buddharatnaṃ paramākṣarasukhaṃ karaṇḍakaṃ vajramaṇipadmamiti buddharatnakaraṇḍakam | (vi. pra., pṛ. 20)

buddhāḥ

buddhā akṣobhyādayaḥ | (gu. sa. pra., pṛ. 93)
buddhāstryadhvavartino jināḥ | (gu. sa. pra., pṛ. 101)

bodhaḥ

bodho grāhyagrāhakarūpeṇa pratipattiḥ | (he. ta. ṭī, pa. 33a)

bodhiḥ

sattvān bodhayatyātmasvarūpamiti bodhiḥ | (gu. sa. pra., pṛ. 95)
bodhimapratiṣṭhitanirvāṇam | (gu. sa. pra., pṛ. 139)
svarūpaparijñānameva bodhiḥ | (va. ti. ṭī., pṛ. 9)

buddhyantyanayā sarvamātmasvarūpamiti bodhiḥ | pudgalanairātmyalakṣaṇā bodhiḥ śrāvakabodhiḥ prādeśikī, dharmāṇāṃ dravyatvenābhyupagamāt | tayā vimucyamānāḥ śrāvakabodhau nipateyuḥ, sā bodhiḥ svārthamātraprādhānyādaviśuddhatvāt prādeśikītyucyate | ubhayanairātmyalakṣaṇā tu bodhiḥ samyaksaṃbodhirvyāpakatvād vyāpikā, dharmāṇāṃ tattvabhāvenāvasthānāt | (va. ti. ṭī., pṛ. 51-52)

bodhicittam

bodhicittaṃ sāṃvṛtaspandarūpaṃ śukram | (do. ko. vyā., pṛ. 150)

śūnyatākaruṇābhinnaṃ bodhicittamiti smṛtam | (sā. mā., pṛ. 111)

bodhicittaṃ bhaveccandraṃ pañcadaśakalātmakam |
ālirūpaṃ mahāsaukhyaṃ yoginyastasyāṃśakāḥ || (he. ta. 2.4.26)

maṇḍalacakrādyupāyena svādhiṣṭhānakrameṇa ca |
bodhicittamutpādayed vaivṛtisaṃvṛtirūpakam ||

saṃvṛtaṃ kundasaṃkāśaṃ vivṛtaṃ sukharūpiṇam |
strīkakkolasukhāvatyāmevaṃkārasvarūpake ||

sukhasya rakṣaṇādeva sukhāvatīti śabditam | (he. ta. 2.4.29-31)

śūnyatākaruṇādvayasvabhāvaṃ bodhicittam | (he. ta. ṭī., pa. 9a)

bodhicittaṃ mahāsukham

bodhicittaṃ mahāsukhamiti sakalakleśopakleśajanitaduḥkhakṣayaratilakṣaṇam | (he. ta. ṭī., pa. 52a)

bodhicittotpādaḥ

utpādayāmi sambodau cittaṃ bodhāya dehinām |
bhadracaryāṃ cariṣyāmi sarvasattvahitodayām || (sā. mā., pṛ. 3)

itthaṃ mayopārjitapuṇyavṛndādutpādayāmyeṣa subodhicittam | (sā. mā., pṛ. 117)

aho batāhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddeyaṃ sarvaṃ sarvasattvānāmarthāya hitāya sukhāya yāvadatyanta(daka)niṣṭhe nirvāṇadhātau buddhabodhau pratiṣṭhāpanāya ca | (sā. mā., pṛ. 225)

bhavasāgare patitān sattvān teṣāmuddharaṇaṃ kartuṃ cittavajraṃ śreṣṭhaṃ karomyahamiti bodhicittotpādaḥ | (sā. mā., pṛ. 373)

bodhisattvaḥ

asyotpādādutpāditaṃ bodhicittaṃ bodhisattvaṃ ityucyate | (sā. mā., pṛ. 111)

bodhicaryā samāsena bodhisattvo nigadyate | (he. ta. 1.1.5a)

bodhisattvāḥ

bodhisattvā maitreyādayaḥ | (gu. sa. pra., pṛ. 93)

bodhiḥ paramārthaḥ, sattvaḥ saṃvṛtisatyam, te ātmā deho yasya sa bodhisattvātmā | ... satyadvayena parigṛhītaṃ rūpaṃ bodhisattvaḥ | (gu. sa. pra., pṛ. 100-101)
bodhiḥ paramārthasatyam, satvaḥ saṃvṛtisatyam | tayoradvayarūpeṇa yaḥ sthitaḥ sa bodhisattvo mahāvajradharaḥ | (gu. sa. pra., pṛ. 109)

bodhyaṅgāni

tasyāvabodheraṅgānyupāyā bodhyaṅgāni | aṅgānyupāyāḥ pakṣyā abhivyaktikaraṇānīti paryāyāḥ | (va. ti. ṭī., pṛ. 52)

nirāvaraṇaṃ jñānaṃ bodhiḥ | yena satyadarśanaṃ cetasi samādhīyate, tat samādhisaṃbodhyaṅgam | yena tatraivotsāhaḥ, tadvīryasaṃbodhyaṅgam | yena tatraiva cittaṃ niḥsaṃśayaṃ karoti, tat prītisaṃbodhyaṅgam | tayaiva prītyā kāyavākcittakarmaṇyataḥ kleśoṣmaprahāṇādatiśītalā bhavati, tat prasrabdhisaṃbodhyaṅgam | samyagbhāvasvarūpaparijñānaṃ taddharmapravicayasaṃbodhyaṅgam | tatraiva caitasyasaṃpramoṣaḥ smṛtisaṃbodhyaṅgam | samādhāvāsaktyanāsaktyorudāsīnatopekṣāsaṃbodhyaṅgam | (va. ti. ṭī., pṛ. 55-56)

bolaḥ

vajraṃ bolakaṃ khyātam | (he. ta. 2.3.60)

bolo mahākaruṇāmayaścittavajraḥ | (he. ta. ṭī., pa. 52a)

kollagirau śirasi sthito'haṅkāro bolaḥ | (he. ta. ṭī., pa. 54b)

bauddhaṃ jñānam

rūpādyāyatanādīni prabhujyante svayaṃ yataḥ |
ṣaḍbhujaṃ kathyate tena jñānaṃ bauddhaṃ tathāgataiḥ || (jñā. si. 15.23)

brahmavihāracatuṣṭayam

catvāro brahmavihārāḥ--maitrī, karuṇā, muditā, upekṣā ceti | (dharmasaṃgraha, ma. sū., bhā. 1, pṛ. 330)

rāgavṛddhilakṣaṇā karuṇā, dveṣanāśātmikā maitrī, mohakṣayātmikā muditā, akṣarasukhātmikā upekṣā | (se. ṭī., pṛ. 66)

brahmāgniḥ

karmamārutanirdhūto brahmāgnistrikaṭe sthitaḥ | (va. ti., pṛ. 67)

manthamanthānasaṃyogāt karmaṇo yatra tadbhūto brahmāgnistattvamayo jvalanaḥ | sa trikaṭe tadadho guhye trikoṇe jvalannāste svabhāvena | gahirapi brahmāgniḥ śāntike śasyate | sa cāraṇinirmathanādudbhavatīti | (va. ti. ṭī., pṛ. 67)

bhakṣam

bhakṣaṃ tṛptikaraṃ jñeyam | (he. ta. 2.3.58)

bhagam

hṛdayaṃ jñānaṃ... tadeva bhagam, sarvakleśabhañjanāt | (jñā. si., pṛ. 139)

bhagaḥ

bhagaḥ paramārthasatyam | (gu. sa. pra., pṛ. 67)

bhagavān

viśuddhaṣaḍdhātukatvādaiśvaryādiguṇalakṣaṇo bhago vidyate'syeti bhagavān | taduktaṃ mūlatantre --

aiśvaryasya samagrasya rūpasya yaśasaḥ śriyaḥ |
jñānasyārthaprapannasya ṣaṇṇāṃ bhaga iti smṛtaḥ ||

ṣaṭtriṃśatpṛthivyādiśuddhadhātvāryavajraiśvaryādiguṇāstāsāṃ ṣaḍ bhagāste prakīrtitāḥ |

hevajre'pi --

bhañjanaṃ bhagamākhyātaṃ kleśamārādibhañjanāt |
prajñāvāhyāśca te kleśāstasmāt prajñā bhagocyate || (se. ṭī., pṛ. 3)

bhagā aiśvaryādayo guṇā vidyante yasya sa bhagavān | tathā coktam --

aiśvaryasya samagrasya jñānasya yaśasyaḥ śriyaḥ |
rūpasyārtha(tha)prayatnasya ṣaṇṇāṃ bhagamiti śrutam || (he. ta. ṭī., pa. 1b)

bhagavāniti hevajramūrtirvajradharaḥ | (he. ta. ṭī., pa. 1b)

bhago'syāstīti buddhasya bhagavāniti kathyate |
bhagāni ṣaḍvidhānyāhuraiśvaryādiguṇākhilāḥ |
athavā kleśamārāṇāṃ bhañjanād bhagavāniti || (he. ta. 1.5.15)

bhāgyasampannatvādaśeṣavipakṣabhañjanācca bhagavān | (gu. sa. pra., pṛ. 12)

āṣṭaguṇaiśvaryayogād bhagavān | (gu. sa. pra., pṛ. 18)

mārakleśabhañjanād bhagaḥ, sarvajñaiśvaryādiguṇasamūhaḥ, sa bhago'syāstīti bhagavān | (vi. pra., pṛ. 17)

bhaginī

bhaginīti tathā prajñā vibhāgaṃ darśayed yathā | (he. ta. 1.5.16)

saṃvṛtiparamārthayorvibhāgakathanād bhaginī | (he. ta. ṭī., pa. 20a)

bhayāṣṭakam

siṃhahastivahnisarpacauranigaḍajalebhyo bhayam | (ta. saṃ. ṭī., pṛ. 26)

bhavaḥ

saṃvṛtibodhicitto hi bhavaḥ | (ca. ko. vyā., pṛ. 70)

abhūtakalpasambhūto bhāvasaṃkalpanātmakaḥ |
bhavaḥ sa eva cākhyāto bālavyāmohako budhaiḥ || (pra. vi. si. 1.3)

bhavaḥ saṃsāraḥ | ...candrasūryacihnapariṇāmena bavatīti bhavo devatākāraḥ | (he. ta. ṭī., pa. 48a)

bhavyatānujñā

maṇḍalatattvaṃ maṇḍalaviśuddhilakṣaṇaṃ devatātattvaṃ devatāviśuddhilakṣaṇamācāryaparikarma ca maṇḍalasādhanajñānaṃ pañcapradīpaṃ cāmṛtabhakṣāṇaṃ ca bhavyatātattvaṃ ca naiḥsvābhāvyam | eṣāmutpannakramalakṣaṇā dharmacakrapravartanārthamanujñā (bhavyatānujñā) (a. va. saṃ., pṛ. 38)

bhāvaḥ

bhāvaḥ śāśvatagrahaḥ | (ta. saṃ. ṭī., pṛ. 3)

sarve te śuddhabhāvā hi yasmād buddhamayaṃ jagat | (he. ta. 1.9.4)

bhavatyutpadyate gatergatyantaramiti bhāvaḥ, pañcaskandhalakṣaṇaṃ śarīram | (he. ta. ṭī., pa. 4b)

bhāvanā

lalāṭe kāyabhāvanā, hṛdi vāgbhāvanā, guhye cittabhāvanā | kāyādibindūnāṃ samāhāra ekatvaṃ vajramaṇau, tatra jñānabhāvanā | (se. ṭī., 62)

bhāvanā pratibhāsastu maṇḍalādvayogātaḥ | (va. ti., pṛ. 68)

bāhye kāyavākcittānyālambya yogināṃ pratibhāsate | adhyātmani nirmāṇādicaturmaṇḍaleṣu mudrānikāyādipratibhāsa eva bhāvanā | niḥsvabhāvatālambanaṃ vā maṇḍalādvayayogaḥ, saiva bhāvanā | uktaṃ ca --

abhāvo bhāvanā bhāvo bhāvanā naiva bhāvanā |
iti bhāvo na bhāvaḥ syād bhāvanāto na labhyate || (va. ti. ṭī., pṛ. 68)

bhāvanāmārgaḥ

katamo bhāvanāmārgaḥ ? māgāṅgāni | kati mārgāṅgāni ? āryāṣṭāṅgo mārgaḥ | (va. ti. ṭī., pṛ. 51)

jñeyāvaraṇapratipakṣo bhāvanāmārgaḥ | (va. ti. ṭī., pṛ. 56)

bhāvāḥ

bhavanti hetupratyayebhyaḥ sakāśāditi bhāvāḥ skandhadhātvāyatanādikāḥ sthiracalāḥ padārthāḥ | (se. ṭī., pṛ. 59)

aṇḍajā jarāyujā upapādukāḥ saṃsvedajā devāsurādiprakṛtikāḥ sarve bhāvāḥ svabhāvena pariśuddhā yogīndrasya | (ca. ko. vyā., pṛ. 32)

bhāvikī

vukkaṃ bhāvayatīti sravatīti bhāvikī, cakṣurdvaye | (va. ti. ṭī., pṛ. 44)

bhikṣuḥ

bhikṣuḥ koṭiśikṣāpadī | (do. ko. vyā., pṛ. 84)

bhūcaryaḥ

kāmarūpādārabhya himālayāntaṃ bhūcaryaḥ | (va. ti. ṭī., pṛ. 27)

bhūtakoṭiḥ

sarvadharmāṇāṃ prakṛtistathatā bhūtakoṭiḥ svabhāva iti paryāyāḥ | (he. ta. ṭī., pa. 41a)

paramārthato nirvāṇaṃ sarveṣāṃ bhūtakoṭiḥ | (he. ta. ṭī., pa. 56b)

ākāśadhātuḥ bhūtakoṭiḥ | (gu. sa. pra., pṛ. 211)

bhūtayoniḥ (caturdhā)

iha lokadhatau caturdhā bhūtayoniḥ--iha pṛthivīyoniḥ sthāvarā bāhye, adhyātmani lomāniḥ; bāhye vāyuyoniraṇḍajāḥ, adhyātmani yūkāḥ; bāhye udakayoniḥ kṛmikulādayaḥ saṃsvedajāḥ, śarīre'pi kṛmikulādīni; bāhye jarāyujāḥ śukrasambhūtāḥ, adhyātmani śukrameva | bāhye'nuktatvādityākāśadhātuḥ rasarūpā upapādukāḥ, adhyātmanyaṇḍarūpāḥ sūkṣmaprāṇina iti bhūtayoniścaturdhā ca | (vi. pra., pṛ. 175)

bhūmayaḥ (dvādaśa)

muditā, vimalā, arciṣmatī, prabhākarī, sudurjayā, abhimukhī, dūraṅgamā, acalā, sādhumatī, dharmameghā, samantabhadrā, nirupamā, jñānavatī ceti | trayodaśī bhumistu apratiṣṭhitanirvāṇadhāturūpā | (he. ta. ṭī., pa. 25b)

majjanam

iha grāhyacitte grāhakacittasya yastasmin praveśo bāhyaviṣayeṣvapravṛttiḥ pratyāhāro dhyānaṃ prāṇāyāmo dhāraṇā majjanamityucyate ṣaḍaṅge | (se. ṭī., pṛ. 46)

maṇḍalam

maṇḍalaṃ sāramityuktaṃ bodhicittaṃ mahat sukham |
ādānaṃ tat karotīti maṇḍalaṃ malanaṃ matam || (he. ta. 2.3.27)

tathā ca guṭikātantre--

sarvāṅgabhāvanātītaṃ kalpanākalpavarjitam |
mātrābindusamāyuktametanmaṇḍalamuttamam || (do. ko. vyā., pṛ. 158)

sarvāṅga bhāvanātītaṃ kalpanākalpavarjitam |
mātrābindusamātītametanmaṇḍalamuttamam || (jñā. si., pṛ. 141)

maṇḍalaṃ pādalekhaḥ syānmalanānmaṇḍalamucyate | (he. ta. 1.5.19)

maṇḍalaṃ sāramityuktam | mahāsukhaṃ jñānaṃ lāti gṛhṇātīti maṇḍalam | kiṃ tat ? pādalekhaḥ pādāṅguṣṭhayordṛḍhākuñcanam | manalād maṇḍalamucyate | "mala malla dhāraṇe" dhātuḥ, mahāsukhasya dhāaṇānmaṇḍalamucyate | (he. ta. ṭī., pa. 20b)

maṇḍalaśabdaḥ sāraparyāyaḥ | ...tataḥ pāramārthikamaṇḍalam | (he. ta. ṭī., pa. 52

maNDaH sAraH taM lAti gRRihNAtIti maNDalam . cittamaNDalam . (gu| sa| pra| pRRi| 41)

maNDaM sAraM saMvRRitisatyam taM lAti gRRhNAtIti maNDalam neyArthaH . maNDaM sAraM paramArthasatyam taM lAti gRRhNAtIti maNDalam . yathokaM bhagavatA vyAkhyAtantre --

sarvA~NgabhAvanAtItaM kalpanAkalpavarjitam .
mAtrAbindusamAtItametanmaNDalamuttmam .. neyArthaH . (gu| sa| pra| pRRi| 45)

maNDaM sAraM lAti gRRihNAti svIkarotIti maNDalam . (gu| sa| pra| pRRi| 132)

tadeva maNDamityuktaM vastUnAM sAramuttamam .
tad gRRhNAti lAtIti sharIraM maNDalaM matam ..

saptatriMshanmahAnADIcakraM hi maNDalaM matam .
bodhicittaM mahAratnaM maNDalaM tattvamaNDAlam ..

