Digital Sanskrit Buddhist Canon

Daśamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version दशमः सर्गः
daśamaḥ sargaḥ

mārasannaddhatāvarṇanam

atrāntare niviḍamāsthitabodhimūlamāvegavānabhiṣiṣeṇayiṣurmunīndram|
adhyāsya mattakariṇaṃ girimekhalākhyamāhūtasainyanivaho niragādanaṅgaḥ||1||

nirgatya nihnatadigantarakandareṇa nirghātabhīmajayadundubhiniḥsvanena|
santrāsitākhilajanena mahābalena sākaṃ śanairavatatāra dharāmanaṅgaḥ||2||

sambhrāntaśāṅkhikaśatānanapūryamāṇo mārasya sānnahaniko varaśaṅkhaghoṣaḥ|
saṃgrāmaśaśvadupalālitapāñcajanyanādasya na vyasana mabdhiśayasya cakre||3||

nissāṇaghoraninado nikhilāntarikṣakukṣimbhariḥ prasṛmaro makaradhvajasya|
dambholighoṣajanitaśravaṇotsavasya devasya kevalamajāyata dattaharṣaḥ||4||

vetaṇḍamaṇḍalaviḍambitacaṇḍavāyuvegāvakhaṇḍitakulācalagaṇḍaśailam|
saṃvartasāgarasamudgatabhaṅgatuṅgatvaṅgatturaṅgamataraṅgitasarvadikkam||5||

āḍhaukamānarathamaṇḍalacakranemidhārāvidāritadharātalasanniveśam|
pādātapādapatanāśanipāṭyamānapātālasantamasasāndrarajo'ndhakāram||6||

ādhūyamānakaravālakarālakālacchāyāsamuccalanaśādvalitāntarikṣam|
helāvakuṇḍalitakārmukakānanajyāviṣphāravegabadhirīkṛtaviśvalokam||7||

āsphālitāpratimabhairavabherighorakolāhaladhvaniyathārthanabho'bhidhānam|
śuṇḍākaraṇḍavivarapravitanyamānaśūtkāraśīkarakarālitameghamārgam||8||

kṣoṇītalāntaranirantarajṛmbhamāṇadhūlonikāyaculukākṛtasindhupūram|
nāsīravīrasamudīritasiṃhanādasannāhagarjitasamastaguhāntarālam||9||

dodhūyamānasitacāmarikānikāyasampāditādbhutaśaratsamayāvatāram|
saṃrabdhapuṣpaśaraśāsanacodyamānacakraṃ krameṇa caturaṅgabalaṃ cacāla||10||

kalpāntakālaghaṭamānaghanāghanaughagambhīraghoraghanagarjitanirviśeṣaiḥ|
āpāditairmakaraketanavādyakārairādhmātamaṇḍamabhavat paṭahapraṇādaiḥ||11||

abhyudbhatai ramitasainyaparāgajālairandhīkṛtākuladṛśāmahipuṅgavānām|
āviścakāra bhuvaneṣu paraṃ nipīḍāmāḍambaraḥ paṭahajo madanaprayāṇe||12||

atyantamandhayati diṅmukhamambuvāhasandoharociṣi camūrajasāṃ samūhe|
naukā ivoddhurasarasvati naṣṭamārgā bhremurbhṛśaṃ surapathe sumanovimānāḥ||13||

vātotthitaṃ mahati sainikadhūlimadhye sañcāriṇassumanasāṃ vyarucanvimānāḥ|
saṃhāratāṇḍavitasāgaravāripūre pāriplavā iva muhuḥ jagadaṇḍakhaṇḍāḥ||14||

kalpakṣayakṣubhitamārutavegabhīmakandarpasainyakabalīkṛtabhītabhītāḥ|
abhyullasadbahalareṇubharāpadeśādambhodhayo gaganamutpatitā ivāsan||15||

pratyarthidantijayasindhuradantabhinnakṣmābhṛdguhāntaragatā iva cāndhakārāḥ|
āvavrurambaramabhaṅgurajṛmbhamāṇāḥ senāparāganikarā bhramarābhirāmāḥ||16||

atyulbaṇairamitasainyaparāgapūrairāpūriotaṃ gaganakandaramābabhāse|
āplāvitākhilapathairyamunāpravāhairāśliṣyamāṇamiva lāvaṇasindhumadhyam||17||

abhyucchritairavanimāṃsalapāṃsujālairatyulbaṇaṃ gaganamaṇḍalamāstṛṇānaiḥ|
āśāṅganā madanasāyakapātabhīterāmuktanīlaghanakañculikā ivāsan||18||

