Digital Sanskrit Buddhist Canon

Yaśodharācaritam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version यशोधराचरितम्
yaśodharācaritam

śrī siddhārthaḥ kapilanagare bodhisattvaḥ saputrāṃ
devīṃ tyaktvā sakalavibhavaṃ cakravartiśriyaṃ ca |
māsy āṣāḍhe viratamanasā pūrṇimāyāṃ niśīthe
niścakrāma śramaṇapadabhṛn mokṣam anveṣṭukāmaḥ ||1||

atha prabhāte śayanāt samutthitā
sutena sārdhaṃ mahiṣī yaśodharā |
didṛkṣayā svāmivarasya satvaraṃ
gatāvidūre śayanīyamandiram ||2||

yathā pure vañcayituṃ sa me patī
rahogataḥ kutra cid eva gūḍhavān |
vicintya saudhe 'ntarabāhiraṃ bhṛśaṃ
parīkṣyamāṇāpi dadarśa naiva tam ||3||

dadhāva tasmāt sacivasya mandiraṃ
gavākṣam udghāṭya drutaṃ drutaṃ śucā |
kapāṭam āhatya dṛḍhaṃ muhur muhur
vyarīravac channa bhavan bhavann iti ||4||

apekṣya kiṃ cit kvaṇam antarād gṛhe
vyatiṣṭhatālpaṃ pratihārasannidhau |
vicārabhaṅgāc chvasatī ca pāṇinā
pratāḍayām āsa kapolayugmakam ||5||

tato gatā sā nṛpamandurālayaṃ
turaṅgamaṃ nātra dadarśa kanthakam |
kuto yayau kiṃ rahasā sa vallabho
vitarkayantīti babhūva mūrchitā ||6||

vicintya yat kiṃ cid itas tataḥ śiraś
cacāla jaghrau ca mukhe sutasya sā |
bhujātapatreṇa vilocanadvayān
nyavārayat sā sravadaśruśīkaram ||7||

aśaknuvantī nitarāṃ samudgamāṃ
manovyathāṃ soḍhum udagramanyunā |
patipradattaṃ maṇikaṇṭhabhūṣaṇaṃ
pravālamālām api kuṇḍaladvayam ||8||

lalāṭikāṃ hemamayāṅgulīyakaṃ
hiraṇyasūtreṇa nibaddhamekhalām |
vimucya śīrṣābharaṇaṃ ca kaṅkaṇe
sasarja dhig dhig vadatī sasambhramam ||9||

atītaḍat pādatalena bhūtalaṃ
jajṛmbha ūrdhvaṃ vicakarṣa mūrdhajam |
jajalpa vākyaṃ vigatārtham ākulaṃ
rurāva bhīteva ruroda gadgadam ||10||

niveśya bālaṃ śayane punaḥ punaḥ
samutkṣipantī yugapat karadvayam |
vikampya śīrṣaṃ ca yathā vicetanā
jughoṣa śaśvāsa papāta vivyathe ||11||

nipīḍyamānāpi bubhukṣayāniśaṃ
na bhojanaṃ bhoktum iyeṣa kiṃ cana |
tṛṣāturā nodakabindum apy asau
papau ca kāye 'py babhūva vepathuḥ ||12||

nihanyate dhīsmṛtiśaktidhīratā
śarīravarṇaṃ balam indriyeṣv api |
vinaśyate jīvam anukrameṇa ca
durantateyaṃ priyaviprayogatā ||13||

niṣadya bhūmyāṃ vinatārdhavigrahā
śiraś ca pāṇidvayam aṅkamastake |
niveśya kiṃ cit pariṇamya kaṃdharaṃ
mamajja cintājaladhāv apāśraye ||14||

yaśodharāyā avamānanakriyā
asahya siddhārthakumāra ekakaḥ |
nivāsam utsṛjya gato nu kānanam
iti pravādo 'pi bhaved aho mama ||15||

yad asti kāryaṃ triṣu mandireṣu tac
cakāra kārya- kṣamasevikā yathā |
gatau sthitau vā śayane ca vipriyaṃ
kadā canāhaṃ na cakāra kiṃ cana || 16||

vicintayantī sahasāgatāpadaṃ
pragamya devāyatanaṃ priyaṃ prati |
sugandhipuspair api dhūmadīpakair
apūpujad devagaṇaṃ sagauravam ||17||

bhujadvayaṃ mūrdhni niveśya śokinī
vilokya devapratimānanaśriyam |
praṇamya bhaktyā pariśuddhacetasā
yayāca devān iti viprayogataḥ ||18||