brahmAdInAM ca devAnAM niSpattirmaNDalAdataH . (va| ti| pRRi| 64-66)
sahajarUpametattu jinAnAM maNDalAdikam .. (. ti., pṛ. 68)

maṇḍalacakram

kālacakrabhagavato maṇḍalacakraṃ pañcaratnamayaparighaṭitadevatādevatyātmakaṃ caturasraṃ catuḥśatahastāyāmam | bāhye kāyamaṇḍalaṃ caturasraṃ caturdvāraṃ catustoraṇaṃ śmaśānāṣṭakavibhūṣitaṃ pañcaprākāraveṣṭitam | ....kāyamaṇḍalārdhamānamadhye caturasraṃ vāṅmaṇḍalaṃ caturasraṃ caturdvāaṃ catustoraṇabhūṣitaṃ pañcaprākāraveṣṭitam | vāṅmaṇḍalārdhamānaṃ cittamaṇḍalaṃ caturasraṃ caturdvāraṃ catustoraṇabhūṣitaṃ triḥprākāraveṣṭitam | tadardhena jñānacakraṃ ṣoḍaśastambhopaśobhitam | etadarthenāṣṭadalakamalam | kamalatribhāgā karṇikā | evaṃ kāyavākcittamaṇḍalāni sarvalakṣaṇapūrṇāni hārārdhahārasaṃyuktāni ratnapaṭṭikāvedikāvakulikāsahitāni darpaṇārdhacandraghaṇṭāvirājitāni | (vi. pra., pṛ. 26-27)

maṇḍalavāsinī

sarvadoṣaharaṃ jñānaṃ sarvatāthāgataṃ param |
maṇḍalavāsinī khyātā sarvasaṃśodanodyatam || (jñā. si. 15.12)

matsyam

matsyaṃ bhakṣyāṇi | (gu. sa. pra., pṛ. 191)

madanam

madanaṃ madyam | (he. ta. 2.3.56)

madhyā

madhyā śikhī | (sā. mā., pṛ. 69)

mantraḥ

tathā manastrāṇabhūtatvānmantro'pi paramākṣarajñānamucyate | mūlatantre ca--

kāyavākcittadhātūnāṃ prāṇabhūto yatastataḥ |
mantrārtho mantraśabdena śūnyatājñānamakṣaram ||
puṇyajñānamayo mantraḥ śūnyatākaruṇātmakaḥ | (se. ṭī., pṛ. 69)

mananāt trāṇanācca mantraḥ, śūnyatākaruṇādvayasvabhāvaṃ bodhicittam | (he. ta. ṭī., pa. 9a)

paramārthamananāt, jatattrāṇanācca mantraḥ | pāramārthikabodhicittaṃ mantraḥ, mantraniṣyandatvāt | (he. ta. ṭī., pa. 11a)

nādastu mantra ityuktaḥ | (va. ti., pṛ. 68)

yo'yaṃ prāgukto nābhideśāduccāraṇāt prāṇavāyuḥ, sa eva sarvamantrahetutvānmantra ityucyate | (va. ti. ṭī., pṛ. 68)

yaḥ kaścitprasaro vācāṃ jantūnāṃ pratipadyate |
sa sarvo mantrarūpo hi tasmādeva prajāyate |

nādo hi mantra ityukta.....mantro vargeśvaraḥ paraḥ || (va. ti., pṛ. 75)

nābhideśāduccāran mahāsukhadhvaniritaro vā nāda eva mantraḥ, manastrāṇanād guptabhāṣaṇāt | (va. ti. ṭī., pṛ. 75)

svabhāvo mantravargasya paramākṣara ekakaḥ |
tatparijñānamātreṇa mantrāḥ syuḥ karmakāriṇaḥ ||
ata eva hi necchāmo mantrān varṇasvarūpiṇaḥ |
nahi śaktāstṛṇasyāpi kubjīkaraṇahetavaḥ || (va. ti. ṭī., pṛ. 72)
ratikāle samutpanne yaṃ bhāṣante purandhrayaḥ |
vyaktāvyaktasvabhāvo'sau nādo mantra iti smṛtaḥ || (va. ti. ṭī., pṛ. 76)

mantrajāpaḥ

mantrajāpo nāma prāṇasaṃyamaḥ | (se. ṭī., pṛ. 43)

mantranayaḥ

mantranayamiti pañcavidhaṃ kriyā-caryā-yoga-yogottara-yoganiruttarabhedena |

mantryate gurubhirupāṃśu kathyate yaḥ sa mantraḥ, tadviṣayacaryāṃ tāṃ nayati prāpayatīti nayaḥ saptavidhaḥ | yaduta--

maṇḍalaṃ gaṇakuṇḍaṃ ca valirmelāpakakramaḥ |
tattvaṃ saptavidhākhyānaṃ sa mantranaya ucyate || (gu. sa. pra., pṛ. 90)

mantravādaḥ

caturvidho mantravādaḥ--yaduta mantrasaṃjñā, matrārthaḥ, mantravidarbhaṇam, vajravāk svaravarjitā ceti | (gu. sa. pra., pṛ. 90)

maraṇam

maraṇaṃ mokṣaḥ, tatraiva cittacaitasikāvidyālakṣaṇānāmastaṅgamāt, tadeva maraṇam | (he. ta. ṭī., pa. 21a)

maruḥ

aṅguṣṭhastu maruḥ proktaḥ | (va. ti., pṛ. 35)

masya mahāsukhasya ravanād nadanād maruḥ pādāṅguṣṭhe | (va. ti. ṭī., pṛ. 35)

khedaṃ vahati yā śuṣkā marau tu cakravartinī | (va. ti., pṛ. 47)

malayajam

malayajaṃ milanaṃ matam | (he. ta. 2.3.56)

malayadeśaḥ

śiro malayadeśastu | (va. ti., pṛ. 31)

tatra malaya iti mahāsukhasvabhāvaṃ saṃvṛtiparamārthābhinnabodhicittaṃ līyate yatra sa malayaḥ, tathābhūto deśo malayadeśaḥ śiraḥ, tatraiva tasya bhāvāt | (va. ti. ṭī., pṛ. 31)

mahākaṅkālaḥ

mahāntaṃ kaṃ śikhāsthitaṃ sattadeva keśaroma kālayatīti mahākiaṅkālaḥ | (va. ti. ṭī., pṛ. 48)

mahācittaṃ

mahāsukharūpaṃ cittaṃ mahācittam | (he. ta. ṭī., pa. 49a)

mahādivyam

mahānto lokottarā vajrasattvādayo divyāḥ praviśya yasminnāveśakṣaṇe tiṣṭhanti tanmahādivyam | (gu. sa. pra., pṛ. 171)

mahān

atyadbhutasya kartā ca mahānityabhidhīyate | (gu. sa. pra., pṛ. 21)

mahānāsā

mahatyo guhyahṛnmukheṣu nāsikā yasyāḥ sā mahānāsā | (va. ti. ṭī., pṛ. 47) cittardhyutpādo mahānāsā | (va. ti., pṛ. 53)

mahābalaḥ

guhyāccharīradhāraṇasamarthasya śleṣmaṇo vahanānmahābalaḥ | (va. ti. ṭī., pṛ. 49)

mahābalā

gamanāgamanayormahadbalaṃ yasyāḥ sā mahābalā | (va. ti. ṭī., pṛ. 48)
samyagdṛṣṭirmahābalā | (va. ti., pṛ. 56)

mahābhairavā

tṛtīyaulī granthibhedānmahābhairavā |(va. ti. ṭī., pṛ. 47)
śraddhābalaṃ mahābhairavī | (va. ti., pṛ. 55)

mahāmudrā

mahatī cāsau mudrā citi mahāmudrā | mahāmudrā niḥsvabhāvā jñānakṣeyādyāvaraṇavarjitā śaradamalamadhyāhnagaganasaṃkāśā sakalasampadādhārabhūtā bhavanirvāṇaikasvarūpā'nālambanakaruṇāśarīrā mahāsukhaikasvarūpā | ...tayā mahāmudrayā'cintyasvarūpayā samayamudrākhyaṃ phalaṃ jāyate | (a. va. sam., pṛ. 34-35)

mahatī cāsau mudrā ca mahāmudrā | mahattvaṃ punarasyāḥ sarvākāravaropetatvaṃ na prādeśikatvam | ....phalamudrā tu mahāmudrā | ....mahattvaṃ cāsyāḥ prahāṇamahattvenādhigamamahattvena ca | tatra prahāṇamahattvaṃ sarvāsanasarvāvaraṇaprahāṇalakṣaṇasvābhāvikākhyaprabhāsvara-sākṣātkaraṇalakṣāṇam | adhigamamahattvaṃ tu pariśuddhasarvabuddhātmakayuganaddhākhyakāyasākṣātkārasvabhāvam | (se. ṭī., pṛ. 56-57)

mahāmudrayā niṣpandākṣarabhāvanā tu sarvajñatvalakṣaṇalokottarasiddhisādhanī | (se. ṭī., pṛ. 62)

....... mahāmudrā saṃsthitā nābhimaṇḍāle ||
ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitā |
saiva bhagavatī prajñā utpannakramayogataḥ || (he. ta. 2.4.40-41)

mahāmudreti paramā mudrā, ādhyātmikīti yāvat | (he. ta. ṭī., pa. 57a)

utpannakramapakṣe saiva mudrā saiva sahaja iti | (he. ta. ṭī., pa. 57a)

bhūrbhuvaḥsvaḥprapūjyatvānmahatīṃ mudaṃ harṣaṃ dravati gacchatīti mahāmudrā | (gu. sa. pra., pṛ. 96)

mahāyānaḥ

mahānto bahavaḥ sattvā yena buddhatvaṃ yānti sa mahāyānaḥ | (gu. sa. pra., pṛ. 73)

mahāyānamārgaḥ

mahāyānamārga iti mañjuśriyo vajrakulena kalaśaguhyaprajñājñānābhiṣekaḥ | (vi. pra., pṛ. 22)

mahāvīraḥ

nābhervajrāṇāṃ mahaṭamapi bhayaṅkaraphuphphusapravartakatvānmahāvīraḥ (va. ti. ṭī., pṛ. 49)

mahāvīryā

mahadvīryamutthāne yasyāḥ sā mahāvīryā | (va. ti. ṭī., pṛ. 48)
samyagvāg mahāvīryā | (va. ti., pṛ. 56)

mahāsattvaḥ

mahājñānarasaiḥ pūrṇo mahāsattvo nigadyate | (he. ta. 1.1.5)

mahāsukham

anantasukharūpatvāt śrīmahāsukhasaṃjñitam | (pra. vi. si. 1.27)

mahāsukhāvāsaḥ

dharmadhāturākāśalakṣaṇo'saṃkīrṇo dharmodayo lokopamāmatikrāntaḥ samantabhadro mahāsukhāvāsaḥ | (vi. pra., pṛ. 16)

mātaraḥ

mātara iti cakṣuḥśrotraghrāṇajihvākāyamanāṃsi | ....yadi vā mātrādiśabdaiḥ pañcendriyāṇyabhidhīyante | tāni śabdarūparasādibhiḥ pañcakāmaguṇaistarpayet | iyameva....niruttarā pūjā | (he. ta. ṭī., 67a)

mātarā

ūrdhvaṃ phuphphusavahanānmāteva mātarā, mātaraṃ pratyabhilāṣajananācca jagajjananācca nābhau | (va. ti. ṭī., pṛ. 45)

mātṛgṛham

brahmāṇī vaiṣṇavī rudrāṇī indrāṇī kauberi vārāhī cāmuṇḍā ceti saptalokamātaraḥ | tāsāṃ gṛhe śmaśānaśūnyāgāracatuṣpathaikaliṅgaikavṛkṣeṣu | (gu. sa. pra., pṛ. 157)

mānasadvāram

tṛtīyaṃ mānasaṃ dvāraṃ candrasūryaprabhedataḥ |
praveśānnirgamāccaiva dvāraṃ caivottamaṃ bhavet ||
pradhānamuttamaṃ dvāramadha ūrdhvaṃ prakīrtitam |
adhodvāreṇa vijñānamūrdhvadvāreṇa dhātavaḥ ||
vairocanādayo buddhā ūrdhvadvāre calāḥ sthitāḥ |
adhovyavasthitisteṣāmūrdhvena tu visarjanam || (va. ti., pṛ. 22-23)

māmakī

sarvatāthāgataṃ jñānamātmīyaṃ māmakaṃ mataḥ |
anyonyavyāpakādeva māmakī tena tatsmṛtam || (jñā. si. 15.11)

māraḥ

māro nāma sattvānāṃ saṃsāracittaṃ vāsanāmalaḥ, .....māraḥ samalaṃ cittam | (vi. pra., pṛ. 23)

mārgaḥ

iha khalu trividho mārgaḥ--jyotirmārgo dhūmamārgo vimiśramārgaḥ | eṣu arciradhvā jyotiḥ sūryaḥ....dhūmamārgo jyotiścandraḥ | ....vyāmiśro divārātridharmā | (vi. pra., pṛ. 224)

mārgāśrayaṇam

mārgaḥ saṃbuddhoktaḥ | sa cāśrayaṇīyo mayā nānya iti | (sā. mā., pṛ. 56)

saṃśritya jainaṃ pariśuddhamārga brahmendrarudraprabhṛtiṣvanargham | (sā. mā., pṛ. 117)

mārgastathāgatoktaḥ | sa cāśrayaṇīyo mayā nānya iti | (sā. mā., pṛ. 202)

eṣo'hamanuttarasamyaksaṃbodhimārgamāśrayāmi yaduta vajrayānam | (sā. mā., pṛ. 225)

mālatīndhanam

vyañjanaṃ mālatīndhanam | (he. ta. 2.3.58)

mālavaḥ

bāhumūlaṃ tu mālavaḥ | (va. ti., pṛ. 32)

bāhvorantarbhujayoryadetanmūladvayam, skandhadvayaṃ tatraiva mālavam | mālānāṃ vijātīyavikalpānāṃ lavanāt chedanāt mālava ityucyate | (va. ti. ṭī., pṛ. 32)

mālave tu drumcchāyā hṛdayasthā jineśvarī | (va. ti., pṛ. 43)

māhendramaṇḍalam

māhendramaṇḍalaṃ gudapadmastham | tasyodaye pītavarṇaraśmirvinirtatyārdhayāmaṃ tiṣṭhati | tadā pauṣṭikaṃ kuryāt | (gu. sa. pra., 143)

muditā

muditā punaḥ kīdṛśī ? dhātutrayāvasthitānāṃ sattvānāṃ yāni sucaritāni teṣu tadbhogaiśvaryādiṣu hṛṣṭacittatā | (sā. mā., pṛ. 57)

cittaprītiviśeṣalakṣāṇavatīṃ saṃmodikām | (sā. mā., pṛ. 97)

nityaṃ sadguṇasaṃyojanecchāṃ pramuditāṃ tathā | (sā. mā., pṛ. 100)

kā muditā ? utpāditakuśalamūlaparabhogaiśvaryādiṣu hṛṣṭacittatā | (sā. mā., pṛ. 115)

vyavasāyasaṃsiddhyupāyadarśanāt praharṣaṇaṃ muditā | (sā. mā., pṛ. 138)

muditāṃ pramodarūpām | (sā. mā., pṛ. 172-173)

muditā tu īdṛśī-pramodo muditā, athavā'sadṛśe buddhatve tadupāye ca sarva eva saṃsāriṇaḥ sattvā mayā pratiṣṭhāpayitavyā ityadhyāśayo muditā, yadvā viśveṣāṃ yāni kuśalāni teṣu tadbhogaiśvaryādiṣu ca ākṛṣṭacittatā | (sā. mā., pṛ. 203)

divyasukhāviyoganiyamākārāṃ muditām | (sā. mā., pṛ. 225)

modantāṃ sattvāṃ ityākārā muditā | (sā. mā., pṛ. 315)

parasukhatuṣṭiṃ muditām | (sā. mā., pṛ. 385)

divyasukhāvicchedaniyamākārāṃ muditām | (he. ta. ṭī., pa. 13b)

mudgaram

saṃsārajalanimagnairyasmājjñānaṃ na jñāyate |
buddhānugānāṃ sattvānāṃ tāḍanād mudgaraṃ smṛtam || (jñā. si. 15.26)

mudrā

mudaṃ sukhaviśeṣaṃ ratiṃ dadātīti mudrā | .....mudaṃ paramākṣarasukhajñānalakṣaṇāṃ ratiṃ sarvakālamādatte pūrvāvasthāyā acalanayogeneti mudrā | (se. ṭī., pṛ. 56)

cakrī kuṇḍala kaṇṭhī ca haste rucaka mekhalā |
pañcabuddhaviśuddyā ca prajñā mudrāḥ prakīrtitāḥ || (he. ta. 1.3.14;8.17)

mudrā pañca kulānīti kathyate mokṣahetunā |
vajreṇa mudryate'nena mudrā tenābhidhīyate || (he. ta. 1.4.4)

vajram abhedyam jñānam, tenānena mudryate mudaṃ harṣaṃ mahāsukhaṃ janayate, tena hetunā mudretyucyate | (he. ta. ṭī., pa. 18b)

vajre ḍombī bhavenmudrā padme nartī tathaiva ca |
karmaṇi rajakyākhyātā brāhmaṇī ca tathāgate ||
ratne caṇḍālinī jñeyā pañcamudrā viniścitāḥ | (he. ta. 1.4.6-7)

karasphoṭo bhavenmudrā aṅgulyāmoṭanaṃ tathā | (he. ta. 1.5.20)

dharmamudrā cihnamudrā mahāmudreti trividhā mudrā | hūkārādīn dharmamudrā | vajrādīn cihnamudrā | akṣobhyādidevatācakraṃ mahāmudrā | (gu. sa. pra., pṛ. 42)

mudrāsamayaḥ

sveṣṭadevatāsvabhāvastvamiti khyāpayituṃ mudrāsamayaḥ | (a. va. saṃ., pṛ. 38)

mūtram

mūtraṃ vyañjanam |(gu. sa. pra., 191)3

mṛṣāvādaratāḥ

adhyātmaṃ ca tathā bāhyaṃ pratyayodbhavadeśakāḥ |
mṛṣāvādaratāste syurasthānasthitiyoginaḥ || (gu. sa. pra., pṛ. 47)

meruḥ śarīrakaṅkālaṃ kaṭimārabhya skandhaparyantamiti niyamaḥ | (vi. pra., pṛ. 176)

merugiriḥ

varaḥ śreṣṭho giriḥ kaṅkālarūpo merugiriḥ | tathā ca sampuṭe--

sthitaḥ pādatale vāyurbhairavo dhanurākṛtiḥ |
sthito'sti kaṭideśe tu trikoṇoddharaṇastathā ||
vartulākārarūpo hi varuṇastridale sthitaḥ |
hṛdaye pṛthivī caiva caturasrā samantatāḥ ||
kaṅkāladaṇḍarūpo hi sumerurgirirāṭ tathā || (do. ko. vyā., pṛ. 156)

maitrī

tatreyaṃ maitrī sarvasattveṣvatiśayitahitaikaputrasnehalakṣaṇā | (sā. mā., pṛ. 57)

sattveṣvekatanujatoṣasamatāsaṃlakṣitāṃ mitratām | (sā. mā., pṛ. 57)
maitrīṃ satputrasamprītisahasraguṇitāṃ jane | (sā. mā., pṛ. 100)

kā maitrī? yā sarvasattveṣvekaputraprematā | (sā. mā., pṛ. 115)

jagadekaputrapremalakṣaṇā maitrī | (sā. mā., pṛ. 138)
maitrīṃ sarvasattveṣvekaputraprematālakṣaṇām | (sā. mā., pṛ. 172)

tatra keyaṃ maitrī ? sarvasattveṣvekaputraprematālakṣāṇā, athavā hitasukhopasaṃhārākāreti | (sā. mā., pṛ. 202-203)
sarvasattveṣu sukhopasaṃhārākārāṃ maitrīm | (sā. mā., pṛ. 225)
parasaukhyasampadicchā maitrī | (sā. mā., pṛ. 315)
parahitacintāṃ maitrīm | (sā. mā., pṛ. 385)
maitrīṃ sarvasattveṣu niruttarasukhopanayanākārām | (he. ta. ṭī., pa. 13a)

moharatiḥ

moho vairocanastasmin ratiḥ, neyārthaḥ | mohaviśuddhe ratirmoharatiḥ, nītārthaḥ | (gu. sa. pra., pṛ. 25)

yakṣiṇyaḥ

māṃsamadyarudhirādyāhārā yakṣiṇyo maithunaparāḥ | (gu. sa. pra., pṛ. 205)3

yamadaṃṣṭriṇī

utpannānāmakuśalānāṃ dharmāṇāṃ prahāṇaṃ yamadaṃsṭriṇī | (va. ti., pṛ. 57)

yamadāḍhī

anutpannānāṃ kuśalānāṃ dharmāṇāmutpādanaṃ yamadāḍhī | (va. ti., pṛ. 57)

yamadūtī

utpannānāṃ kuśalānāṃ dharmāṇāṃ saṃrakṣaṇaṃ yamadūti | (va. ti., pṛ. 57)

yamamathanī

anutpannānāmakuśalānāṃ dharmāṇāmanutpādanaṃ yamamathanī | (va. ti., pṛ. 57)

yamāntakaḥ

maraṇādibhayānmuktaṃ sarvatāthāgataṃ param |
prakṛṣṭaṃ damanajñānaṃ tato yamāntakaḥ smṛtaḥ || (jñā. si. 15.15)

yamāntakṛt

yamo narakastasya bhagavān mahākrodhasamādhinā'ntaṃ karoti nāśayatīti yamāntakṛt, neyārthaḥ | yamo mohāndhakāro'vidyā, tasya paramārthasatyenāntaṃ karoti nāśayatīti yamāntakṛt, nītārthaḥ | (gu. sa. pra., pṛ. 26)3

yācanā

niruttaradharmadeśanāṃ bhagavantastathāgatā deśayantu, yayā tvaritameva sattvāḥ saṃsārāgādhasāgaraṃ tarantīti | (sā. mā., pṛ. 56)

tādṛśīṃ niruttarā dharmadeśanāṃ bhagavantastathāgatā deśayantu, yayā jhaṭityeva saṃsāriṇaḥ sattvā bhavabandhārnnimuktā bhavantīti | (sā. mā., pṛ. 202)

yuganaddhaḥ

ekaḥ svābhāvikaḥ kāyaḥ śūnyatākarūṇādvayaḥ |
napuṃsakamiti khyāto yuganaddha iti kvacit || (sā. mā., pṛ. 505)

yuganaddhakāyaḥ

saṃvṛtisatyameva ca parārthasatyātmakaprabhāsavarapariśuddhamādarśajñānādirūpavairocanādyādheyadevatāvṛndaṃ kūṭāgārādyādhāramaṇḍalaṃ ca | tadeva lokottaramaṇḍalatayā sarvatantrarājeṣu gīyate | samastabuddhadharmasvabhāatayā caitadeva satyadvayādhībhāvasvabhāvaṃ yuganaddhākhyamucyate | tasmād yuganaddhakāya eva dharmakāyaḥ sāṃbhogikasvābhāvikābhyāṃ pṛthagbhūto yogipratyātmavedhaḥ | (se. ṭī., 57)

yogaḥ

yogaḥ samādhiḥ | (he. ta. ṭī., pa. 43a)

triśaraṇagamanādi devatārūpacittaṃ devatāyogaḥ | (he. ta. ṭī., pa. 44a)

ekacittatā sahajayogaḥ | (he. ta. ṭī., pa. 44a)

yogastu trividho jñeyo|dhiṣṭhānaḥ parikalpitaḥ |
niṣpanno cittabimbasya yogo buddhaistu varṇitaḥ ||
adhiṣṭhānamātrāhaṅkārayogo'dhiṣṭhāna ucyate |
bodhicittaviśuddhistu mantrabījodayo mahān ||
kramaniṣpannabimbastu mudrāgaṇaistu kalpitaḥ |
tatkalpiteti kathito yogaḥ kalpita ucyate ||
sarvākāravaropetaḥ spharet saṃhārakārakaḥ |
jhaṭiti jñānaniṣpanno yogo niṣpanna ucyate || (gu. sa. pra., pṛ. 119)

na ca yogaśabda upāyārthavācakaḥ prajñārthavācako vā | yogaśabdaḥ prajñopāyārthavācaka iti -

yogo nopāyakāyena naikayā prajñayā bhavet |
prajñopāyasamāpattiryoga uktastathāgataiḥ || (vi. pra., pṛ. 18)

yogaḥ śūnyatākaruṇābhinnaṃ viśuddhattvaṃ viśuddhacittam | (vi. pra., pṛ. 222)
prāṇāpānayoḥ parasparaṃ saṃyogo yogaḥ | (vi. pra., pṛ. 229)
yogaḥ pūrakarecakayorekatā kumbhaka iti | (vi. pra., pṛ. 230)

yogaḥ (ṣaḍaṅgaḥ)