dhūlībhare culukitārṇavatoyapūre svairapracāra mabhitaḥ pratipadyamāne|
kalpakṣayo'miti kaiṭabhajid bhrameṇa bhūyo'pi viśvamudare parihartumaicchat||19||

paryāpatatturakhaṇḍitabhūsamutthaiḥ pāthodhayaḥ kabalitāḥ paruṣaiḥ parāgaiḥ|
mattebhagaṇḍagalitairmadavāripūrairbhūyo babhūvuradhikaṃ punaruktatoyāḥ||20||

ambhodhisampadavaluṇṭhanakumbhayonirabhyudgato makaraketanasainyareṇuḥ|
ambhojinīpatirasau mama vairibandhurityantarāhitaruṣeva tiraścakāra||21||

abhyudgataṃ paribhavaṃ nijavaṃśaketoratyugramīkṣituśakta ivāṃśumālo|
kandarpasainyaghanadhūliparamparāṣu gāḍhāndhakāritadiśāsu tirobabhūva||22||

ātanyamānabalareṇughanāndhakārairākampamānakariketuśatahradābhiḥ|
aśvīyaphenakaṇikākarakākadambairvarṣāvatāra iva harṣakaro babhūva||23||

prauḍhāndhakāritadiśāvalaye prasarpatyucchṛṅkhale rajasi ruddhanabho'vakāśe|
pātālaloka iva bhūvalayo babhūva bhūsanniveśa iva puṇyakṛtāṃ nivāsaḥ||24||

aśvīyapādadalitādavanītalāntādabhyucchrite ca nitarāṃ nikhile parāge|
bhūmīdharāḥ paramabhūmidharā babhūvuḥ śeṣo'pi kevalamabhūt phaṇamālabhārī||25||

digdintināṃ mukhapaṭaprakaṭopameye senāparāganikare sati jṛmbhamāṇe|
pāthodhayaḥ sapadi paṅkadhayastadāsan pāthodharā nabhasi paṅkadharā babhūvuḥ||26||

āpītasarvamakarākaravārirāśerāśāvakāśagaganeṣvamitasya reṇoḥ|
cakrācale bahiriva prasarāya cakrurāśāgajā vivaramādṛtavapraghātāḥ||27||

senāmbudhau jayipadātimahāpravāhe magnāḥ kulakṣitidharā iva vāraṇendrāḥ|
tvaṅgattaraṅganivahā iva tuṅgavāhāa naumaṇḍalā iva rathāḥ sutarāṃ virejuḥ||28||

madhye lasanmakaralāñchanadarśanīyā mārasya rejuramalā jayaketupaṭṭāḥ|
ambhonidhiṃ nijabalodadhinā vijitya bandīkṛtā iva tadīyapurandhrivargāḥ||

antaḥ samudbhavadamarṣamahāgnijāta dhūmāvalīmalinakañcukasañcitāṅgam|
atyantabhīṣaṇamanekasahasrabāhumātmānamāttavividhāstramasāvakārṣīt||30||

āplāvitākhiladigantamahīdhrarandhramākṛṣṭakalpavilayakṣubhitārṇavābham|
ākāritaṃ makaraketuradṛṣṭapāramākārabhīṣaṇamakārayadātmasainyam||31||

āśāmaśeṣamavanītalamaśnuvānairāveṣṭitaḥ parikarairamitaprabhāvaiḥ|
ārūḍhabodhitalavedimabhinnadhairyamabhyāsasāda munipuṅgavamātmayoniḥ||32||

āmuktacārutaracīvaravāravāṇamārūḍhayogagajabandhurakandharāgram|
ārabdha yoddhumavikampitaśauryarāśiṃ puṣpāyudhaḥ sphuradamarṣakaṣāyitākṣaḥ||33||

tasyāntike śamadamāmṛtavārirāśermuktā babhūvuramalā viśikhāḥ smarasya|
śuddhātmanāmakṛtadānaphalonnatīnāṃ kiṃ kiṃ na sidhyati kṛtākṣayapakṣakāṇām||34||

tasmin kṣamāmayatanucchamādadhāne dhairyodadhau tapanacaṇḍatamaprabhāve|
kuṇṭhīkṛtātmagatayaḥ kusumāstrabāṇāḥ kṛtyā iva pratinivṛtya tameva jaghnuḥ||35||

mārasya mārgaṇagaṇāḥ sumanāyamānāḥ satpakṣasambhṛtasamāgatayo'pyavāpuḥ|
taṃ sthūlalakṣamupagamya na dānalābhaṃ ko vā dadātu guṇahīnaviceṣṭitāya||36||