trilokasargasthitināśahetavaḥ
caturmukhaśrīpaticandraśekharāḥ |
mahānubhāvā jagadīśvarāḥ surāḥ
suduḥkhitāyai śaraṇaṃ bhavantu me ||19||

vidhāya yācñām iti devahastayor
upāyanīkṛtya babandha kārṣikau |
upāharan miṣṭanavāmbupāyasaṃ
sitāṃśukaṃ svarṇamayīṃ ca putrikām ||20||

pramodam āpādayituṃ sureśvarāṃś
cakāra ghaṇṭāninadaṃ ca bhūsurān |
ajījapad devagirā ca saṃstavān
nanāma bhūmāv asakṛt nipatya sā ||21||

pure vane saṃvasathe 'pi vallabho
vased dhi kasminn iti divyācakṣuṣā |
vilokya gehaṃ vinivartayantu taṃ
divaukasaḥ prārthayataiva sā punaḥ ||22||

nirīkṣya jihmānimiṣeṇa cakṣuṣā
nihatya gāḍhaṃ caraṇaṃ bhuvas tale |
muhur muhur daṃśitakomalādharā
prakarṣam utkṣipya vikampya tarjanīm ||23||

are-tvayāryasya gṛhābhiniṣkramaḥ
śruto na dṛṣṭaḥ vada kiṃ nirākulam |
iti pratīhārabhaṭaṃ ruṣoccakai
raveṇa papraccha sabāṣpalocanā ||24||

bhavān sa ārye nṛpavaṃśaśekharo
mayā na dṛṣṭaḥ pratihāram āgataḥ |
varāṅganābhiḥ saha kelikānane
gate niśīthe 'ramateti me śrutam ||25||

avītarāgo nanu rājanandano
vavāñcha tasmān nanu nūtanapriyām |
mithaḥ sa kāṃ cit pariṇīya nāṭikāṃ
bahir gato 'ddheti vitarkayāmy aham ||26||

purā hi mandhātv-abhidho mahāyaśāḥ
sa sārvabhaumo 'pi surāṅganāgaṇe |
kṛtānurāgo parivarjya mānuṣīṃ
śriyaṃ prapede nu divaukasāṃ puram ||27||

mano-'bhirāmaṃ surasundarīgaṇaṃ
vihāya vindhyā-vanatāpasāśrame |
agastipatnīṃ parirabhya tāpasīṃ
lalāsa rantuṃ niśi pākaśāsanaḥ ||28||

pratīta-laṅkāvijite 'grabhūpatir
daśānano daṇḍakakānanaṃ gataḥ |
vigṛhya sītāṃ janakātmajām api
nijapriyāvad vyadadhāt tadātmasāt ||29||

maheśvaraś cāpi purā tapaś carann
umāmahiṣyā saha kalikānane |
apāsya sātatyasamādhibhāvanaṃ
vyarīramac cājanayat sutau nanu ||30||

śucākulāṃ sāntvayituṃ vadhūttamām
iti pratīhāra uraḥ-sthale 'ñjalim |
vidhāya valgudhvaninānukampayā
natena mūrdhnā vacasā vyajijñapat ||31||

are-tvam etarhi bhavantam uttamaṃ
gṛhe bahir vopavane 'pi kutra cit |
aharmukhe kiṃ niśi vā dadarśitha
vyapṛcchad itthaṃ nijasevikāṃ ruṣā ||32||

nidhāya vāmetarajānumaṇḍalaṃ
kṣitau bhujau cāpi lalāṭamastake |
natārdhakāyaṃ nijagāda sevikā
śrutaṃ ca dṛṣṭaṃ na na vedmi kiṃ cana ||33||

ataḥ-paraṃ harmyam upeyuṣī satī
pramārjya nisyandajalaṃ vilocane |
are-kim āryo 'tra samāgato na vā
vyapṛcchad antaḥpurapālapaṇḍakam ||34||

praśasyarūpeṇa girā ca valgunā
śriyā 'pi dhṛtyā tava kakṣam āgatāḥ |
mahottame sarvajanena mānitā
bhavanti tasya tritayāḥ priyāṅganāḥ ||35||

mano-'bhirāmā bhavatī ca bhāratī
tathaiva lakṣmīr iti tāḥ priyāṅganāḥ |
sadaiva tābhī ramate kumārakaḥ
kadā cid anyatra mano 'sya no rajet ||36||