ṣaḍaṅgayogaśca samyaksambodhilakṣaṇāyā uttamāyāḥ siddheḥ sādhanatvena uddeśanirdeśapratinirdeśaiḥ samājottare bhagavatā kathito yathā.... | (se. ṭī., pṛ. 29-31)

pratyāhārastathā dhyānaṃ prāṇāyāmo'tha dhāraṇā |
anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga ucyate || (se. ṭī., pṛ. 30)

eṣāṃ ślokānāṃ saṃkṣepato vivṛtirucyate | (se. ṭī., pṛ. 31-34)
kālacakrottare tu mañjuśrīpādairatisphuṭamuktaḥ ṣaḍaṅgayogo yathā....| (se. ṭī., pṛ. 34)
śrīkālacakre'pyukto vimalaprabhāyāṃ vistareṇa vyākhyātaśca | (se. ṭī., pṛ. 35-36)

mantrayāne pāramitāyāne ca dvidhā yogābhyāsaḥ | ...samājādau rātriyogena, nāmasaṃgītyāṃ divāyogena sandhyābhāṣāntareṇa bhagavatoktaḥ | (se. ṭī., pṛ. 37)

ṣaḍaṅgayoga āryavajrapāṇipādairapyuktaḥ | (se. ṭī., pṛ. 38)

ṣaḍaṅgasya punarādibhāvanopadeśastantrāntareṣūktaḥ | iha śrīsamājottare sevā upasādhanaṃ sādhanaṃ mahāsādhanaṃ ceti | (se. ṭī., pṛ. 39-45)

idānīṃ haṭhayoga ucyate.....nādābhyāso'traivoktaḥ | (se. ṭī., pṛ. 45)

yogāṅgacatuṣṭayam

sevā

sevyate mumukṣubhirabhyasyata iti sevā | dhūmādibimbadarśanaparyantaṃ pratyāhārāṅgaṃ dhyānāṅgaṃ ca | sā khalūttamā sevā jñānāmṛtenaiva ṣaḍaṅgayogenaiva kartavyā | (se. ṭī., pṛ. 31)

dhūmādinimittabhāvanā sevā | (se. ṭī., pṛ. 36)

sevākāle mahoṣṇīṣabimbaṃ vibhāvya yatnataḥ |
upasādhanakāle tu bimbaṃ cāmṛtakuṇḍalīm ||

sādhane devatābimbaṃ bhāvayed yogatatparaḥ |
mahāsādhanakāle tu bimbaṃ buddhādhipaṃ vibhum || (se. ṭī., pṛ. 39)

atra sandhyābhāṣāntareṇoṣṇīṣabimbaṃ buddhabimbaṃ traidhātukamaśeṣataḥ | ākāśe dharmodaye cittavajraṃ pratiṣṭhāpya sevākāle prathamakāle pratyāhāreṇa bhāvayed dhyānāṅgena sthirīkuryāditi | (se. ṭī., pṛ. 39)

evaṃ pratyāhāreṇa dhyānena sevāṅgamucyate | (se. ṭī., pṛ. 41)

upasādhanam

amṛtakuṇḍalībimbasaṃjñayā sandhyābhāṣāntareṇa vāyurucyate | ...evaṃ bindusthāne piṇḍarūpeṇa nirodhitaḥ prāṇaḥ | tenaiva tasya dhāraṇocyate | evamaṅgadvayenopasādhanamamṛtakuṇḍalībimbeneti | tadevopasādhanaṃ vajrajāpa ityucyate | prāṇāyāmadhāraṇopasādhanamucyate | (se. ṭī., pṛ. 41-42)

sādhanam

sādhane devatābimbamiti | iha dhāraṇābalena nābhisthāṃ caṇḍālīṃ jvalitāṃ paśyati yogī sarvāvaraṇarahitāṃ pratisenopamāṃ mahāmudrāmanantabuddharaśmimeghān sphārayantīṃ prabhāmaṇḍalavirājitām | tāmanusmṛtiṃ sādhanamāha | (se. ṭī., pṛ. 42)

mahāsādhanam

dhāraṇānte caṇḍālīṃ yogī bhāvayediti niyamaḥ | tatastasyā jñānārciṣā skandhadhātvāyatanādīni dagdhānyekalolībhavanti | vāmadakṣiṇanāḍīgatāni vijñānādīni pṛthivyādīni ca maṇḍalasvabhāvāni lalāṭe candramaṇḍale praviṣṭāni | tataścaṇḍālyā jñānārciṣā candra drute sati yadbodhicittaṃ bindurūpeṇādhogataṃ kaṇṭhe hṛdi nābhau guhyakamale ānandaparamaviramasvabhāvena, tato vajramaṇiṃ yāvat sahajānandasvabhāveneti, athavā vicitravipākavimardavilakṣaṇasvabhāvenetyevaṃ ṣoḍaśakalāpūrṇaṃ maṇyantargataṃ yadā sukhaṃ dadāti bhāvanābalena | (surata)sadṛśamiti dṛṣṭāntamātram | svarūpato dvīndriyajaṃ (sukhaṃ) koṭisahasratamīmapi kalāṃ nārhati paramākṣarasukhasyeti | ihākṣarasukhāvasthā yā sahajānandarūpiṇī sā|vasthā kāpyavijñeyā bālayoginām, (sā) bodhisattvaiḥ śūnyatāsamādhirityucyate, na punarlaukikarūḍhyaiva nāstikyārthānuyāyinī | evaṃ ṣaḍaṅgayogena buddhatvaṃ yogināṃ siddhyati | (se. ṭī., pṛ. 42)

yogatantram

iha yoge śīlamasyāstīti yogī, evaṃ yoginī ca | ato yogatantraṃ yoginītantraṃ ca bhavati | .... tasmāt prajñopāyātmakaṃ tantraṃ yogatantram | (vi. pra., pṛ. 18)

yogapīṭhāni

catvāri yogapīṭhāni ātma-para-mantra-tattva-pīṭhākhyāni yathākramaṃ nābhihṛtkaṇṭhaśirāṃsi | (va. ti. ṭī., pṛ. 6)

yogābhyāsaḥ

trividho yogābhyāsaḥ--bauddhaḥ, āsuraḥ, bhautaśca | tatra bauddho yogaḥ śūnyatākarūṇātmakaḥ | āsuraḥ kalpanādharmaḥ | bhautiko dviprakāraḥ--śāśvatarūpa ucchedarūpaśca | teṣu divābhāge bauddhayogināṃ jñānotpattiḥ | rātribhāge āsurayoginām | catuḥsandhyārahite kāle bautayogināṃ jñānotpattiriti | (vi. pra., pṛ. 222)

yogī

yogaḥ ṣaḍaṅgayogo labdhotkarṣaparyantaḥ, sa yogo yeṣāmasti te yogino mahāvajradharapadaprāptāḥ | (se. ṭī., pṛ. 60)

prāṇāpānayoḥ parasparaṃ saṃyogo yogaḥ, sa yasyāstīti yogī | (vi. pra., pṛ. 229)

rajaḥ

kṛṣṇarajaḥ śmaśānāṅgāreṇa, sitarajo narāsthicūrṇena, pītarajo haritalaktena, raktarajaḥ śmaśāneṣṭakena, haritarajaścauryapatranarāsthicūrṇābhyām | (he. ta. 1.2.20)

rajakī

rajakīti duhitā ca nartakī ca prakathyate |
rañjanāt sarvasattvānāṃ rajakīti tathā smṛtā || (he. ta. 1.5.17)

niruttarasukhena rañjanād rajakī | (he. ta. ṭī., pa. 20(a)

rajomaṇḍalam

rajomaṇḍalaṃ bhagavataḥ kāyo jñeyaḥ | (se. ṭī., pṛ. 17)

ratnam

ratimanantasukhaṃ tanotīti ratnaṃ caturthānandaṃ boddhavyam | (ca. ko. vyā., pṛ. 133)

ratnaṃ tu durlabhādapi | (jñā. si. 15.24)

ratnamā saṃsārasthāyi paramānāsravamahāsukham | (gu. sa. pra., pṛ. 78)

ratnadhṛk

sarvāśāparipūrakaṃ ratnaṃ dhārayatīti ratnadhṛk, neyārthaḥ | bhūtakoṭiratnaṃ dhārayatīti ratnadhṛk, nītārthaḥ | (gu. sa. pra., pṛ. 24)

ratnavajraḥ

guhyāt pītavarṇasya pūyasya pravartanād ratnavajraḥ | (va. ti. ṭī., pṛ. 49)

ratnasambhavam

ratnāni prabhavantyeva buddhādīni yato dhruvam
jñānaṃ sattvārthasaṃyuktaṃ ratnasaṃbhavamucyate || (jñā. si. 15.7)
ratnasambhurbhāvaratnam | (sa. si. 2.7)

ratnasambhavaḥ

sarvatathāgatānāṃ ratnaṃ saṃvṛtibodhicittam, tataḥ saṃbhavatīti ratnasambhavaḥ, neyārthaḥ | sarvatathāgatatānāṃ ratnaṃ paramārthabodhicittam, tasmāt sambhavatīti ratnasambhavaḥ, nītārthaḥ | (gu. sa. pra., pṛ. 24)

ākāśapathaṃ samatājñānam, tasmād vartate niṣpādyate tatsaṃbhavatayā yaḥ sa ākāśapathavartako ratnasambhavaḥ | (gu. sa. pra., pṛ. 51)

ratnayoḥ saṃbhoganirmāṇayoḥ saṃbhavo'ta iti ratnasaṃbhavaḥ | (va. ti. ṭī., pṛ. 85)

ratneśaḥ

ratneśaḥ sarvabuddharatnānāmāśrayatvāt | (he. ta. ṭī., pa. 19b)

rasanā

dakṣiṇanāsāpuṭe upāyasūryasvabhāvenā rasanā sthitā | tathā ca hevajre--"rasanopāyasaṃsthitā" | (do. ko. vyā. pṛ. 151)

rāgaḥ

rañjatyaśeṣaduḥkhaughānutthāṃstu duḥkhahetutaḥ |
sarvasattvān yatastasmāt kṛpā rāgaḥ pragīyate || (pra. vi. si. 1.15)

rāgaratiḥ

rāgo'mitābhastasmin ratī rāgaratiḥ, neyārthaḥ | rāgaviśuddhe ratiḥ, nītārthaḥ | (gu. sa. pra., pṛ. 25)

rāgavirāgau

rāgo bodhicittasya śuklapakṣaḥ, virāgaḥ kṛṣṇapakṣa iti | (se. ṭī., pṛ. 26)

rājā

rājate sūryasaṃyogāccīnapiṣṭavad virocata iti rājā | (va. ti. ṭī., pṛ. 82)

rāmeśvaraḥ

rāmeśvarastathā khyāto bhrūmadhye.... | (va. ti., pṛ. 32)

rāmā ca rāmā ca te rāme lalanārasanāsvabhāve bhruvau, tayormadhye īśvaratvaṃ yasya jñārciṣastad bhrūmadhyamityūrṇākoṣam | (va. ti. ṭī., pṛ. 32)

rāmeśvare tu yā nāḍī prasiddhā kharvarīti sā |
asthimālāvyavasthā hi sthitā kaṭhinabhāvataḥ || (va. ti., pṛ. 42-43)

rūpiṇī

vāyvākāśaṃ rūpayati viśodhayatīti rūpiṇī | (va. ti. ṭī., pṛ. 41)
cittānusmṛtyupasthānaṃ rūpiṇī |(va. ti., pṛ. 51)

laṅkeśvarī

laṅkā śarīrapurī, tasyāmīśvarī svāminī laṅkeśvarī | (va. ti. ṭī., pṛ. 47)
smṛtīndriyaṃ laṅkeśvarī | (va. ti., pṛ. 54)

lampākaḥ

lampākaḥ kaṇṭhamadhyake | (va. ti., pṛ. 33)

lambikā'dharā'mṛtāsvādanalampaṭā rasanā, tadyogāllampākaḥ kaṇṭhaḥ | (va. ti. ṭī., pṛ. 33)

udarasthā subhadrā vai lampāke parikīrtitā | (va. ti., pṛ. 45)

lalanā

vāmanāsāpuṭe prajñācandrasvabhāvena lalanā sthitā | tathā ca hevajre--"lalanā prajñāsvabhāvena" | (do. ko. vyā., pṛ. 151)

lāmā

abdhātvākāśe lasanāllāmā | (va. ti. ṭī., pṛ. 41)
vedanānusmṛtyupasthānaṃ lāmā | (va. ti., pṛ. 51)

liṅgam

liṅgaṃ saṃvṛtisatyam | (gu. sa. pra., pṛ. 67)

lokottarasatyam

lokottarasatyaṃ dhūmādinirmittena nirvikalpacittena utpannakrameṇa mahāmudrāsiddhisādhanamiti | (vi. pra., pṛ. 20)

locanā

sūkṣmamaudārikaṃ rūpaṃ traikālyaparibhāvitam |
dṛśyate sarvakṣetrasthaṃ locanā tena kathyate || (jñā. si. 15.10)

laukikalokottaraābhiṣekāḥ

laukikāstāvad udakam, mukutaḥ, paṭṭam, vajraghaṇṭā, mahāvratam, nāma, anujñā, kalaśaḥ, guhyam, prajñājñānamiti garbhajānāṃ lokasaṃvṛtyā daśābhiṣekāḥ kāyavākcittajñānadhātuskandhāyatanakarmendriyāpariśuddhyeti | lokottara ekādaśatamaścaturthastatpunastatheti niyamānmahāmudrāparamākṣarajñānalakṣaṇo guruvaktraṃ kāyavāgādinirāvaraṇatvena śodhaka iti | (vi. pra., pṛ. 21)

laukikābhiṣekāḥ -- udaka-mukuṭā-paṭṭa-vajraghaṇṭā-mahāvrata-nāma-anujñā iti sapta, tathottarāḥ--kalaśo guhyaḥ prajñājñānamiti | lokottarābhiṣeka ekādaśamaścaturtha iti | (vi. pra., pṛ. 51)

laukikasatyam

laukikasatyamṃ maṇḍalacakravikalpabhāvanā laukikasiddhisādhanamutpattikrameṇeti | (vi. pra., pṛ. 20)

vajram

yathā akṣobhyamudrayā jñānaṃ maulaṃ pṛṣṭhamanyat, tathā vajrasattvamudrayā vijñānamapi pṛṣṭhaṃ maulaṃ vajramiti syāt | uktaṃ ca vajraśekhare--

dṛḍhaṃ sāramasauśīryamacchedyābhedyalakṣaṇam |
adāhi avināśi ca śūnyatāvajramucyate || (a. va. saṃ., pṛ. 23, 37)

dvādaśāṅguliparimāṇena dvādaśāṅgapratītyasamutpādaviśuddhyā vajram | ...abhedyaṃ vajramiti hevajre | (a. pa. saṃ., pṛ. 37)

paramādyaṃ vajram | paramamutkṛṣṭatvāt, ādyaṃ sukhasyādikāraṇabhūtatvāt, tadeva pātram, sukhasyādhārabhūtatvād vidyāpaṅkajamevābhidhīyate | avadhūtīgataṃ yadā bodhicittaṃ bhavet tadā vajramabhidhīyate | (ta. saṃ. ṭī., pṛ. 7)

bodhicittaṃ bhaved vajram | (jñā. si. 15.24)

bodhicittaṃ bhaved vajram | (jñā. si. 15.24)
vaṃkāraṃ vajramityāhuḥ | (a. pra. vi. si., pṛ. 218)
āsāṃ śukraṃ bhaved vajram | (he. ta. 2.3.63)

vajram abhedyaṃ jñānam | (he. ta. ṭī., pa. 18b)

vajraghaṇṭā

vajraghaṇṭā'pi pūrvābhisandhānena dvādaśaṅgulaparimāṇā'dhomukhāmbhojavajrasamāpattiniḥsvabhāvatvena sarvadharmasvabhāvaṃ pratipādayitumabhedyajñānanigadatāṃ dharmodayasya bodhayituṃ mūrdhādhobhāge ca vajrāvalīyugalamālinī | (a. va. saṃ., pṛ. 37)

vajracatuṣkam

prathamaṃ śūnyatābodhirdvitīyaṃ bījasaṃgraham |
tṛtīyaṃ bimbaniṣpattiścaturthaṃ nyāsamakṣaram ||
ebhirvajracatuṣkaiśca sevā sāmānyalakṣaṇam | (gu. sa. 18|133) (se. ṭī., pṛ. 29)

vajrajaṭilaḥ

stanābhyāṃ vajrajaṭilarūpasya pittadhātorjananād vajrajaṭilaḥ | (va. ti. ṭī., pṛ. 49)

vajrajāpaḥ

prāṇāyāma iti vajrajāpa iti ca majñamābhinnāṅgatvena japtavyaḥ | (se. ṭī., pṛ. 33)
tadevopasādhanaṃ vajrajāpa ityucyate | (se. ṭī., ityucyate | (se. ṭī., pṛ. 42)

āli-kālyorvāmadakṣiṇapuṭanāḍībhyo gatāgatanirīkṣaṇaṃ tayoreva gurūpadeśato vidhāraṇaṃ ca jāpaḥ, sa eva vajrajāpaśabdenocyate | (he. ta. ṭī., pa. 20a-b)

vajraḍākinī

vajraṃ saṃvaramanāhatākṣradvārasthamanāhataṃ khagamukhaikarasaṃ sravatsudhaṃ dugdhābdhitaraṅgabhaṅgān muñcantaṃ ḍayati gacchatīti vajraḍākinī | (va. ti. ṭī., pṛ. 7)

vajradehaḥ

vajravad dṛḍho deho yasya bāhumūlād hṛdayapravartako vajradehaḥ | (va. ti. ṭī., pṛ. 48)

vajradharaḥ

iha grāhyacitte grāhakacittasya yastasmin praveśo bāhyaviṣayeṣvapravṛttiḥ pratyāhāro dhyānaṃ prāṇāyāmo dhāraṇā majjanamityucayte ṣaḍaṅge | tasmānmajjanānnirvāṇasaukhamacyutamapi sahajaṃ cākṣaraṃ vai caturthaṃ sukhaṃ bālaprauḍhaspandānāṃ paraṃ lokopamāmatikrāntaṃ trailokyācāramuktamityarthaḥ | hasitekṣaṇasparśāliṅganapāṇivyāptidvandvarahitaṃ karmamudrājñānamudrāheturahitaṃ śūnyatāsarvākārapratibhāsalakṣaṇamiti | idaṃ buddhavaktraṃ jñānavaktra yasyācāryasya hṛdayagataṃ bhāvitaṃ svānubhavaṃ sukhagataṃ śiṣyebhyaḥ pratipādanāya vartate sarvakālaṃ sa gururvajradhara ityarthaḥ | (se. ṭī., pṛ. 45)

vajraṃ dravyaṃ dhārayatīti vajradharo madanasahitanṛkapālaḥ | ....vajramadvayajñānaṃ dhārayatīti vajradharaḥ | (ta. saṃ. ṭī., pṛ. 9)

ekāraṃ bhagamityuktaṃ vaṃkāraṃ kuliśaṃ smṛtam |
mayeti cālanaṃ proktaṃ vajradharasya lakṣaṇam ||
śukrākāro bhaved bhagavān tatsukhaṃ kāminī smṛtam |
dharmasaṃbhogarūpatvaṃ vajradharasya lakṣaṇam || (he. ta. ṭī ., pa. 2a)

vajraṃ dhārayatīti vajradharaḥ (akṣarārthaḥ), ādarśādijñānapañcakaṃ tanmayatvena dhāraṇād vajradharaḥ (samastāṅgam), manomayadehadhāraṇād vajradharaḥ (garbhī), vajramadvayajñānaṃ tasya tanmayatvena dhāraṇād vajradharaḥ (kolikam) | (gu. sa. pra., pṛ. 55-56) nd of page 150 grosspage 106|

vajradharahṛdayam
vajram abhedyajñānam, tad dhārayatīti vajradharaḥ samyaksaṃbuddhaḥ, hṛdayamaprakāśya tvād dharmodayo'bhidhīyate | (ta. saṃ. ṭī., pṛ. 6)

vajradhātreśvarī

hṛdayasthā mahādevī yogināṃ yogavāhinī |
jananī sarvabuddhānāṃ vajradhātreśvarī smṛtā || (gu. sa. pra., pṛ. 48, 202)

vajradhātvīśvarī

āsāṃ (locanā-māmakī-pāṇḍaravāsinī-tāriṇīnāṃ) madhye ālisvabhāvā vajrasattvasvarūpiṇī vajradhātvīśvarī nāyikā | iyameva bhagavatī tathatā-śūnyatā-prajñāpāramitā-bhūtakoṭi-nairātmyeti vyapadiśyate | (a. va. saṃ., pṛ. 43)

vajradhṛk

vajradhṛgiti pañcākārābhisambodhisaṃsūcakam | vajraṃ dhārayatīti vajradhṛk, neyārthaḥ | satyadvayātmakaṃ vajrajñānaṃ dhārayatīti vajradhṛk, nītārthaḥ | (gu. sa. pra., pṛ. 23)

vajrapadam

vajro hevajraḥ, tasya padamālīḍhapratyālīḍhamaṇḍalasamapādārdhaparyaṅkādikam | (he. ta. ṭī., pa. 22a)

iha mantranaye dvidhā vajrapadam--ekaṃ laukikasaṃvṛtyā, dvitīyaṃ paramārthataḥ | tayorlokasaṃvṛtyā vajrapadaṃ māraṇādau samayasiddhidāyakam, paramārthasatyena vajrapadaṃ. mahāmudrāsiddhiphaladāyakamiti | (vi. pra. pṛ., 19)

vajraprabhaḥ

vajraratnavat prabhā yasya, tasya cakṣuṣi sthitvā bukkasya pravartakatvād vajraprabhaḥ | (va. ti. ṭī., pṛ. 48)

vajrabhadraḥ

kaṇṭhādudarapravartakatvād vajrabhadraḥ, kaṇṭhodarābhyāmādimadhyāntakalyāṇavajramayadharmacakrapravartakatvāt | (va. ti. ṭī., pṛ. 49)

vajramabhedyamacchedyaṃ mahaditi | tadeva yānaṃ mantranayaṃ pāramitānayaṃ phalahetvātmakam, ekalolībhūtam | (vi. pra., pṛ. 163)

vajrayogaḥ

saṃvṛtiparamārthasatyasvabhāvayoḥ saṃyogo mīlanaṃ vajrayogaḥ | sa cādvayo yuganaddhākhyo'kṣaraśceti | (se. ṭī., pṛ. 70)

viśuddha-dharma-mantra-saṃsthānātmakairvajrayogaiḥ, śūnyatā'nimittāpraṇihitānabhisaṃskāravimikṣaṇaiḥ, karuṇāmaitrīmuditopekṣābrahmavihāraiḥ, ......sahajasambhoganirmāṇakāyarūpaiḥ | tatra svabhāvābhāvātaḥ śūnyam, tasya śūnyasya bhāvaḥ śūnyatā | ....śūnyatā gambhīrodārā, atītānāgatābhāvād gambhīrā, atītānāgatadarśanādudārā, tayopalakṣitaṃ tadgrāhakaṃ vā jñānaṃ śūnyatāvimokṣaḥ | tena viśuddhaṃ turyāvasthākṣayākṣaraṃ mahāsukham | kaṃ sukhaṃ tadruṇaddhīti karuṇālakṣaṇaṃ jñānavajram | sa eva sahajakāyaḥ prajñāpāyātmako viśuddho yoga ityucyate |

nimittaṃ buddho bodhirityādi vikalpacittaṃ hetuḥ | śūnyatvādeva hetvabhāvaḥ | tato na vidyate nimittaṃ yasya tadanimittaṃ jñānamanimittavimiokṣaḥ | tena viśuddhaṃ suṣuptikṣayānnityānityādidvayarahitaṃ maitryātmakaṃ kāyadvayaspharaṇairjagadarthakāri nirvikalpātmakaṃ cittaṃ cittavajram | sa eva dharmakāyaḥ prajñopāyātmako dharmātmā yoga ityucyate |

animittādeva tarkābhāvaḥ, atarkādapraṇihitam | praṇidhānaṃ sambuddho'haṃ bhavāmītyādikaṃ na vidyate yasya tadapraṇihitavimokṣaḥ | tena viśuddaḥ svaptnakṣayādakṣayo'nāhato dhvaniḥ sarvasattvarutātmako mantramuditālakṣaṇaḥ | sarvasattvarutaiḥ sarvasattvānāṃ modanānmanasastrānabhūtatvācca mantro vāgvajram | sa eva saṃbhogakāyaḥ prajñopāyātmako mantrayoga ityucyate |

praṇidhānābhāvānna vidyate'bhisaṃskāraḥ sitaraktaprāṇāyāmavijñānalakṣaṇo yasyāsāvanabhisaṃskāravimokṣaḥ | tena viśuddho jāgradavasthākṣayāt sphāritānantānantanirmāṇakāyaiḥ kleśapratipakṣamārgopanāyako raudrarāgaśāntādirūpairasaṃkīrṇa upekṣātmakaḥ kāyavajraḥ | sa eva nirmāṇakāyaḥ prajñopāyātmakaḥ saṃsthānayoga iti | taduktaṃ vimalaprabhāyāṃ prathamaślokavyākhyāne--sa eva sahajakāyaḥ śūnyatāvimokṣaviśuddho jñānavajraḥ sarvajñaḥ prajñopāyātmakaḥ śuddhayoga iti | sa eva dharmakāyo'nimittavimokṣaviśuddhaścittavajro jñānakāyaḥ prajñopāyātmako dharmātmako yoga yutyuktaḥ | sa eva saṃbhogakāyo'praṇihitavimokṣāviśuddho vāgvajro dinakaravapuḥ prajñopāyātmako mantrayoga ityuktaḥ | sa eva nirmāṇakāyo'nabhisaṃskāravimokṣāviśuddhaḥ kāyavajraḥ padmapatrāyatākṣaḥ prajñopāyātmakaḥ saṃsthānayoga iti | (se. ṭī., pṛ. 5-6)

guhyāduṣṇīṣāntaṣaṭcakre krameṇa-vajrasattva-mahāsattva-bodhisattva-samayasattva-vajrayoga-kālacakraṣaṇṇāmakaḥ | ...sa eva yataḥ kāyādivajrāṇāṃ prajñayā bimbenākṣarabindubhiśca sahayoga ekatvam, nirjitakrodhatvānmahākrodho māravijayitvāt kruddhamāraripuścopadiṣṭa iti vajrayogaḥ | (se. ṭī., pṛ. 73)

asti-nāstivyatikrānto bhāvābhāvakṣayo'dvayaḥ |
śūnyatākaruṇābhinno vajrayogo mahāsukhaḥ ||
paramāṇudharmatātītaḥ śūnyadharmavivarjitaḥ |
śāśvatocchedanirmukto vajrayogo niranvayaḥ || (vi. pra., pṛ. 44)

ṣodaśākāraṃ tattvamiti | sa eva sahajakāyaḥ śūnyatāvimokṣaviśuddho jñānavajraḥ sarvajñaḥ prajñopāyātmako viśuddhayoga iti | sa eva dharmakāyo'nimittavimokṣaviśuddhaścittavajro jñānakāyaḥ prajñopāyātmako dharmayoga ityuktaḥ | sa eva sambhogakāyo'praṇihitavimokṣaviśuddho vāgvajro dinakaravapuḥ prajñopāyātmako mantrayoga ityukta | sa eva nirmāṇakāyo'nabhisaṃskāravimokṣaviśuddhaḥ kāyavajraḥ padmapatrāyatākṣaḥ prajñopāyātmakaḥ saṃsthānayoga ityuktaḥ | evametaṃ vajrayogaṃ caturvidham....| (vi. pra., pṛ. 45)

eṣa vajrayogo jñanapaṭale vistareṇa vaktavyaḥ | (vi. pra., pṛ. 46)

vajrayoginī

vajram anupalambhajñānam, tena saha yogo'syā astīti | (ta. saṃ. ṭī., pṛ. 4)

vajrayoṣit

hṛdayaṃ jñānaṃ tadeva vajrayoṣit, abhedyaprajñāsvabhvatvāt | (jñā. si., pṛ. 139)

vajraratiḥ

vajro'moghasiddhistasmin ratirvajrarati, neyārthaḥ | vajrajñāne ratiḥ, nītārthaḥ | (gu. sa. pra., pṛ. 25)

vajravratābhiṣekaḥ

rūpādiviṣayacakṣurādīndriyasaṃśuddhiḥ prākṛtaviṣayaniyamena mahāmudrāsiddhiprāpakatvād vajravratābhiṣekaḥ pañcamaḥ | (se. ṭī., pṛ. 21)

vajrasattvaḥ

vajreṇa śūnyatā proktā sattvena jñānamātratā |
tādātmyamanayoḥ siddhaṃ vajrasattvasvabhāvataḥ ||

śūnyatākṛpayorbhedaḥ pradīpālokayoriva |
śūnyatākṛpayāraikyaṃ pradīpālokayoriva ||

bhāvebhyaḥ śūnyatā nānyā na ca bhāvo'sti tāṃ vinā |
avinābhāvakamiyat kṛtakānityayoriva || (a. va. saṃ., pṛ. 24)

abhedyaṃ vajramityuktaṃ sattvaṃ tribhavasyaikatā |
anayā prajñayā yuktyā vajrasattva iti smṛtaḥ || (he. ta. 1.1.24)

prajñopāyasvabhāvayoścandrasūryayoḥ samāyogajanitabījodbhavacihnaṃ vajram, tadgarbhasthitaṃ bījaṃ sattvam, vajrasahitaḥ sattvo vajrasattvaḥ | (he. ta. ṭī., pa. 45b)

iha pañcākṣaro mahāśūnyaḥ svarasamūha śukraścandra ityucyante, binduśūnyaḥ ṣaḍakṣaro vyañjanasamūho rajaḥ sūrya ityucyate | atra śukraṃ candro vaṃkāro vajram; rajaḥ sūrya ekāraḥ padmam | anayorvajrapadmayorekatvaṃ vajrasattva iti | vajraṃ paramasukhaṃ jñānaṃ śukram sattvaḥ sarvākāraprajñābimbaṃ jñeyaṃ raviriti | jñānavijñānādhiṣṭhitanirāvaraṇamekalolībhūtaṃ tattvaṃ jagadarthakāri bhavati | (va. ti. ṭī., pṛ. 49)

vajrasamayaḥ

itaḥ prabhṛti asaṃskṛto bhedayuganaddhavānibodhidharmasamayastvamiti bodhayituṃ vajrasamayaḥ | (a. va. saṃ. pṛ. 38)

vajrasamayo dvayendriyasamāpattiḥ, garbhī | vajrasamayaḥ prabhāsvaram, kolikam | (gu. sa. pra., pṛ. 22)

vajrasiṃhāsanam

vajrasiṃhāsanaṃ candrasūryāgnimaṇḍalamacchedyamabhedyam | ekāro vā''kāśadhāturvajrasiṃhāsanam | (vi. pra., pṛ. 16)

vajrahūkāraḥ

nāsāgrādanyatra dvārapravartakatvād vajrahūkāraḥ | (va. ti. ṭī., pṛ. 49)

vandanā

svajṛdbījaraśmireva nirgatasamastākāśadeśavyāpigurubuddhabodhisattvān sphuraṇasaṃharaṇākāreṇa jagadarthakriyākaruṇaikaparān dṛṣṭvā svahṛdbījakiraṇaireva divyagandhapuṣpaprakarādikaṃ niścārya maṇḍalapūrvakaṃ kṛtāñjalinā gurubuddhabodhisattvacaraṇakamalavinyastamūrdhnā praṇāmanā vandanā | (sā. mā. pṛ. 115-116)

pūjayitvā paramakāruṇilo yogī bhaktinamraḥ kāyavākcittena vandayediti vandanā | (sā. mā., pṛ. 373)

varakuliśadharam

varaśca varaśca kuliśadharaśca varakuliśadharam | ...amī trayaḥ śūnyasaṃjñāḥ syuḥ | prathamavarasaṃjñayā dvitīyaśūnyamuktaḥ | tadyathā--saṃskāraskandhavāyudhātughrāṇasaṃsparśavāgindriyaviṭsrāvāḥ, eṣāṃ nirāvaraṇatā samarasatvamekalolīmūtatvaṃ varamiti dvitīyākṣaraśūnyam | asya saṃjñācihnaṃ madhyānāhatacihnāt pūrveṇa daṇḍākāraṃ rekhāmātramanuccāryamiti | dvitīyavarasaṃayā pañcamaṃ śūnyamityuktam | tadyathā--rūpaskandha-pṛthīdhātukāyendriyagandhapāyvālāpāḥ, eṣāṃ nirāvaraṇatā samarasatvamekalolībhūtatvaṃ varamiti pañcamākṣaraśūnyam | asya saṃjñācihnaṃ madhyānāhatacihnāt paścimena halākṛtimanuccāryamiti | evamuktakrameṇa pañcabhirekalolībhūtaiḥ pañcākṣaro mahāśūnyo vakāro vajrasattvo mahāsukhakuliśamucyate | [kuliśadharaśabdo'pi draṣṭavyaḥ] (vi. pra., pṛ. 48)

vasantaḥ

.... hukāra uccārayitumaśakyatvādanāhataḥ, sarvavikalpabhayebhyo nirgatatvādvīraḥ, sa eva sarvadehināṃ hṛdayānandajanakatvād vasanta iva vasanto bhagavān śrīheruka iti jñātavya | (va. ti. ṭī., pṛ. 37-38)

vasanta iti vikhyāto dehināṃ hṛdinandanaḥ | (va. ti., pṛ. 38)

vasantatilakā

yeyaṃ vādbāgnisadṛśī jñānāgnirmanthamanthānasaṃyogalakṣaṇakarmamārutobdodhitā nābhideśājjvalantī ūrdhavārgeṇa gatvā taṃ vīraṃ hṛdayasthaṃ tadamṛtanirjharadhārāsāreṇa tathaiva drāvitena spṛṣṭā, ata evādvayayogāṭ samāpattyā'vasthitā vasantatikaletyucyate (va. ti. ṭī., 38)

eṣa śrīheruko vīro vasantatilakā smṛtā | (va. ti., pṛ. 38)

vārāhīti suvikhyātā vasantatilakā smṛtā | (va. ti., pṛ. 86)

vasantaṃ hūkārādistilakeva tilakā | (va. ti. ṭī., pṛ. 86)

vasantatilakāyogaḥ

anenāpyāyito nādaḥ santoṣapadabhāg bhavet |
vasantatilakāyogaḥ sa eṣa vinigadyate || (va. ti. ṭī., pṛ. 64)

vakāram

vakāraṃ kuliśaṃ smṛtam | (he. ta. ṭī., pa. 2a)

vaṃkāraḥ

vaṃkāra-mahāsurata-mahārāga-sahaja-paramākṣara-bindu-tattva-jñāna-viśuddhacittasaṃjñānāṃ madhye naikā vaṃkārasaṃjñā pradhānā, sarvāsāṃ mahāmudrāsahajānandākṣarasukhapratipādanatvāt | (vi. pra., pṛ. 34)

vaṃ vajrī vajrasattvaśca vajrabhairava īśvaraḥ |
herukaḥ kālacakraśca ādibuddhādināmabhiḥ || (vi. pra., pṛ. 40)

evaṃ vakāraḥ pañcākṣaro mahāśūnyo nirālambakaruṇātmakaḥ paramāṇudharmatātītaḥ pratisenārūpasadṛśo yogigamya iti | (vi. pra., 48)

vākcakram

ityevaṃ sarvadeśāstu vākcakre saṃvyavasthitāḥ |
bhūcarīṇāṃ samākhyātāḥ sthānaviśeṣarūpiṇām || (va. ti., pṛ. 34)
vākcakre saṃsthitā nāḍyo bhūcaryo dūtayaḥ sthitāḥ | (va. ti., pṛ. 45)

kṣetropakṣetrachandohopachadohākhyeṣvaṣṭau nāḍyo bhūcaryo vākcakre | (va. ti. ṭī., pṛ. 45)

vāgdvāram

aparaṃ caturvidhaṃ dvāraṃ vācikaṃ smṛtam ||
āgneyaṃ caiva vāyavyaṃ māhendraṃ vāruṇaṃ tathā | (va. ti., pṛ. 20-21)

tebhyaḥ (vāgdvārebhyaḥ) eva vāmadakṣiṇamadhyanāḍīrandhrayuktebhyo bhagavatī varṇamātṛkā udeti | (va. ti. ṭī., pṛ. 21)

pūrvasmin vācike dvāre ḍākinyaśca caturvidhāḥ | (va. ti., pṛ. 48)

vāmanī

tadudaye vā vāmanākāre sattvadhātūtpādāt snāyūnāṃ vahanād vāmanī, tadudaye vā bhutkasya vamanād vāmakarṇe | (va. ti. ṭī., pṛ. 44)

vāmahastaḥ

hasto dhāraṇakarmā, tatsādharmyād hasto vātaḥ, vāmanāsikāpuṭasthitaḥ (śvāsaḥ) | (ta. saṃ. ṭī., pṛ. 11)

vāmā

vāmanasyaiva pūrṇasya māṃsasya vahanād vāmā pṛṣṭhe | (va. ti. ṭī., pṛ. 44)

vāyavyamaṇḍalam

vāyavyamaṇḍalaṃ nābhipadmastham | tasyodaye kṛṣṇaśyāmavarṇaraśmirvinirgatyārdhayāmaṃ tiṣṭhati | tadā raudrakarma kuryāt | (gu. sa. pra., pṛ. 143)

vāyuḥ

nāsayā niścaran recako vāyuḥ, praviśan pūrakaḥ, pūritābhyantaraḥ kumbhakaḥ, praviśya niścalībhūtaḥ praśāntaḥ | (he. ta. ṭī., 42a)

vāyumaṇḍalam

sthitaḥ pādatale vāyurvairambho dhanurākṛtiḥ | (va. ti., pṛ. 61)

vāyuvegā

vāyuvadadha ūrdhvaṃ daśa dikṣu ca vego javo yasyāḥ sā vāyuvegā, olidvayi'pi (va. ti., ṭī., pṛ. 47)

vāryabalaṃ vāyuvegā | (va. ti., pṛ. 55)

vārāhī

varaṃ bodhicittam āhinotīti vārāhī | hi gatau | āṅpūrvakāt saṃjñāyāmaṇ, pṛṣodarāditvādātvam | mahāsukhasthitaṃ bhagavantamanvetītyarthaḥ | (ta. saṃ. ṭī., pṛ. 2)

asyaiva sahajā prajñā sthitā tadrūpadhāriṇī ||
karmamārutanirdhūtā javalantī nābhimaṇḍale |
vārāhīti suvikhyātā.... | (va. ti., pṛ. 86)

vāyurephābhyāṃ mātaraśvatahutabhugbhyāmīrayati srāvayatīti vārāhī | (va. ti. ṭī., pṛ. 86)

vāraṇamaṇḍalam

vāruṇamaṇḍalaṃ hṛtpadmastham | tasyodayakale śvetavarṇo raśmirvinirgatyārdhayāmaṃ tiṣṭhati | tadā mahāśāntiṃ kuryāt | (gu. sa. pra., pṛ. 143)

vikaṭadaṃṣṭraḥ

vikaṭā māṃsamayī daṃṣṭrā pṛṣṭhe yasya sa tathā vikaṭadaṃṣṭraḥ | (va. ti. ṭī., pṛ. 48)

vikurvaṇam

tatrālīḍhādinā vigncūrṇanaṃ kāyavikurvaṇam | pralayameghaninādena mantroccaraṇaṃ vāgvikurvaṇam | sarvaghneṣu śūnyatālambanaṃ cittavikurvaṇam | (gu. sa. pra., pṛ. 191)