jugupsite satpuruṣair manasvibhiḥ
sadoṣakāme vimukho nu te patiḥ |
tato 'sya śuddhāntagatiḥ kadā cana
śrutā na dṛṣṭā na divā vā niśi ||37||

tapodhanānāṃ samatām upeyivān
ratiṃ na kuryāt sa bhavatraye kva cit |
amedhyagehena same 'varodhane
kathaṃ vidhatte ratim eṣa te patiḥ ||38||

asādhyarogāyatane sukhetare
bubhukṣayā nityanipīḍitodare |
atarpaṇīye vividhānnapānakaiḥ
spṛhāṃ na dehe prakaroti paṇḍitaḥ ||39||

vikīrṇagharmodakavipruṣi tvaci
vicitravarṇaṃ śamalena saṃskṛte |
śarīra ālokya jano vinaśyate
pataṅgavad dīpaśikhojjvalaprabhām ||40||

tato nṛpāntaḥ-purapālakodite
kṛtāvadhānā vacane yaśodharā |
divaukasāṃ nandanakānanopamaṃ
jagāma rājopavanaṃ calātmanā ||41||

athābhirāmopavanasya rakṣakaḥ
puraḥ pragamyorasi baddhapāṇinā |
kimartham ārye 'tra samāgatis tava
bhavāmi jijñāsur iti nyavedayat ||42||

sakhe mamāryo rahasāruṇodaye
samāgato vātra na kiṃ samāgataḥ |
kim atra dṛṣṭaḥ sa na vā śrutas tvayā
vicintya samyag vada māṃ yathātatham ||43||

gataspṛhaḥ pañcasu kāmavastuṣu
sa āryaputro vijitendriyo bhavet |
tato 'bhirāmopavanaṃ samāgamo
na dṛṣṭa ārye na hi vā śruto mayā ||44||

vidhitsamāno 'bhyudayaṃ jagattraye
divaukasānām adhigamya yācanam |
divo 'vatīrṇo nanu puṇyatejasā
manuṣyajanmany ajaniṣṭa sa prabhuḥ ||45||

mahāmahe saty asitarṣir īyivān
divaṃ kim ity asya vimṛśya kāraṇam |
svamitra-śuddhodanabhūpateḥ suto
'janīti harṣāt tam avekṣituṃ yayau ||46||

tato 'sitarṣir nṛpasaudham āgataḥ
kumārakaṃ vīkṣya sapuṇyasampadam |
atīndriyajñānamayena cakṣuṣā
parīkṣamāṇo 'sya śarīralakṣaṇam ||47||

jagāda vākyaṃ śiśur eṣa puṇyavān
bhaved dhi buddho hata-mārabandhanaḥ |
pratārayet sarvanarāmarāsurān
apārasaṃsāramahārṇavād iti ||48||

dvijeṣu pañcasv atha dehalakṣaṇaṃ
parīkṣya kauṇḍaṇyabudho 'bravīd iti |
vinaśya tṛṣṇādimalāny ayaṃ śiśur
anuttaraṃ buddhapadaṃ gamiṣyati ||49||

tadā prasūtakṣaṇa eva lumbinī-
vane sa saptāmbujamūrdhny abhivrajan |
abhītanādaṃ nyanadaj jagattraye
bhaveyam agras tv iti siṃhapotavat ||50||

bhramaddvirephaśrutiramyanisvanaḥ
sugandhinaḥ puṣpaparāgarāśinā |
taraṃgiṇīśīkaramiśramāruto
vavau samantād vipine śanaiḥ tadā ||51||

mahātmanas tasya parārdhyajanmani
vasuṃdharāyā nidhayaḥ samudgatāḥ |
dharāṅganā tarhy atimātramoditā
savismayāṃ siddhim adarśayad bhuvi ||52||

tataḥ paraṃ lumbinikānanād gṛhaṃ
vicitrajāmbūnadabimbasaṃnibham |
kumārakaṃ tau pitarau savatsalau
sabandhuvargaṃ parivārya ninyatuḥ ||53||

gurupradiṣṭaṃ vidhivad gurupriyaḥ
samastavidyāsamayaṃ ca darśanam |
bhave bhave saṃcitapuṇyatejasā
samadhyagīṣṭāciram eṣa buddhimā ||54||

śrutena dhṛtyā navayauvanaśriyam
upeyuṣo 'syārya-sutasya janmanaḥ |
saha tvayā ṣoḍaśame hi hāyane
vivāhadīkṣāṃ vidhivac cakāra nu ||55||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project