vighnāntakaḥ

vighnādibhirvimuktmā jñānaṃ sarvārthasādhakam |
sarvabuddhamayaṃ siddhaṃ tena vighnāntakaḥ smṛtaḥ || (jñā. si. 15.18)

vighnāntakṛt

vighnānāmantaṃ vināśaṃ karotīti vighnāntakṛt, neyārthaḥ | vighnāścatvāro dhātavaḥ, te kṣayavṛddhibhyāṃ śarīrapīḍanād vighnāḥ, teṣāmupāyajñānodayena vināśaṃ karotīti vibhnāntakṛt, nītārthaḥ | (gu. sa. pra., pṛ. 26-27)

vicitram

vicitraṃ vividhaṃ khyātamāliṅganacumbanādikam | (he. ta. 2.3.7)
vicitre prathamānandaḥ | (he. ta. 2.3.9)

viṭ

viḍ annam | (gu. sa. pra., pṛ. 191)

vidyā

iha saṃsāre lokavyavahāre vidyā yā, paramārthatattvaviṣaye'vidyā sā | ...vidyetyavikalpitādhyātmavidyā śūnyatā sarvākārairupetā,....vidyā anālambinī anāsravasukhātmiketi | vidyā hetuphalātmikā hetuphalaikalolībhūtā'gniprabhā dahanaikalolībhūtavaditi | (vi. pra. pṛ. 258)

vidyādharaḥ

ḍākaḍākinyādisamayāḥ, teṣāmagrāsteṣu vidyā tatsādhanamantraḥ, taṃ dhārayatīti vidyādharaḥ | (gu. sa. pra., pṛ. 113)

vidyāpuruṣaḥ

sarvatathāgatamantrā oṃkārādayaḥ | tairniṣpannasamayo mahāvajradharaḥ | tadeva mantraparāyaṇānāṃ tattvaṃ vidyā prajñāpāramitā | tatsamutthitapuruṣo vidyāpuruṣaḥ |

vidyāṣṭakam

jananī bhaginī caiva duhitā bhāgineyikā |
mātulasya tathā bhāryā mātṛbhaginī ca svasṛkā ||
piturbhaginī tathā caiva aṣṭau vidyāḥ prakīrtitāḥ | (he. ta. 2.5.59)

naitā lokasambahdinyaḥ | jananīti ācāryasya priyā, saiva śiṣyasya mātā | bhaginīti tasyāḥ sakhī | duhiteti ācāryasya śiṣyā | bhāgineyī tacchiṣyā | māmakasya bhāryeti mātuḥ priyasakhalasya vallabhā | māturbhaginī ācāryasya sakhī | svasṛketi śiṣyasya priyā | piturbhaginī ācāryasya bhaginī | (he. ta. ṭī., pa. 65a)

aśuddhacittaśodhanād bhaginī bhaveccakṣuḥ |
bhāgineyī śrotrameva ca jananī bhaṇyate ghrāṇam ||
rasanā duhitā tathā mano bhaved bhāryā |
ṣaḍetā varā vidyā mahāmudrāpradāyikāḥ || (he. ta. ṭī., 67a-b)

vidyāsthānāni

aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ |
purāṇaṃ dharmaśāstrāṇi vidyā hyetāścaturdaśa ||

iti parayūthyapakṣaḥ,

lakṣaṇaṃ hetuvidyā ca tathaivādhyātmikī punaḥ |
cikitsāśilpavidye dve vidyāsthānāni pañca tu || (va. ti. ṭī., pṛ. 72)

vipākaḥ

vipakaṃ tadviparyāsaṃ sukhajñānasya bhuñjanam | (he. ta. 2.3.7)

paramānando vipākaje | (he. ta. 2.3.9)

vimardaḥ

vimardamālocanaṃ proktaṃ sukhaṃ bhuktaṃ mayeti ca | (he. ta. 2.3.8)
viramānando vimarde ca | (he. ta. 2.3.9)

vimalā

vāmakarṇabhrūmadhyacakṣurbāhumūlamupapīṭham, pīthasamīpam | saiva vimalā, jñānāgninā vikalpamaladāhāt | (va. ti. ṭī., pṛ. 28)

viyogā

prāyeṇa māṃsabhakṣaṇād viyogā vikalpajananādvā gude | (va. ti. ṭī., pṛ. 46)

virupākṣaḥ

meḍhrāt sīmāntasya trinetrasya pravartakatvād virūpākṣaḥ | (va. ti. ṭī., pṛ. 49)

vilakṣāṇaḥ

vilakṣaṇaṃ tribhyo'nyatra rāgārāgavivarjitam | (he. ta. 2.3.8)

viśuddhiḥ

yayā sarve bhāvā nirdoṣā bhavanti sā viśuddhiḥ | (he. ta. ṭī., pa. 35a)

viśvapadmam

tasya meroḥ (kaṅkālāparaparyāyasya) yadetacchirastanmadhye yā abhedyādyā dvātriṃśannāḍyastā eva viśvapadmaṃ bhagavata āsanaṃ vijñeyam | (va. ti. ṭī., pṛ. 62)

viśvabimbam

antarālavalambhitayā'rdhonmīlitalocanābhyāṃ śūnya ākāśe grāhyagrāhakarahite yannānukalpitaṃ svapnavad bimbaṃ yogipratyakṣaṃ tadbimbaṃ viśvabimbam | (se. ṭī., pṛ. 48)

viśvavajram

anyonyavyāpakābhedād viśvavajramiti smṛtam | (jñā. si. 15.27)

viṣṭhā

pittākhyaṃ viṣṭhaṃ vahatīti viṣthā stanadvaye | (va. ti. ṭī., pṛ. 44)

vīrakramaḥ

vīrakramo na bāhye dehe prāṇakṣayo hyasāvuktaḥ | (vi. pra., pṛ. 7)

vīracaryāvratam

vīracaryāvratameva yaurājyavratacaryeti vajrakāpālikacaryāvratamiti coktaṃ śrīsampuṭatantre | (vajrāvalī, pṛ. 219)

vīramatī

vīro janakatvena vidyate yasyāḥ sā vīramatī, "nābhimadhye sthito vīraḥ" iti vacanāt | (va. ti. ṭī., pṛ. 47)

śraddendriyaṃ vīramatī | (va. ti., pṛ. 54)

vīrāḥ

prajñāravindairyairyogīndrairniranñjanarūpeṇāvagataṃ te'smin bhavamaṇḍale viṣāyārivimardanād vīrāḥ | (ca. ko. vyā., pṛ. 70)
vīrāścatuviṃśatidhātavaste candracaraṇāḥ | (va. ti. ṭī., pṛ. 89)

vīryam

vīryaṃ cāṣṭalokadharmābādhopasahanatayā | (a. va. saṃ., pṛ. 3)

vīryendriyam

śraddendriyodānitān dharmān utsāhayati tadvīryendriyam | tacca catuṣprakāram-- ārambhavīryam, aparikramavīryam, pratyavekṣāvīryam, pratipattivīryaṃ ceti | (va. ti. ṭī., pṛ. 54)

vedanānusmṛtyupasthānam

vedanāpi sātādyātmikā ṣaḍvijñānakāyā tadāśritatvādaṣṭādaśadhā | sāpi sātādīnāmatītādibhedenāsattvāt śūnyeti smṛterupasthānaṃ svacetasīti vedanānusmṛtyupasthānam | (va. ti. ṭī., pṛ. 52)

vemacitrī

vemacitrī asurādhipatiḥ | (he. ta. ṭī., pa. 64a)

vaibhāṣyam (vaibhāṣikaḥ)

virāgāya bhāṣā vibhāṣā, saiva vaibhāṣyam | tacca śrāvakayānam avadānaśatakatridaṇḍakamālādikam | (he. ta. ṭī., pa. 67b)

vairambhaḥ

dhanurākāratvād viśiṣṭārambhatvāt sa eva vairambhaḥ | svārthe'ṇ | vaikṛtavat pādavihāraṇātmikā ca kriyā vairambha ityucyate | (va. ti. ṭī., pṛ. 61-62)

vairocanam

locanā vajrasattvānāṃ dīpyamānā svabhāvataḥ |
jñānaṃ tāthāgataṃ śuddhaṃ tad vairocanamucyate || (jñā. si. 15.5)

vairocanastathāgataḥ | (sa. si. 2.7)

vairocanaḥ prabhāsvaramayatvāt | (he. ta. ṭī., pa. 19a)

bolakkakolayogena sparśāt kāṭhinyavāsanā |
kaṭhinasya mohadharmatvānmoho vairocano mataḥ || (he. ta. 2.2.53)

ākāśavat kāyo yasya tadākāśakāyajñānamādarśajñānam, tasmāt saṃbhūto vairocanaḥ, tanmayatvāt | (gu. sa. pra., pṛ. 51)

aṅguṣṭhābhyāṃ śvetavarṇasya kheṭasya pravartakatvād vairocanaḥ | (va. ti. ṭī., pṛ. 49)

svasaṃvedyarūpeṇa racanāt sa eva vairocanaḥ | (va. ti. ṭī., pṛ. 85)

vratavyākaraṇam

bāhyavratanirākaraṇārthaṃ vajravratadānam | pṛthivyādisvabhvatāsūcanāya vyākaraṇam | tathā hi bhuvo dharādeḥ svaḥ svarūpaṃ bhūrbhūyā iti hi bhūrbhūvaḥsvarityasyārthaḥ | (a va saṃ., pṛ. 38)

śakticatuṣṭayam

icchāśaktiḥ kriyā yā svamanasi jagato jñānaśaktistṛtīyā
bhāvālokaṃ praveśaṃ samarasakaraṇe'rthopalabdhiḥ karoti |
bhūyastyāgaṃ caturthī tribhuvananamitā'dvayā vai krameṇa
tāsāṃ madhye na kiñcid grasati narapate muñcate naiva vajrī || (kā. ta. 2.90)
cittaśaktayo'tra jāgratsvapnasuṣuptituryālakṣaṇāḥ | (vi. pra., pṛ. 219)

śamathaḥ

ananyacitto hi nāma śamathalakṣaṇo bhāvanāviśeṣaḥ | sa ca kramādabhyāsalabhyaḥ | (he. ta. ṭī., 43b)

śarīradānam

śarīradānaṃ kṛtvā caryāṃ kṛtavān, "śarīradānaṃ dattvā ca paścāt caryāṃ samārabhet" (he. ta. 1.6.19) iti vacanāt | dānaṃ dattaṃ ca śarīrāvadhi | (a. va. saṃ., pṛ. 3)

śarīramaṇḍalam

"śarīraṃ maṇḍalaṃ ramyaṃ caturdvāraṃ yathoditam" ityādinā, "tad gṛhṇāti lātīti śarīraṃ maṇḍalaṃ matam" ityādinā ca vivṛtaṃ sampūrṇe'ṣṭame nirdeśe | (va. ti., pṛ. 60-69)

tatra śarīrameva maṇḍalam, cittavākkāyamaṇḍalanāḍīdhāturūpāṇāṃ yoginīvīrāṇāmāśrayatvāt | (va. ti. ṭī., pṛ. 60)

yathāyaṃ kāyaḥ pādādhastāduṣṇīṣādyaṃ pramāṇavāṃstathā prasāritabāhurapi tatpramāṇa eva (iti dehamaṇḍalasya caturasratvaṃ siddham) | (va. ti. ṭī., pṛ. 65)

sarvamatraiva boddhavyaṃ maṇḍalādi yathoditam | (va. ti., pṛ. 69)

yadihānuktamaṇḍalādīni maṇḍalopakaraṇāni sūtrarajomūparigrahāvāhanasthāpanavisarjanamaṇḍalasādhanābhiṣekasnānavaliprabhṛtayastatraiva dehamaṇḍale boddhavyāḥ, jñātavyā iti yāvat | tathāhi--madhyanāḍī sūtram | ....bhiṣeko'tra | tanniṣyandānāṃ rasanāsvādo valiriti | (va. ti. ṭī., pṛ. 69-70)

śarvarī

antramālāsu mahāsukhasya svāpanācchārvarī rātrirvikalpajananācca nāsāgre | (va. ti. ṭī., 45)

śāntam

aṣṭādaśadhātuvikārarahitam | (se. ṭī., pṛ. 60)

śivatvam

iha śukrabindorbhedaṃ cyavanasukhāvasthālakṣaṇam, tadeva śivatvam | (vi. pra., pṛ. 258)

śītadā

guṇavartimedojālikayā'ntrāṇi parivartya tiṣṭhati, tadvāhinī śītadā, tasyāṃ śītasparśadāyitvānmukhe | (va. ti. ṭī., pṛ. 45)

śīlam

kāyavākcetasāṃ sarvasattvārthāya saṃvaraṇācchīlam | (a. va. saṃ., pṛ. 3)

śukram

sugiti śokaḥ, taṃ krakaca iva bhinattīti śukraṃ paramānandaḥ | (gu. sa. pra., pṛ. 71)

śucaṃ śokaṃ krakacavat pātayati nāśayatīti śukraṃ madyam | (gu. sa. pra., pṛ. 190)

śuddham

kleśamalairasaṃspṛṣṭam | (se. ṭī., pṛ. 60)

śuddhaḥ

śuddhaḥ pariniṣpannaḥ | (he. ta. ṭī., pa. 54a)

śuddhakāyaḥ

apratiṣṭhitanirvāṇākhyamahāsukhasaṃjñakaḥ śuddhakāyaḥ | ....mahāsukhasaṃjñakaśuddhakāyād viparītena yaḥ kāyabinduḥ sa turyāvasthākṣayataḥ śuddhakāyaḥ | ...dharmasaṃbhoganirmāṇakāyāḥ śuddhakāyāt sphuranti | (se. ṭī., pṛ. 55-56)

śūkarāsyā

samyaksmṛtiḥ śūkarāsyā | (va. ti., pṛ. 56)

śūnyam

prāṇināṃ maraṇānte skandhaparityāgādutpattyaṃśikaskandhagrahaṇād yadantarālaṃ śūnyatālakṣaṇamekaṃ tribhuvanadarśanaṃ tacchūnyamityucyate | (se. ṭī., pṛ. 43)

jñānaskandhavijñānaskandhajñānadhātvākāśadhātumanaḥśrotraśabdadharmadhātudivyendriyabhagamūtrasrāvaśukracyutiśca--eṣāṃ nirāvaraṇatā samarasatvamekalolībhūtatvaṃ śūnyamityucyate, na sarvābhāva iti, yogisvasaṃvedyatvāt | tadevānāhatamuktaṃ jinaiḥ | asyānāhatasya saṃjñācihnaṃ savyavāmapūrvāparamadhye kartikākāraṃ rekhāmātramanuccāryaṃ prathamākṣaramahāśūnyamiti | (vi. pra., pṛ. 47)

śūnyacatuṣṭayam

śūnya-atiśūnya-mahāśūnya-sarvaśūnyamiti catuḥśūnyasvarūpeṇa patracatuṣṭayam | (do. ko. vyā., pṛ. 151)

śūnyatā

sarvākāravaropetaśūnyatālakṣaṇaḥ | (a. va. saṃ., pṛ. 40)
sarvadharmaniḥsvabhāvatayā sarvatathāgatajñānaparijñānaṃ śūnyatā | (jñā. si., pṛ. 135)
sambhogakāyaścāpi śūnyatālakṣaṇaḥ | śūnyatā ca sarvākāravaropetatvena vyavasthitā māyāmarīcisvapnapratibimbapratiśrutkodakacandranirmitopamasvabhāvatayā pratipadyate | (a. pra. vi. si., pṛ. 216)

śūnyatābodhiḥ

sarvabhāvān manasāvalambya cittamātremevedamasati bāhyākāre viṣayākāraṃ bhrāntyā pratibhāsate | tadyathā svapna iti | tadapi pratibhāsasvarūpaṃ cittamekānekasvabhāvarahitaṃ nirābhāsaṃ prabhāsvaramayaṃ paśyet (ityeṣā śūnyatābodhiḥ) (he. ta. ṭī., pa. 13b)

śūnyaṃ tattvam

ahamapi śūnyam, vikalpagocaratvāt | jagadapi śūnyaṃ vikalpamātrameva | tribhuvanamapi śūnyam | nirmale malarahite sahaje mahāsukham | na pāpaṃ na puṇyaṃ saṃbhavati | tathā coktam --

anāvilamahājñāne jyotīrūpaprabhāsvare |
pāpapuṇyakathā kutra vikalpāgocare śubhe || (do. ko. vyā., pṛ. 71)

śauṇḍinī

surāsavakṣībatvāt śauṇḍinī | (va. ti. ṭī., pṛ. 48)
dharmapravicayasambodhyaṅgaṃ śauṇḍinī | (va. ti., pṛ. 55)

śmaśānam

śvasatītyanayā yuktyā śmaśānetyabhidhīyate | (he. ta. 1.3.16)

śavānāṃ vasatiriti nairukto varṇalopaḥ | śavānāmāvāsa ityarthaḥ | ....kathaṃ dehaḥ śmaśānam--

śvasatītyanayā yuktyā śmaśānetyabhidhīyate | (he. ta. ṭī., pa. 15b)

śyāmādevī

premodgamācchyāmā cāsau sarvacakreṣu krīḍanād devīti śyāmādevī | (va. ti. ṭī., pṛ. 47)

samādhibalaṃ śyāmādevī | (va. ti., pṛ. 55)

śraddendriyam

śraddhā bhāvini lokottaramārge sattva(tya)ratnatrayādau vā cetasaḥ saṃpratyayastacchreddhendriyam | (va. ti. ṭī., pṛ. 54)

śrāyaḥ

śavaḥ śrāyaḥ | (he. ta. 2.3. 56)

śrvākāḥ

pudgalanairātmyāvarodhenārhatvaṃ prāpnuvanti ye te śrāvakāḥ | (gu. sa. pra., pṛ. 204)

śrīmān

śrīḥ locanā, yā yasya vidyate sa śrīmān | (gu. sa. pra., pṛ. 121)
śrīḥ pāṇḍaravāsinī, tayā yuktaḥ śrīmān | (gu. sa. pra., pṛ. 121)

śvānāsyā

samyagvyāyāmaḥ śvānāsyā | (va. ti., pṛ. 56)

ṣaṭkarmendriyāṇi

ṣoḍaśavarṣānte jñānadhātau divyendriyaṃ bhavatīti ṣaṭkarmendriyaniyamaḥ | (vi. pra., pṛ. 168)

ṣaṭkulāni

akṣaraṃsukhaṃ jñānadhātuḥ, vijñānamākāśadhātuḥ, saṃskāro vāyudhātuḥ, vedanā tejodhātuḥ, saṃjñā toyadhātuḥ, rūpaṃ pṛthvīdhāturiti garbhajānāṃ sāvaraṇāni, buddhānāṃ nirāvaraṇānīti | (vi. pra., pṛ. 20)

ete dhātavaḥ ṣaḍindriyāṇāṃ ṣaṭ kulānīti | evaṃ kāyavākcittakulāni svabhāvakulena sārdhaṃ catuḥkulāni bhavanti | kāyatrayaṃ kāyacatuṣkaṃ bhavati, avasthātrayamavasthācatuṣkaṃ bhavati; evaṃ pañca skandhakulāni jñānaskandhena sārdhaṃ ṣaṭkulāni bhavanti garbhajānāmiti | kanyāyā dvādaśābdauḥ, pūṃsaḥ ṣoḍaśābdauḥ | kanyāyā rajaḥkālaṃ yāvat trikulaṃ pañcakulaṃ veditavyam | puruṣasya śukracyutikālaṃ yāvat trikulaṃ pañcakulaṃ veditavyam | jñānadhātudbhavakāle ubhayoścatuṣkulaṃ ṣaṭ kulamāmaraṇāditi | tathā mūlatantre bhagavanāha -- "trikulaṃ pañcakulaṃ caiva svabhāvaikaṃ śataṃ kulam" iti | (vi. pra., pṛ. 50)

ṣaṭcakrāṇi

uṣṇīṣaḥ śūnyadhātau bhavati suranṛṇāṃ jñānadhātau ca guhyaṃ
hṛtpadmaṃ vāyudhātau prakaṭaśikhini vai kaṇṭhacakraṃ sphuraddhi |
toye bhrūmadhyapadmaṃ vasuvasudalakaṃ nābhicakraṃ ca bhūmyāṃ
ṣaṭsandhiḥ pādapāṇyormahijalahutabhugmāruteṣu trisaṃkhyā || (kā. ta. 2.15)

dvādaśa cakrāṇi vakṣyamāṇe vaktavyānītyaṣṭādaśacakraniyamaḥ | (vi. pra., pṛ. 169)

gunyoṣṇīṣe ca nābhau sahajajinatanurniḥsvabhāvasvabhāvā
hṛccakre dharmakāyo bhavati hi nṛpa sambhogacakre jinasya |
bindau nirmāṇakāyo bhavati guṇavaśāccādhidaivakrameṇa
hṛccakraṃ kaṇṭhacakraṃ śirasi ca kamalaṃ dharmasambhogaśuddham ||
nābhau kaṇṭhe ca guhye śirasi ca hṛdaye tadvaduṣṇīṣamadhye
māturbhartuḥ krameṇa trividhamapi bhavet kāyavākcittavajram |
cakraṃ ratnaṃ khapadmaṃ jalajamasivaraṃ ṣaṭkulaṃ vajrayuktaṃ
tānyūrdhvādhastrināḍyavidhapathagatāścandrasūryāgnibhedaiḥ | (kā. ta. 2.27-28)

ṣaṭcittavikārāḥ

mātsaryaṃ jñānadhātau bhavati varatanau cāmbare dveṣacittam
īrṣyācittaṃ hi vāyau prakaṭitamanale rāgacittaṃ tathaiva |
toye śrīmānacittaṃ prakṛtiguṇavaśānmohacittaṃ dharaṇyāṃ | (kā. ta. 2.23)

ṣaṭtriṃśad (dhātavaḥ skandhāśca)

kāyabhedena skandhendriyā hrasvasvaravyañjanadharmāḥ, dhātuviṣayā dīrghasvaravyañjanadharmāḥ | ṣaḍrasā dhātuvikārabhedena ṣaṭtriṃśad dhātavo bhavanti, ṣaṭskandhāḥ ṣaḍindriyādibhedena ṣaṭtriṃśat skandhā bhavanti | tadyathā--ṣaḍ rasāḥ, ṣaḍ dhātavaḥ, ṣaḍindriyāṇi, ṣaḍ viṣayāḥ, ṣaṭ karmendriyāṇi, ṣaṭ karmendriyaviṣayā iti ṣaḍ rasadhātuvikārāḥ | śotravijñānādi ṣaḍ vijñānāni, evaṃ ṣaṭ saṃskārāḥ, ṣaḍ vedanāḥ, ṣaṭ saṃjñāḥ, ṣaḍ rūpaskandhāḥ, ṣaḍ jñānaskandhā iti skandhavikārāḥ | (vi. pra., pṛ. 49)

dānaṃ gomayamanbunā ca sahitaṃ śīlaṃ ca samārjanaṃ
kṣāntiḥ kṣudrapipīikāpanayanaṃ vīryaṃ kriyāsthāpanam |
dhyānaṃ tatkṣaṇamekacittakaraṇaṃ prajñā surekhojjvalā
etāḥ pāramitāḥ ṣaḍeva labhate kṛtvā munermaṇḍalam ||
bhavati kanakavarṇaḥ sarvarogairvimuktaḥ
suramanujaviśiṣṭaścandravad dīptakāntiḥ |
dhanakanakasamṛddho jāyate rājavaṃśe
sugatavaragṛhe'smin kāyakarmāṇi kṛtvā || (a. va. saṃ., pṛ. 6)

ṣaṭsattvāḥ (skandhāḥ)

asāvevādvayo'kṣara ūrdhvaretā guhyanābhihṛṭkaṇṭhagamanena yathākramaṃ vajrasattvādināmacatuṣṭayaṃ labhate | lalāṭagaḥ pūrvoktaviśuddhyādicaturvidhayogākhyaḥ, uṣṇīṣagaḥ kālacakra iti nāmeti ṣaṭsattvāḥ | (se. ṭī., pṛ. 29)

guhyāduṣṇīṣāntaṣaṭcakre krameṇa vajrasattva-mahāsattva-bodhisattva-samayasattva-vajrayoga-kālacakraṣaṇṇāmakaḥ | asya nirdeśaḥ--vajramiti ādivajraṃ śūnyabimbam | tad yasmādabhedyaṃ tasmānmahārtham | hamoddeśaḥ--yaḥ sattvaḥ kāmadhātvādirūpakāyavākcittaikatvākhyaḥ sa paramākṣaramuddiśyata iti vajrasattvaḥ | yadvā vajramabhedyaṃ kāyavākacittaikarasaṃ mahāsukhajñānaṃ sattvaṃ traibhavasyaikatā jñeyamābhyāmaikyaṃ paramākṣaraṃ sa mahān mahāsukhapūrṇatvānmahārāga uddiṣṭaḥ | sa ca sattvo bhūmibhiḥ pūrṇatvāt sarvasattvaratiṅkara uddiṣṭa iti mahāsattvaḥ | yadvā mahacchabdenātra paramākṣarasukam, tena pūrṇo yaḥ sattvo bhūmiśca sa mahāsattvaḥ | yato'sau bodhau śūnyatākaruṇātmikāyāṃ dharmacakre sthito'calasthitaḥ kleśādirūpedveṣasaṃghānāṃ vijayitvānmahādveṣo mahāripuścoddiṣṭaḥ, tataḥ sattva iti bodhisattvaḥ | sa yataḥ samayasya candrāmṛtākhyaśukrasya sukhe'cyutirūpaṃ bhakṣaṇaṃ mohavijayitvānmahāmoho mūḍhadhiyāṃ mohaghātakaścoddiṣṭastataḥ samasattvaḥ | sa eva yataḥ kāyādivajrāṇāṃ prajñayā bimbenākṣarabindubhiśca saha yoga ekatvam, nirjitakrodhatvānmahākrodhi māravijayitvāt kruddhamāraripuścoddiṣṭa iti vajrayogaḥ | yataḥ sa kālo mahāsukham, tasmādupāyādaparityaktacakrākhyāntara sattvārtho bhagavān | ata eva sattvān mocayitvā mahālobhaḥ kṣaralobhaghātakaścopadiṣṭa iti kālacakraḥ |

ṣaṇṇāḍīrūpaṣaḍaracakre'mī vajrasattvādayah pratyekaṃ ṣaṭprakārāḥ | tatrādhaḥ śaṅkhinīrūpāre'kṣarajñānam, rasanārūpadakṣiṇāre'kṣaravedanā, avadhūtirūpordhvārekṣaravijñānam, viṇṇāḍīrūpapaścimāre'kṣararūpam, mūtranāḍīrūpapūrvāre'kṣarasaṃskāraḥ, lalanākhyottarāre'kṣarasaṃjñā iti ṣaṭskandhāḥ | (se. ṭī., pṛ. 73)

ṣaḍāyatanāni

ṣaḍāyatanāni ṣaṭcakravartinaḥ khaṇḍakapālādyāḥ | (va. ti. ṭī., pṛ. 67)

ṣaḍgatiḥ

naraka-preta-tiryak-manuṣya-asura-devānāṃ gatiḥ ṣaḍgatiḥ | (vi. pra., pṛ. 256)

ṣaḍdarśanāni

ṣaḍdarśanānyucyante--brahma-īśvara-arhanta-bauddha-lokāyata-sāṃkhyāśca | (do. ko. vyā., pṛ. 72)

ṣaṇmudrāḥ

cakrī kuṇḍalaṃ kaṇṭhikā rucakaṃ mekhalā bhasma yajñopavītamiti (ṣaṇmudrāḥ) | (vi. pra., pṛ. 186)

ṣaṣthajinaḥ

ṣaṣṭho jino vajrasattvo dravyamabhidhīyate, tatastadutpatteḥ, kāraṇe kāryopacārāt | ....ṣaṣṭho vajrasattvaḥ, tadutpattihetutvād bodhicittameva vajrasattvo'bhidhīyate, kāraṇe kāryopacārāt | tenopalakṣaṇabhūtena | na tu prajñākamalodayagataṃ bodhicittaṃ vidheyam, tadā mahāsukhāsaṃbhavāt | tathā cādibuddhe --

patite bodhicitte tu sarvasiddhinidhānake |
mūrcchite skandhavijñāne kutaḥ siddhiraninditā || (ta. saṃ. ṭī., pṛ. 6)

ṣoḍaśakaruṇāḥ

śuklapakṣaścandramā upāyaḥ | ...karuṇā tridhā--sattvāvalambinī, dharmālambanī anavalambinī ceti | tatra sattvāvalambinī ekādaśyādyāḥ pañca tithayaḥ pūrṇimāparyantam | pūrṇimāntakṛṣṇapratipatpreveśayormadhye ṣoḍaśī karuṇā | (vi. pra., pṛ. 21)

ṣodaśatattvāni

nirmāṇakāyaḥ, nirmāṇavāk, nirmāṇacittam, nirmāṇajñānam; sambhogakāyaḥ, sambhogavāk, sambhogacittam, sambhogajñānam; dharmakāyaḥ, dharmavāk, dharmacittam, dharmajñānam sahakāyaḥ, sahajavāk, sahajacittam, sahajajñānamiti ānanda-parama-virama-sahajabhedena ṣoḍaśa tattvāni | garbhajānāṃ sāvaraṇāni ṣoḍaśārdhārdhabindumocanatvāditi | buddhānāṃ nirāvaraṇāni ṣoḍaśārdhārdhabindudharatvāditi | (vi. pra., pṛ. 20-21)

ṣoḍaśaśūnyatāḥ

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, mahāśūnyatā, śūnyatāśūnyatā, paramārthaśūnyatā, saṃskāraśūnyatā, asaṃskāraśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, svalakṣaṇaśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, abhāvaśūnyatā, abhāvasvabhāvaśūnyatā | (he. ta. ṭī., pa. 36a)

kṛṣṇapakṣaḥ sūryaḥ prajñā | ....śūnyatāyāstrayo bhedāḥ--śūnyatā, mahāśūnyatā, paramārthaśūnyatā ceti | tatra śūnyatā pañcaskandhaśūnyatā kṛṣṇapratipadādyāḥ pañca tithayaḥ | mahāśūnyatā pañcadhāśūnyatā ṣaṣṭhyādyāḥ pañca tithayaḥ | paramārthaśūnyatā pañcendriyaśūnyatā ekādaśyādyāḥ pañca tithayaḥ | tena pañcadaśa tithayaḥ prañcadaśaśūnyatā amāparyantam | amāntaśuklapratipatpraveśayormadhye ṣoḍaśī śūnyatā sarvākārā | (vi. pra., pṛ. 21)

ṣoḍaśānandāḥ

te cānandā bhedena ṣoḍaśa | tatra kāmā iti kāyānandaḥ, ānanda iti vāgānandaḥ, kampeti cittānandaḥ, akṣara iti saṃjñayā jñānānandaḥ | evaṃ catuṣkeṇānandayoga eka iti | tathā pūrṇā iti kāyaparamānandaḥ | atra paramānandāditrayo'ntādinā vākcittajñānavajrāṇi | ...ataḥ paramānanda iti vākparamānandaḥ | tadbhavaścittaparamānandaḥ | śaktiriti jñānaparamānandaḥ | iti dvitīyo yogaḥ | jvālā iti kāyaviramānandaḥ | viramānandaḥ iti vāgviramānanda | ghūrṇa iti cittaviramānandaḥ | binduriti jñānaviramānandaḥ | iti tṛtīyo yogaḥ tathā omṇṭrā iti kāyasahajānandaḥ | sahajānanda iti vāksahajānandaḥ | nidreti cittasahajānandaḥ | nāda iti jñānasahajānandaḥ | evaṃ caturvidhaḥ kāyaḥ | nirmāṇasaṃbhogadharmasvābhāvikabhedena kāyaścaturdhā, vākcaturdhā, cittaṃ caturdhā, jñānaṃ caturdheti | evaṃ ṣoḍaśānandabhedāḥ śrītantre vistareṇa draṣṭavyāḥ | (se. ṭī., pṛ. 27)

satyadvayam

prathamaṃ saṃvṛtisatyam, dvitīyaṃ paramārthasatyaṃ ceti | (se. ṭī., pṛ. 71)
dve satye | tadyathā -- saṃvṛtisatyam, paramārthasatyaṃ ceti | (dharmasaṃgraha, ma. sū., bhā. 1, pṛ. 335)

saptaratnāni

padmarāga-indranīla-vaidūrya-marakata-vajra-muktā-pravālamiti saptaratnāni | (gu. sa. pra., pṛ. 78)

saptālaṅkārāḥ

pañcasaṃkhya upodghāto nyāyaścāpi caturvidhaḥ |
ṣaṭkoṭikaṃ ca vyākhyānamākhyānaṃ ca caturvidham ||
pañcamo dviprabhedaśca ṣaṣṭhaḥ pañcaprabhedavān |
saptamo dviprabhedaḥ syādalaṅkāraḥ samāsataḥ || (gu. sa. pra., pṛ. 2)

1. upodghataḥ (pañcasaṃkhyaḥ)

kā saṃjñā asya tantrasya kiṃnimittamidaṃ kṛtam |
ko vā kartā pramā kāsya kiṃ vā cāsya prayojanam ||
tantrasya nāma saṃjñā syānnimittaṃ rāgiṇo janāḥ |
kartā tu vajrasattvo'sya parimāṇaṃ tu kīrtyate ||
paricchedo'tha kalpaśca khaṇḍaḥ paṭala eva ca |
caturvidhaṃ bhavet tacca granthataścāpi saṃkhyayā ||
prayojanaṃ tu gaṇitaṃ śāntikādikriyāvidhiḥ |
aṣṭau ca siddhayaścaiva buddhatvamapi cottamam || (gu. sa. pra., pṛ. 2)

2. nyāyaḥ (caturvidhaḥ)

santānaśca nidānaṃ ca niruktirheturityapi ||
janmotpattirmanuṣyeṣu santāna iti kathyate |
antaḥpurasya madhyācca niṣkramastu nidānakram ||
saṃvaro vinayoddiṣṭo niruktiriti gadyate |
phalākāṅkṣī cared dharmaṃ sa heturiti kathyate ||
ayaṃ virāgadharmasya caturdhā nyāyamiṣyate |
rāgadharmanaye vakṣye prasphuṭārthāvabodhanam ||
pañcabuddhakolotpattiḥ santāna iti kathyate |
punarekakulībhāvaṃ nidānaṃ ca pradarśitam ||
vajrādigrahaṇaṃ caiva niruktiriti kathyate |
śṛṅgārādirasaiścaryā heturityabhidhīyate || (gu. sa. pra., pṛ. 2-3)

3. ṣaṭkoṭikaṃ vyākhyānam

mantrāści(ccita)ttādataḥ kāyād viśuddheryogavāhataḥ |
kramaśaḥ pañcapiṇḍārthān jñātvā ṣaṭkoṭimāviśet || (gu. sa. pra., pṛ. 1)
ṣaṭkoṭikaṃ ca vyākhyānam | (gu. sa. pra., pṛ. 2)
punastṛtīyo'laṅkāraḥ ṣaṭkoṭipadaniścayaḥ |
yogatantranayoddiṣṭo mudritārthaprabodhanaḥ ||
sandhyāyabhāṣā-nosandhyā-neya-nītārthabhedataḥ |
yathārutaṃ ca narutaṃ ṣaṭkoṭiriti kīrtitam ||
pracchannadurbhagānāṃ ca neyārthaṃ bhāṣate jinaḥ |
sadbhūtārthaprakāśānāya nītārthaṃ bhāṣate punaḥ ||
viśiṣṭarucisattvānāṃ dharmatattvaprakāśanam |
viruddhālāpayogena yat tat sandhyāyabhāṣitam ||
maṇḍalādiprakalpeṣu caryāyāṃ ca yathāyatham |
uttānamarthakathanaṃ tad yathārutabhāṣitam ||
koṭākhyakādayaḥ śabdā lokaśāstrabahiṣkṛtāḥ |
tathāgatānāṃ saṃketā narutaṃ tatprakīrtitam ||
mṛdvindriyāṇāṃ sattvānāṃ prabodhārthamatisphuṭam |
tattvasya kathanaṃ vyakta nosandhyā samudāhṛtam || (gu. sa. pra., pṛ. 3)

sandhyābhāṣā na ca sandhyābhāṣaṃ neyārthamarthaṃ na ca neyamartham |
yathārutaṃ naiva yathārutaṃ ca ṣaṭkoṭikāyaṃ khalu yogatantre || (gu. sa. pra., pṛ. 10)

4. ākhyānam (caturvidham)

akṣarārthaḥ samastāṅgaṃ garbhī vā'pyatha kolikam ||
prathamastveka eva syāt samastāṅgaṃ dvibhedakam |
garbhī ca trividhaḥ khyāto dvividhaḥ koliko mataḥ |
bāhyaśāstravido naike śabdamātraparāyaṇāḥ |
tadvyutpattiprakāśāya akṣarārtho nigadyate ||
sūtrāntādau prapannānāṃ kaukṛtyavinivṛttitaḥ |
utpattikramayogācca samastāṅgaṃ prakāśitam ||
garbhīti garbhamasyāsti rāgadharmaprakāśanam |
saṃvṛteḥ satyasaṃbodhajñānatrayavivecanam ||
prabhāsvaraprakāśaśca yuganaddhaprabodhanam |
dvividhaḥ kolikaḥ proktaḥ kolaḥ paryantavācakaḥ || (gu. sa. pra., pṛ. 3)

5. vyākhyānam (dvividham)

icchet śrāvayituṃ vaktā bhūyo dvividhabhedataḥ |
satravyākhyānanirdiṣṭaṃ śiṣyākhyānaṃ dvitīyakam ||
yathārutaṃ nasandhyā ca neyārthaṃ vāpi yojayet |
akṣarārthaḥ samastāṅgaṃ satravyākhyānamucyate ||
narutaṃ niyatārthaśca sandhyābhāṣā tathaiva ca |
garbhī vai kolikaṃ cāpi śiṣyavyakhyānamiṣyate ||
kramadvayaṃ samāśritya vyākhyābhedaḥ pradarśitaḥ |
vyākhyātantrānusāreṇa vineyeṣu tathāgataiḥ || (gu. sa. pra., pṛ. 4)

6. pudgalapañcakam (ṣaṣṭhālaṅkāraḥ)

loke niyatisaṃbhūtāḥ sarvadā śravaṇārthinaḥ |
anekākārabuddhitvāt pudgalāḥ pañca samatāḥ ||
ratnacandanapadmāśca puṇḍarīkastathotpalaḥ |
prakṛtyā bhinnasaṃjñāste sarvajñena ca bhāṣitāḥ ||
aśrutvā vastu nikhilaṃ dhāraṇāyāṃ vicakṣaṇaḥ |
kṣaṇād vismaraṇaṃ yāti prakhyātotpalapudgalaḥ ||
grāhyaṃ śrutvādhikaṃ bhūri na śaknoti prakāśitum |
kuṇḍīkarpāsavad bhūyaḥ puṇḍarīkākhyapudgalaḥ ||
śraddhāvān janakāruṇyo vikāsahṛdayaśruteḥ |
niṣparvaveṇuvat śrāvī padmavikhyātapudgalaḥ ||
alpaśrutirahaṅkārī nirmūlaṃ bahu bhāṣate |
na śaknotyanugrahaṃ kartuṃ candanākhyātapudgalaḥ ||
suśīlo viśado dakṣaḥ prajñāvānekasandhikaḥ |
śrutvā prakāśayet samyak prakhyāto ratnapudgalaḥ
puṇḍarīkotpalau caiva padma candana eva ca |
catvāraḥ pudgalā hyete satravyākhyānapudgalāḥ ||
niṣpannakramayogyaśca sadācāravibhūṣaṇaḥ |
ratnapudgalanāmāyaṃ śiṣyavyākhyānabhājanaḥ ||
pātrāpātraṃ parīkṣyaivaṃ pudgalajñānabhedataḥ |
vyākhyānaṃ dvividhaṃ kuryād vajrācāryo vicakṣaṇaḥ || (gu. sa. pra., pṛ. 4)

7. saptamālaṅkāraḥ

ebhiḥ ṣaḍbhiralaṅkāraiḥ satyadvayavinirṇayaḥ |
sa saptamo hyalaṅkāro niṣpannakramasādhanaḥ ||(gu. sa. pra., pṛ. 5)

samatāyogaḥ

ekasvabhāvastu mahāsukhabhāva eva yogīśvarasya samatāyogaḥ | (ca. ko. vyā., pṛ. 158)

samayaḥ

samayo mantratantramudrādiḥ | (vajrāvalī, pṛ. 180)

sphuraṇayogena samantāt kramaṇaṃ samayaḥ | yathārthavineyopāyairnānākāraistridhātugamanaṃ samayaḥ | (he. ta. ṭī., pa. 3b)

samayacatuṣṭayam

"prāṇinaśca tvayā ghātyāḥ" (16.59) ityādisamayacatuṣṭayaṃ pañcamapaṭalokta (pṛ. 47-48)-sandhyābhāṣāvyākhyānena jñeyam | (gu. sa. pra., pṛ. 193)

"parasvaharaṇam" (16.95) ityādisaṃvaraṃ navamapaṭale (pṛ. 84) sandhyābhāṣayā vivṛtam | (gu. sa. pra., pṛ. 202)

samayamaṇḍalam

samayo mahāvajradharaḥ, tasya maṇḍaḥ sārabhūto vidhiḥ, taṃ lāti gṛhṇātīti samayamaṇḍalam | (gu. sa. pra., pṛ. 94)

samayamudrā

sambhoganirmāṇakāyākārasvabhāvena svacchākāreṇa ca sattvārthāya vajradharasya herukākāreṇa visphuraṇaṃ yat sā samayamudretyabhidhīyate | tāṃ ca samayamudrāṃ gṛhītvā cakrākārena pañcavidhaṃ jñānaṃ pañcavidhaṃ parikalpya ādarśa-samatā-pratyavekṣaṇā-kṛtyānuṣṭhāna-suviśuddhadharmadhātubhiḥ, ādiyoga-maṇḍalarājāśri-karmarājāśri-binduyoga-sūkṣmayogaiḥ samayamudrācakraṃ bhāvantyācāryāḥ | (a. va. saṃ., pṛ. 35)

samayavajraḥ

samayavajro'moghasiddhiḥ | atra punastattvalīnaḥ sarvanīvaraṇaviṣkambhī samayavajraśabdena vivakṣitaḥ | (gu. sa. pra., pṛ. 17)

samayasattvaḥ

nityasamayapravṛttatvāt samayasattvo'bhidhīyate | (he. ta. 1.1.5)

samayasaṃvare

samayaṃ bhakṣyet tatra pradīpyantaṃ samāhitaḥ |
nādiṃ gādiṃ tathā hādimantaśvamādiśvaṃ ca vā || (he. ta. 1.11.8)

yadeva karoti tadevāsya samayaḥ | yadeva na karoti sa evāsya saṃvaraḥ | (he. ta. ṭī., pa. 23a)

samayasya gokudahanādeḥ | (he. ta. ṭī., pa. 67a)

samarasam

samaṃ tulyamiti proktaṃ tasya cakro rasaḥ smṛtaḥ |
samarasaṃ tvekabhāvamatenārthena bhaṇyate || (he. ta. 1.8.40; sa. si. 2.4)

samājam

dvayorekībhāvaḥ samājam, akṣarārthaḥ | candrapadmasamāyogaṃ samājam, samastāñgam | prajñopāyasamāyogaṃ samājam, garbhī | saṃvṛtiparamārthasatyayormīlanaṃ samājam, kolikam | (gu. sa. pra., 21-22)

samājaḥ

samāsataścittaṃ samājarūpīti | samāsataḥ sarvadharmāṇāmekākārarūpato yaduta mahāsukhākārataścittamiti bodhicittaṃ samājarūpīti | dharmamudrāmahāmudrābihiṣekarūpaṃ vā jñānaṃ sat samāja ityabhidhīyate (a. va. saṃ., pṛ. 35)

samādhiḥ

prajñopāyasamāpattyā sarvabhāvān samāsataḥ |
saṃhṛtya piṇḍarūpeṇa bimbaṃ madhye vibhāvayet ||
jhaṭiti jñānaniṣpattiḥ samādhiriti saṅgitam | (se. ṭī., pṛ. 31)
samādhivaśitāmātra nirāvaraṇatā bhavet | (se. ṭī., pṛ. 31)

prajñopāyasamāpattyā niṣpāandādikrameṇa vyamakamalodgame'kṣarasukhavaśājjñeyajñānaikalolībhūtatvena vaimalyāvasthāyāṃ sarvabhāvān pratibhāsarūpān sthāvarajaṅgamān samāsataḥ saṃkṣepāt saṃhṛtya upasaṃhṛtya piṇḍayogena paramānāśravamahāsukhātmakaprabhāsvaraikarūpeṇa bhakṣitasarvalohādidhāturasaikarūpasiddhirasarūpeṇeva tasya paramānāśravamahāsukhaikarasaprabhāsvarasaya madhye bimbaṃ saṃvṛtisatyātmakaṃ bhāvayet paśyet | ...jñānasya satyadvayādvaidhībhāvasya jhaṭiti niṣpattiradhigamaḥ samādhiriti | (se. ṭī., pṛ. 33-34)

iha grāhyagrāhakacittayorekatvena yadakṣaraṃ sukhaṃ bhavati, tatsukhaṃ samādhirityucyate | tasya vaśitāmātraṃ tasmādacalanaṃ tato nirāvaraṇatvaṃ bhavet | paramākṣarajñānalakṣaṇaprabhāsvarajñānavaśtiāmātrādeva nirāvaraṇatā bhavedityarthaḥ | tadittarakālaṃ satyadvayādvaidhībhāvalakṣaṇabhūtanayātmakasamādhyavagamaḥ phalabhūto bhavati | (se. ṭī., pṛ. 34-35)
samādhīyate cetasi sthāpyata iti samādhiḥ | (gu. sa. pra., pṛ. 115)

samādhīndriyam

smṛtīndriyodānitān dharmān yanmanasi sarvasārāntaraparihāreṇa sthāpayati, tat samādhīndriyam | (va. ti. ṭī., pṛ. 54)

samāropaḥ

sakalakalpanākalaṅkānaṅkitā mahāmudrābhāvanā samāropaḥ | (se. ṭī., pṛ. 48/3)

saṃbhāramārgaḥ

tatra saṃbhāramārgaḥ katamaḥ ? dvādaśa dharmāḥ | katame dvādaśa ? catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāri ṛddhipādāśceti | (va. ti. ṭī., pṛ. 51)

saṃbhogakāyaḥ

kaṇṭhamadhye gataṃ cāpi padmaṃ tu ṣoḍaśacchadam | (va. ti. ṭī., pṛ. 78)

kaṇṭhacakraṃ saṃbhogakāyaḥ, apyeṣāṃ dharmāmṛtaparibhogadānātyanuraśvādācca | (va. ti. ṭī., pṛ. 78)

ṣoḍaśāre tu saṃbhogaḥ | (va. ti., pṛ. 78)

saṃbhogacakramadhye tu oṃkāro varṇadīpakaḥ |
catasṛbhiḥ kalābhistu samantāt parivāritaḥ || (va. ti., pṛ. 79)
yadā kaṇṭhe mahārāgarūpeṇa candramāḥ sthitaḥ |
saṃbhogastu tadākhyāto buddhānāṃ kāya uttamaḥ || (va. ti., pṛ. 81-82)

sarvadharmaprakṛtipariśuddhatā

catu pramāṇabhāvanānantaraṃ sarvadharmaprakṛtipariśuddhatāṃ cintayet -- sarva evāmī dharmāḥ prakṛtyā svarūpeṇa pariśuddhāḥ, ahamapi prakṛtipariśuddha ityādikamāmukhayet | imāmeva sarvadharmaprakṛtipariśuddhatāṃ om svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho'hamityanena dṛḍhī kuryāt | (sā. mā., pṛ. 57-58)

caturbrahmavihārabhāvanānantaraṃ sarvadharmaprakṛtipariśuddhatāṃ bhāvayet | sarva eva dharmāḥ prakṛtyā svabhāvena pariśuddhāḥ, ahamapi prakṛtipariśuddha ityādikamāmukhīkuryāt | imāṃ ca sarvadharmaprakṛtipariśuddhatāmanena mantreṇādhitiṣṭhet--om svabhāvaśudhāḥ sarvadharmāḥ svabhāvaśuddho'hamiti | (sā. mā. pṛ. 203)

sarvadharmaśūnyatā

sarvadharmaprakṛtipariśuddhatāmāmukhīkṛtya sarvadharmaśūnyatāṃ dhyāyāt | tatreyaṃ śūnyatā-- manomātramevedaṃ tena tenākāreṇa prakāśātmakaṃ pratibhāsate | yathā svapne nāsti manaso bāhyaṃ manogrāhyam | grāhyābhāvād grāhakamapi mano nāsti | tataśca manaḥsvarūpāḥ sarvadharmāḥ | teṣāṃ grāhyagrāhakādisakalakalpanāprapañcaśūnyatā tattvam, paramārtha iti yāvat | ayamarthaḥ--advaitaprakāśamātrātmakaṃ sacarācaraṃ jagaditi cintinīyam | imāmeva śūnyatā om śūnyatājñānavajrasvabhāvātmako'hamityumunā mantreṇādhiṣṭhet | (sā. mā., pṛ. 58)

sarvadharmaprakṛtipariśuddhatāṃ vibhāvyaṃ sarvadharmaśūnyatāṃ vibhāvayet | tatreyaṃ śūnyatā--grāhyagrāhakādisakalakalpanāprapañcavañcitacitrādvaitaprakāśamātrātmakaṃ sacarācaraṃ viśvamiti cintayet | imāmeva śūnyatāmanenāpi mantreṇādhitiṣṭhet --om śūnyatājñānavajrasvabhāvāko'hamiti | (sā. mā., pṛ. 204)

tataḥ sarvadharmān manasā'valambya vicārayet | cittamevaitat tena tenākāreṇa bhrāntaṃ pratibhāsate | yathā svapne nāsti cittād bāhyacittaṃ grāhyagrāhakābhāvād cittamapi grāhakaṃ bhavati tasmāccitaśarīrāḥ sarvadharmāḥ | teṣāṃ grāhyagrāhakaśūnyatā paramārtha ityevamekāntena niścitya bhrāntisamāropitaṃ bhrānticihnaṃ sarvadharmāṇāmākāramapahāya teṣāṃ prakṛtimeva kevalāmadvayavijñaptilakṣaṇāṃ śuddhaspaṭikasaṃkāśāṃ śaradamalamadhyāhnagaganopamāmanantāṃ paśyet | idamucyate lokottaraṃ śūnyatājñānaṃ niṣprapañcaṃ nirvikalpam | tatastanmantreṇādhitiṣṭhet -- om śūnyatājñānavajrasvabhāvātmako'ham | saiva bhagavatī prajñāpāramitā saiva paramā rakṣā | (sā. mā., pṛ. 225-226)

sarṣapaḥ

sarṣapairbodhicittabindubhiḥ | (gu. sa. pra., pṛ. 192)

sahajam

sahajaṃ sat sarvaṃ sahajacchāyānukāritvāt sahajamityabhidhīyate | sahajacchāyā sahajasadṛśaṃ jñānaṃ pratipādayatīti | sahajaṃ prajñājñānam | ata eva prajñājñānāt sahajasyotpattirnāsti | yasmāt sahajaṃ nāma svarūpaṃ sarvadharmāṇāmakṛtrimam, svalakṣāṇamiti yāvat | .... ācāryāḥ kuśalatayā prajñājñānamāsādya sahajamanubhūtamiti kṛtvā santoṣamutpādayanti, santuṣṭāśca santo dharmamudrāyā vārtāmapi na jānanti | dharmamudrāmajānānā kevalayā karmamudrayā kṛtrimayā kathamakṛtrimabhūtaṃ sahajākhyaṃ jñānamutpadyate | sajātīyāt kāraṇāt sajātīyasyaiva kāryasyotpattirbhavati, na tu vijātīyāt | yathā śālibījāt śālyaṅkurotpattirbhavati, na tu kodravasya | tathā dharmamudrāyā akṛtrimāyāḥ sakāśādakṛtrimaṃ sahajamutpadyate | ...karmāṅganāyā ānandasandoharatnākaraṃ saroruham | tat svacchamāsthānaṃ bolakakkolarasasaṃyogena avadhūtyā saṃvṛtibodhicittamaṇyantargataṃ yadā bhavet, tadā kṣaṇikanāmāparaṃ sahajākhyaṃ jñānamutpadyate | (a. va. saṃ. pṛ. 32-33)

kakkole bolakaṃ kṣiptvā kunduru kurute vratī |
tasmin yogasamudbhūtaṃ karpuraṃ sahajaṃ smṛtam || (do. ko. vyā., pṛ. 69)

caṇḍālīyogabhāvanayā mahāsukhacakre cittasthirīkaraṇaṃ hi sahajasphuṭīkaraṇakāraṇamiti | (do. ko. vyā., pṛ. 71)

sahajasya parijñāne'nyaṃ mokṣaṃ na kiñcidasti | ...anyaiḥ sarvairmokṣasamūhaṃ yat parikalpitaṃ pṛthak pṛthak tatsarvaṃ sahajameveti nānyat | ...sahajamajānānāśca bhramanti saṃsāre ghaṭīyantravat | sa ca sadguruparyupāśritenopalabhyate | tatra sahaje vācyavācakau

na labhyete--

vācyavācakasaṃbandhānna vidyet sahajastriṣu |
deśanāpādayogena sthāpitaṃ bhagavatā kvacit ||
pustake dṛśyamāne ca sattvārthāya na saṃvidām |
yad yad drakṣyati vastuśca bhrāntirūpādikalpanā ||
tattadvastu na dṛśyeta abhrāntaṃ guruparvayā | iti |

....yatkiñcit śāstrapurāṇādivyākhyānaṃ kriyate, tat sarvaṃ sahajasyaiva nānyasya | (do. ko. vyā., pṛ. 86-87)

sahajamekaṃ paraṃ tattvamasti | (do. ko. vyā., pṛ. 155)

dvaividhyaṃ sahajaṃ tataḥ | (he. ta. 1.8.27; sa. si. 1.5)
sahajaṃ caturvidhaṃ yasmādutpannakramapakṣataḥ | (he. ta. 1.8.30; sa. si. 1.8)
sahajamebhirvivarjitam | (he. ta. 1.8.34)
nānyena kathyate sahajaṃ na kasminnapi labhyate |
ātmanā jñāyate puṇyād guruparvopasevayā || (he. ta. 1.8.36; sa. si. 1.15)

sahajaṃ saṃsāranirvāṇayordoṣakalaṅkānaṅkitasvabhāvam (he. ta. ṭī., pa. 31b)
sahaja iti sahajānandaḥ sambodhiḥ | (he. ta. ṭī., pa. 39a)

ādhyātmikaprajñopāyābhyāṃ sahajābhyāṃ yadutpannamanāsravalakṣaṇaṃ tatsahajaṃ paramārthaśabdenocyate | (he. ta. ṭī., pa. 41a)

anutpādalakṣaṇā śūnyatā, saiva paramā prajñā | tābhyāmabhinnaṃ prabhāsvaralakṣaṇaṃ pāramārthkasambodhicittaśabdena kathitam | (he. ta. ṭī., pa. 41b)

dharmāṇāṃ prakṛtiḥ sahaja iti paryāyaḥ | (he. ta. ṭī., pa. 47b)

na rāgo na virāgaśca madhyamaṃ nopalabhyate |
trayāṇāṃ varjanādeva sahajaṃ bodhirucyate || (he. ta. 1.10.17)
nistaraṅagsajahākhyavicitram | (he. ta. 1.10.34)

nistaraṅgaḥ svarūpātmā sarve dehe vyavasthitaḥ | ...
sahajātyāṃ yadutpannaṃ sahajaṃ tat prakīrtitam |
svabhāvaṃ sahajaṃ proktaṃ sarvākāraikasaṃvaram || (he. ta. 1.10.41)
tasmāt sahajaṃ jagatsarvaṃ sahajaṃ svarūpamucyate | (he. ta. 2.2.44)

sahajakāyaḥ

sa eva bhagavān mantranaye phalalakṣaṇe sahajānandaḥ sahajakāya ityukto grāhyagrāhakavarjito vijñānadharmatātīto bhavanirvāṇāpratiṣṭhito buddhānāṃ samājo devīnāṃ saṃvaraśca | (vi. pra., pṛ. 43)

sahajatanuḥ

ādhyātmikā vidyā prajñāpāramitā prakṛtiprabhāsvarā mahāmudrā sahajānandarūpiṇī dharmadhātuniṣpandapūrṇāvasthā sahajatanurityucyate | (se. ṭī., pṛ. 69)

binduḥ śūnyo bhavati | sa ca binduracyutaḥ san paramākṣara ucyate | paramākṣaro'pyakāraḥ | akārasaṃbhavaḥ samyaksaṃbuddhaḥ prajñopāyātmako vajrasattvo napuṃsakapadaṃ sahajakāya ityucyate | ....sa ca kālacakro bhagavān paramākṣaraḥ sukhapadam | (se. ṭī., pṛ. 69)

saṃvaraḥ

sarvadhātūnāṃ samāhāro melāpakaḥ samājaḥ saṃvara iti | (se. ṭī., pṛ. 26)

bāhyānāmaudārikāṇāmadhyātmagataṃ yo yogī niścinuyāt tat teṣāṃ saṃvaram, saṃvṛtatvāt saṃkṣepavaratvāt | (he. ta. ṭī., pa. 6a)

saṃvaraḥ sekaḥ | (he. ta. ṭī., pa. 7a)

saṃvṛtiḥ

anuyogastu saṃvṛtiḥ | (a. kra. 64)
vākprapañcastu saṃvṛtiḥ | (a. kra. 78)

sādṛśyam

sādṛśyaṃ yathā darpaṇārpitaṃ mukhasya pratibimbaṃ mukhaṃ na bhavati | na pūrvaṃ siddhirnāpyadhunā siddhyati | tadeva mukhapratibimbaṃ sādṛśyamātramāpādayati, tathāpi lokāḥ svamukhaṃ dṛṣṭamiti kṛtvā bhrāntyā santuṣṭā bhavanti | (a. va. saṃ., pṛ. 32-33)

sādhumatī

aṅgulīpādapṛṣṭhe śmaśānam, sarvapīṭhātmatvādvikalpapadānubhūteśca | saiva sādhumatī, sādhuno nairātmyasya tatra vidyamānatvāt | (vi. ti. ṭī., pṛ. 28)

sāmānyā

dhātusāmyasya śleṣmaṇo vahanāt sāmānyā guhye | (va. ti. ṭī., pṛ. 46)

sālijam

mahāmāṃsaṃ sālijaṃ proktam | (he. ta. 2.3.60)

siddhā

svedotpādaḥ samāpattau sarvatra siddhaḥ. tadvāhitvāt siddhā jaṅghayoḥ, siddhanimittotpādanaṃ prati vā tadadhikārāt | (va. ti., ṭī., pṛ. 46)

siddhiḥ

laukikasiddhirityakaniṣṭhabhuvanaparyantādhipatyam | uttarasiddhiriti savāsanasarvakleśajñeyasamāpattyāvaraṇaprahāṇito dvādaśabhūmipratilambhena samyaksaṃbuddhatvam | (se. ṭī., pṛ. 3)

siddhistraidhātukeśvaratvam | (se., pṛ. 47)

trividhā siddhiruttamamadhyamādhamāḥ | tatrāntardhānamuttamā, bhūgatanidhānadarśanaṃ madhyamā, vaśīkaraṇamadhamā siddhiḥ | (gu. sa. pra., pṛ. 222)

siddhyaṣṭakam

añjana-guṭikā-pādukā-siddhauṣadhi-maṇi-mantra-yakṣastrī-parapurapraveśākhyam | (ta. saṃ. ṭī., pṛ. 27)

sindhuḥ

sindhustu pādapṛṣṭhaṃ vai | (va. ti., pṛ. 25)

pādāpṛṣṭhādaṅguṣṭhe bodhicittasya spandanāt sindhuḥ pādapṛṣtham | (va. ti. ṭī. pṛ 34)

sindhau mahābalā khyātā saśokā cāśruvāhinī | (va. ti., pṛ. 47)

sihlakam

svavaymbhuḥ sihlakaṃ jñeyam | (he. ta. 2.3.59)

sukham

sukhaṃ dvīndriyajaṃ tattvaṃ devānāṃ rāgiṇāṃ smṛtam |
trailokyācāranirmuktaṃ buddhānāṃ sukhamakṣaram ||
hasitekṣaṇādibhirmuktaṃ sarvadvandvavivarjitam |
kāryakāraṇanirmuktaṃ trailokyābhāsamadvayam ||...
apratiṣṭhaṃ yathā''kāśaṃ vyāpi lakṣaṇavarjitam |
uktaṃ tatparaṃ tattvaṃ vajrajñānamanuttaram ||..
apratiṣṭhaṃ yathā''kāśaṃ vyāpi lakṣaṇavarjitam |
anirdeśyamarūpaṃ ca etattatvasya lakṣaṇam ||..
yadviśuddhamivākāśamajñānatimirākulaiḥ |
candrakairiva saṃchannaṃ vastubhirvedyate jinaiḥ || (se. ṭī., pṛ. 58-59)
sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitam |
sukhaṃ śyāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ carācaram ||
sukhaṃ prajñā sukhopāyaḥ sukhaṃ kundurujaṃ tathā |
sukhaṃ bhāvaḥ sukhābhāvo vajrasattvaḥ sukhaḥ smṛtaḥ || (he. 2.2.32-33)

sukhāvatī

amitābhasya tathāgatasya buddhakṣetraṃ sukhāvatītyucyate | iha tu nairātmyādīnāṃ bhagāni sukhāvatīsaṃkṣepāṇi, niruttarasukhasya rakṣaṇāt | (he. ta. ṭī., pa. 46b)

vihare'haṃ sukhāvatyāṃ sadvajrayoṣito bhage |
ekārākṛtirūpe tu buddharatnakaraṇḍake || (he. ta. 2.2.38)

yoṣidbhage sukhāvatyām | (he. ta. 2.2.41)

strīkakkolasukhāvatyāmevaṃkārasvarūpake |
sukhasya rakṣaṇādeva sukhāvatīti śabditam ||(he. ta. 2.4.30-31)

sucandraḥ

śītānadyuttare ṣaṇṇavatikoṭigrāmaśambhalamahāviṣayādhipatirdevāsuranāganirmāṇakāyaiḥ ṣaṇṇavatimahārājakulaprasūtairmahāratnamukuṭabaddhaiḥ koṭikoṭigrāmādhipatibhirnamaskṛtacaraṇāravindaḥ sarvasattvabhāṣāntaraistathāgatoktadharmāṇāṃ saṃgrāhakatvena sarvatathāgataśrotṛtvāt ṣoḍaśakalāvaraṇaprahāṇyā candravimalaprabhātvācca śobhanaścāsau candraśceti sucandro guhyādhipatirāḍhakavatīnivāsī śrīvajrapāṇiḥ | (se. ṭī., pṛ. 1)

tannirmāṇakāyaḥ sucandro rājā'dhyeṣayati | taduktaṃ mūlatantra--

trailokyanāyakaṃ buddhaṃ bodhisattvāmarādayaḥ |
svasvāsane niṣaṇṇāste mantrayānaśrutārthinaḥ ||...
dīpaṅkareṇa yā pūrvaṃ mantrayānasya deśanā |
kṛtā'smākaṃ tu kartavyā gautamenādya sādhunā ||
athātaḥ śambhalākhyāto vajrapāṇivinirmitaḥ |
sucandranṛpa āyātaḥ saddharmaśrīdharmadhātukam ||
ādau pradakṣiṇaṃ kṛtvā śāstuḥ pādāmbujadvayam |
ratnapuṣpaiḥ samabhyarcya praṇipatya punaḥ punaḥ ||
kṛtāñjalipuṭo bhūtvā saṃbuddhasyāgrataḥ sthitaḥ |
tatnrasyādhyeṣakaḥ śāstuscandraḥ saṃgītikārakaḥ ||(se. ṭī., pṛ. 2)

vajrayāne aḍakavatīnivāsī mahāyakṣādhipatirmahābodhisattvo vajrapāṇistathāgatasyādhyeṣakaḥ saṃgītikāraśca | kathaṃ sambhalaviṣayakalāpagrāmamādhipateḥ sūryaprabhasya vijayādevīgarbhasambhūtaḥ sucandro rājādhyeṣakaḥ | (vi. pra., pṛ. 22, 24)

sudurjayā

mukhakaṇṭhau chandohau, rasopabhoge chandavṛtteḥ | saiva sudurjayā, rasānnivartayitumaśakyatvāt | (va. ti. ṭī., pṛ. 28)

subhadraḥ

sukhādāpyāyikāguṇavartipravartakatvāt subhadraḥ | (va. ṭi. ṭī., pṛ. 49)

subhadrā

śobhanaṃ tarpaṇaṃ bhadraṃ kalyāṇaṃ yasyāḥ sā subhadrā | (va. ti. ṭī., pṛ. 47)
prajñābalaṃ subhadrā | (va. ti., pṛ. 55)

sumanāḥ

kheṭena yogināṃ saumanasyajananāt sumanāḥ pādapṛṣṭhe | (va. ti. ṭī., pṛ. 46)

surābhakṣī

surāṃ sudhāṃ bhakṣayatīti surābhakṣī, jñānolau | (va. ti. ṭī., pṛ. 47)
smṛtibalaṃ surābhakṣī | (va. ti., pṛ. 55)

surāvairī

surāṇāṃ snāyūnāṃ vairī vāmakarṇāt pravartakaḥ surāvairī | (va. ti. ṭī., pṛ. 48)

suvarṇadvīpam

suvarṇasya susitatviṣaścittasya dvīpamiva dvīpaṃ jaṅghādvayamevaitat | (va. ti. ṭī., pṛ. 34)
jaṅghādvayaṃ tu vikhyātaṃ suvarṇadvīpasaṃjñakam | (va. ti., pṛ. 35)
prasvedavāhinī nāḍī suvarṇadvīpasaṃsthitā |
samākulā sudīptāṅgī matā sā cakravarmiṇī || (va. ti., pṛ. 46)

suvīrā

suṣṭhu virādakārāt prabhavatīti suvīrā | (va. ti. ṭī., pṛ. 48)
upekṣāsambodhyaṅgaṃ suvīrā |(va. ti., pṛ. 55)

sūkṣmā

keśaromṇāṃ susūkṣmāṇāṃ vahanāt sūkṣmarūpā śikhāyām | (va. ti. ṭī., pṛ. 44)

sūtrāntam (sautrāntikaḥ)

sūtrāntamiti | anaghigambhīrāṇi sūtrāṇi sūtrāntāni ekagāthā-caturgāthā-upadhāriṇī-ṣaṇmukhī-bhadracaryā-lalitavistara-daśabhūmikādīni | (he. ta. ṭī., pa. 67b-68a)

sūryam

sūryam utpādādvayajñānam | (ca. ko. vyā., pṛ. 49)

sūryaḥ

sūryaśabdena prāṇavāyuḥ | (vi. pra., pṛ. 196)
atreḍāpiṅgalāsuṣumnānāmadhipatiḥ prāṇaḥ sūryo nābherūrdhvaṃ pravāhataḥ | (vi. pra., pṛ. 196)

sūryanāḍī (rasanā)

nābherūrdhvaṃ tu yā nāḍī vahatyūrdhvamukhī tathā |
kaṇṭhamadhye tu viśrāntā raktavahā prakīrtitā || (va. ti., pṛ. 80)

yeyaṃ dakṣiṇapārśve rasanākhyā nāḍī, sā ūrdhvamukhī nābherārabhya kaṇṭhaṃ yāvad raktaṃ vahati | (va. ti. ṭī., pṛ. 80)

sekaḥ

sicyate kāyādikaṃ nirmalaṃ nirāvaraṇaṃ kriyate'neneti sekaḥ | (se. ṭī., pṛ. 2-3)

ḍākinīvajrapañjare'pyekādaśaiva sekā uktāḥ | tathāhi--

prathamaṃ toyasekena dvitīyaṃ maulisekataḥ |
tṛtīyaṃ paṭṭasekena caturthaṃ vajraghaṇṭayā ||
pañcamaṃ svādhipenaiva nāmasekaṃ tu ṣaṣṭhakam |
buddhājñā saptamaṃ sekaṃ kalaśaṃ sekamaṣṭamam ||
navamaṃ guhyasekena daśamaṃ prajñābhiṣekataḥ |
tattvavajraprayogeṇa sarvān vajrapadān dadet ||
vyākaroti svayaṃ śāstā eṣa sekavidhiṃ svayam |
ācāryo nāvamantavyaḥ sugatājñāṃ na laṅghayet || iti (se. ṭī., pṛ. 27)

evamekādaśo'bhiṣekaḥ pradhānastattvavajraprayogeṇeti bhagavato viṣpaṣṭavacanāccaturtho vaikādaśo vā'bhiṣekaḥ pṛthag nāvagantavyo vidvadbhiriti | (se. ṭī., pṛ. 28)

yathāsaṃkhyameṣāṃ kumbhādīnāṃ caturṇāṃ sānvayāni kṣarākṣaraspandanispandākhyāni nāmāni | ...tathā bālaprauḍhavṛddhaprajāpatisaṃjñakāni | ...caturdaloṣṇīṣapadmāt śukrāmṛtadhārāyāḥ ṣoḍaśadalalalāṭe kamalakarṇikāyāmāgamanena yat kāyānanda-vāgānanda-cittānanda-jñānānandātmakaṃ sukhānubhavanaṃ tad bālam | prathamasekaprāptatvād yogī payodharābhiṣikto bāla ityucyate | tatastasyā bhage īṣadvajroddolanena bodhicittacyutamiti |dvātriṃśaddalakarakamalādaṣṭadalahṛtkamalakarṇikāyāṃ yatkāyaparamānanda-vākparamānanda-cittaparamānanda-jñānaparamānandātmakaṃ sukhānubhavanaṃ tat pūrvādatiricyamānatvāt proḍhau guhyābhiṣekaḥ | tato gāḍhoddolanena spandaṃ gata iti catuḥṣaṣṭidalanābhikamaladvātriṃśaddalaguhyakamalāgamanena śukrendoḥ pañcadaśakamalasyāgragasvacchadravasya spandākhyasya vajramaṇisuṣiraparyantāgamanena yadadhimātraṃ kāyaviramānanda-vāgviramānanda-cittaviramānanda-jñānaviramānandātmakaṃ sukhānubhavanaṃ sa vṛddhaḥ prajñājñānābhiṣekaḥ | mahāmudreti gaganodbhavabimbam | tasyāḥ svarasabāhyabhāvanākhyānurāgājjātaṃ nispandata iti niruddho vajramaṇerbāhyaspando bhage'cyutasukhatayā yasya candrāmṛtasya sa kāyasahajānanda-vāksahajānanda-cittasahajānanda-jñānasahajānandātmako mahājñānākhyaścaturthaḥ sekaḥ | asau nirāvaraṇalokottarajñānādhigataḥ siddharasavat tāmrādidhātūnāṃ svarṇabhāveneva sāvaraṇaskandhadhātvādīnāṃ pañcatathāgatapañcadevatādirpajābhāvena niṣpādakatvāt prajāpatiḥ | (se. ṭī., pṛ. 28)

bāhyavāriṇeva bāhyamalasya avidyāmalakṣālanāya sicyate'neneti sekaḥ | (a. va. saṃ., pṛ. 36)

saṃvaraḥ sekaḥ | ...tathā ca vakṣyati--

sekaṃ caturvidhaṃ khyātaṃ sattvānāṃ hitahetave |
sicyate snāpyate'nena sekastenābhidhīyate || (2.3.12) (he. ta. ṭī., pa. 7a)

sekā

siñcati hṛdayān sudhāraseneti sekā bāhumūladvaye | (va. ti. ṭī., pṛ. 44)

sevā

bodhiliṅgālambanaṃ sevā | (gu. sa. pra., pṛ. 115)
sevyate mumukṣubhirabhyasyata iti sevā | (gu. sa. pra., pṛ. 116)
uttamasādhanasthānāṃ tu vajracatuṣkaṃ śūnyatācatuṣṭayam, tena sevā kāryā | (gu. sa. pra., pṛ. 120)

saukhyam

bodhicittādṛte nānyat saukhyamasti tridhātuke
bodhicittamayaṃ saukhyaṃ sarvasaukhyaprasarpaṇam ||(jñā. si., pṛ. 141)

saurāṣṭram

ūrū saurāṣṭra ucyate | (va. ti., pṛ. 34)

saukhyasya rāṣṭram, viśiṣṭakāladarśane ca ūrudvayamevānyonyam | (va. ti. pṛ. 34)
saurāṣṭre lohitākhyā tu śaūṇdinī ḍākinī matā | (va. ti. ṭī., pṛ. 46)

stambhaḥ

stambho nāma devatāveśāt pūrvaṃ pātrasya prākṛtāhaṅkāramapanīya stimitabhāvena kāṣṭhavat sthityavasthā stambhanam | (gu. sa. pra., pṛ. 171)

stobhaḥ

stobhamutpatanakampanabhramaṇam | (gu. sa. pra., pṛ. 171)

sthaviraḥ

sthaviro yo daśavarṣopapannaḥ | (do. ko. vyā., pṛ. 84)

smṛtīndriyam

vīryendriyodānitān dharmān yena punaḥ punarāmukhīkriyante, na vismaryante, tat smṛtīndriyam | (va. ti. ṭī., pṛ. 54)

smṛtyupasthānāni

kāyānusmṛti-vedanasmṛti-cittānusmṛti-dharmānusmṛtināmakāni catvāri smṛtyupasthānāni | ...śrāvakadarśane tu nitya-sukha-śuci-sātmakacaturviparyāsapratipakṣānityāśuciduḥkhānātmalakṣaṇāni catvāri smṛtyupasthānānīti viśeṣaḥ | mantradarśane tu svasaṃvidrūpā ḍākinyaḥ kāyādīnāṃ dharmatārūpā jñeyāḥ | (va. ti. ṭī., pṛ. 52-53)

sruksurvau

sruvaṃ tu rasanākhyātā hṛccandro lalanātmakaḥ | (va. ti., pṛ. 67)

vāmadakṣiṇage lalanārasane adhodravyavāhitvātvād yathākramaṃ sruksruvau jñeyau | (va. ti. ṭī., pṛ. 67)

svabhāvaḥ

svabhāvaścaivā[nā]dyanutpannaṃ na satyaṃ na mṛṣeti ca | ...pañcākārāṇāṃ pratītyasamutpannānāṃ pañcatathāgatasvabhāvatvam, svabhāvasya ca śūnyatākaruṇā'bhinnatvād śūnyatākaruṇā'bhinnaṃjagaditi sthitam | ...

pratītyasambhavādeva gandharvapuravat sphuṭam |
na svabhāvasthitaṃ viśvaṃ nākāśāmbhojasaṃnibham ||

uktaṃ ca hevajre (2|4|34)

amī dharmāstu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ | (a. va. saṃ., pṛ. 26-27)

svabhāvakāyaḥ

dvātriṃśattu dalaṃ padmaṃ mūrdhni madhye vyavasthitam | (va. ti., pṛ. 78)

śiraścakraṃ mahājñānaṃ svabhāvakāyaḥ, pāramārthikabodhicittasvarūpatvāt | (va. ti. ṭī., pṛ. 78)
.................dvātriṃśacchadake tathā |
mahāsukhamahājñānaṃ samantāt saṃvyavasthitam || (va. ti., pṛ. 78)
mahāsukhamahācakre haṃkāro bindurūpakaḥ | (va. ti., pṛ. 79)

svādhiṣṭhānam

svādhiṣṭhānaṃ nāma saṃvṛteḥ satyadarśanam | (se. ṭī., pṛ. 40)

māyāsvapnagandharvapurapratisenādivadakalpitaśeṣaskandhadhātvāyatanādidarśanaṃ saṃvṛtisatyadarśanaṃ svādhiṣṭhānaṃ cocyate | (se. ṭī., pṛ. 57)

svādhiṣṭhānaṃ śūnye traidhātukadarśanaṃ nāma | (vi. pra., pṛ. 7)

svāhā

svāheti mantradevatāsamāśvāsanam | (gu. sa. pra., pṛ. 164)

haṭhayogaḥ

idānīṃ haṭhayoga ucyate | iha yadā pratyāhārādibhirbimbe dṛṣṭe satyapyakṣarakṣaṇaṃ notpadyate'yantritaprāṇatayā tadā nādābhyāsāddhaṭhena prāṇaṃ madhyamāyāṃ vāhayitvā prajñābjagatakuliśamaṇau bodhicittabindunirodhādakṣarakṣaṇaṃ sādhayenniṣpandeneti haṭhayogaḥ | nādābhyāso'traivokaḥ | (se. ṭī., pṛ. 45)

hayakarṇā

hayavaddakṣiṇakarṇena nirgacchatīti hayakarṇā | (va. ti. ṭī., pṛ. 47)
samādhisambodhyaṅgaṃ hayakarṇā | (va. ti., pṛ. 55)

hayagrīvaḥ

urubhyāṃ balavato raktasya pravartanād hayagrīvaḥ | (va. ti. ṭī., pṛ. 49)

hariṇī

ṣaḍ viṣayān bhavagrahān harati khaṇḍayatīti hariṇī | sandhyābhāṣayā saiva jñānamudrā | (ca. ko. vyā., pṛ. 21)

havirbhājanam

śiraḥkapālametattu havirbhājanamucyate | (va. ti., pṛ. 67)

yadetacchiraḥkapālaṃ mūrdhni kapālam, tadeva candrājyahaviṣa ādhārabhūtatvāddhavirbhājanaṃ nānyat | (va. ti. ṭī., pṛ. 34)

sīmāntamadhyagā cāpi himālaye khagānanā | (va. ti., pṛ. 45)

hūṃkāraḥ

madhyavṛtterniruttaradharmatāsūcako hūṃkāraḥ | tasyārthaḥ--ha iti hetuviyuktaḥ, ū iti ūhāpagataḥ, a iti apratiṣṭhitasarvadharma iti | (a. va. saṃ., pṛ. 37)

hṛdvajraḥ

sarvatathāgatāḥ proktāḥ pañcaskandhā jinairiha |
tadātmakāyavākcitto hṛdvajro'sau mahāsukhaḥ || (gu. sa. pra., pṛ. 13)

hṛṣṭavadanā

sīmanto varaṭakamadhyastadvāhitvād hṛṣṭavadanāt karasparśāt prajñopāyayoḥ sānandanandanatvānmeḍhre | (va. ti. ṭī., pṛ. 45)

hetudāyikā

gātrapuṣṭau meda eva hetustadvahanāddhetudāyikā pādāṅgulīṣu | (va. ti. ṭī., 46)

herukam

śūnyāśūnyaṃ tu herukam | (he. ta. 2.5. 70)

śūnyāśūnyaṃ prajñopāyayorekarasarūpatvāt | etadeva jñānaṃ herukaśabdavācyam, śūnyatākaruṇayoradvayarūpatvāt | (he. ta. ṭī., pa. 66a-b)

herukaḥ

sarvarūpastu herukaḥ | (va. ti., pṛ. 15)

sarveṣāṃ (pañcaskandhānāṃ) rūpaṃ sahajātmakamasyāstīti sarvarūpī vyāpako yaḥ sa śrīheruko bhagavān ṣaṣṭho mahāvajradharaḥ, dharmatāsvabhāvo vijñeya iti śeṣaḥ | (va. ti. ṭī., pṛ. 15)

sarvāyatanadhātustu herukaḥ parameśvaraḥ | (va. ti., pṛ. 16)

kaṅkālo daṇḍarūpo'sau herukaḥ paramāśrayaḥ |
skandhadhātvādibuddhānāṃ stūpa ityabhidhīyate || (va. ti. ṭī., pṛ. 19)

samyaksamādhirbhagavān śrīherukaḥ | (va. ti., pṛ. 56)

eṣa śrīheruko vīro vasantatilakā smṛtā | (va. ti., pṛ. 38)

tatra nirmāṇacakre nābhau sa eva vasanto'kāro hrasvarūpaḥ | hṛdi dharmacakre nādabinduyuktahūṃkārākāraḥ | saṃbhogacakre kaṇṭhe sa eva trimātraḥ plutaḥ praṇavarūpaḥ | nāḍīkauṭilyāt tasya triparivartaścaṇḍālyāḥ praveśānnirgamācceti kṛtvā | lalāṭe mahāsukhacakre bindunādavibhūṣito'nāhatākṣaro haṃkāraḥ | tadeva vilomena śiraḥkaṇṭhahṛdayanābhirūpaḥ śrīheruko mantramūrtiḥ | (va. ti.ṭī., pṛ. 38-39)

pādāṅgulibhyo'bhedyahūkārarūpasya medasaḥ pravartakatvāt śrīherukaḥ | (va. ti. ṭī., pṛ. 49)

kāyatrayasvabhāvo bhagavān śrīherukaḥ | (va. ti. ṭī., pṛ. 86)

hevajram

hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate |
prajñopāyātmakaṃ tantram......|| (he. ta. 1.1.7)

hekāramiti mahākaruṇām, vajraṃ sarvadharmaśūnyatām | (he. ta. ṭī., pa. 60b)

homaḥ

prajñāgnau caṇḍālījvalanatīkṣṇatvāt dāhojjvale homo'sau vijñeyaḥ | (va. ti. ṭī., pṛ. 66)

ābhyantaraistu śukrādyairbāhyaiḥ rūpādibhistathā |
havibhiḥ kriyate homaḥ prajñāgnau tu mahojjvale || (va. ti., pṛ. 66-67)

-------*********--------

END


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project