cakrīkṛtāyataśarāsanamāsthitena sampreṣitāḥ śitaśarā makaradhvajena|
āsādya buddhamabhajan sumanomayatvaṃ satsaṅgatiḥ suralateva na kiṃ karoti||37||

samprāpya śāntahṛdayaṃ munisārvabhaumaṃ saṃvidviśeṣarahiteṣvapi sāyakeṣu|
sadyo gateṣu mṛdutāṃ sa hi śambarārirvyāroṣadagdhahṛdayo mṛdutāṃ na bheje||38||

cetobhavasya saphalā api sāyakāste taṃ prāpya śāntahṛdayaṃ viphalā babhūvuḥ|
daive sameyuṣi parāṅmukhatāṃ hi sarvaṃ hastopayātamapi hanta ! vināśameti||39||

itthaṃ jagattrayatiraskaraṇakṣameṣu sarveṣu hanta ! viśikheṣu nirarthakeṣu|
vairagrahāndhahṛdayo mathanāya tasya māro mahāpralayamārutamādideśa||40||

āmūlabhāgadhutadivyanadīsamudyadambhobharāhitayathādhyuṣitābhiṣekaḥ|
abhyarcanārthamiva sambhṛtapuṣpareṇurakṣobhitaṃ munimavāpa mahāsamīraḥ||41||

taṃ prātya sarvaguṇabhāraguruṃ munīndraṃ na prāgabhavaccalayituṃ sa mahājavo'pi|
naitad vicitramakhilāṭavighasmarasya dāvānalasya na hi mūrchati śaktirapsu||42||

evaṃ mahāpavanavāridharādikeṣu vyarthībhavatsu vipuleṣvapi cāyudheṣu|
puṣpāyudhaḥ punariyeṣa pumāṃsamādyaṃ vāksāyakairhṛdayamarmatudairvijetum||43||

naiva tvadīyamidamāsanamasmadīyamutthāya tūrṇamamutaḥ sahasāpayāhi|
āpūritā paramapāramikā mayaiva tatsākṣiṇī mama mahāpṛtanetyavocat||44||

aṅkāt prasārya karapallavamādibhikṣuryāvajjagāda giramiddhatapaprabhāvaḥ|
māraḥ palāyata tato mahatā balena bhraṣṭātapatrarathaketukuthena bhītaḥ||45||

mārāṅganāstadanu mantharadṛṣṭipātā vācālaratnapadanūpurapārihāryāḥ|
sadyaḥ sametya caturasraviśālagarbhaṃ cakrustadagrabhuvi tāṇḍavamatyudāram||46||

antaḥsamāhitasamādhirasānuṣaktamālokya śākyakulanandanamaprakampyam|
karṇāmṛtāni vacanāni ca kātarākṣyaḥ kāmāṅganā vidadhire karuṇākṣarāṇi||47||

asyai patanmadanasāyakavihvalāyai dṛṣṭipradānamapi kartumapārayantam|
utpāṭya locanayugaṃ dvijapuṅgavāya tvāṃ dattavāniti kathaṃ bruvate purāṇāḥ||48||

magnāṃ mahāmakaraketanavārirāśau māmitthamādhividhurāmavalambaśūnyām|
uddhartumapyakuśalo jananāmburāśeruttārayiṣyasi kathaṃ tvamaśeṣalokam||49||

dṛṣṭvā'smadīyamanavadyatamaṃ vilāsaṃ ślāghāśirovidhutimapyatidūrayantam|
ucchīdya mastakamudastaripuprabhāvaṃ tvāṃ dattavāniti vadanti kathaṃ kavīndrāḥ||50||

puṇyātmanāmadhipate ! puruṣottamatvamāptuṃ padaṃ tvamabhivāñchasi kiṃ tapobhiḥ !
asmāsu kāmapi vadhūmadhiropaya tvaṃ vakṣastaṭe mahati meruśilāviśāle||51||

bhadrānvavāyamatha vā parameśvaratvamākāṃkṣase samupayātumalaṃ tapobhiḥ !
kāmapyamūṣu kamalāyatadṛṣṭipātāṃ vāmālakāṃ tvamadhirohayaṃ vāmabhāge||52||

ānandakandalitalocanavibhramāṇām ambhoruhaprakaragarvagalagrahāṇām|
āviḥsmitānanarucāmavalokanānāṃ pātrībhavanti sudṛśāṃ nanu bhāgyavantaḥ||53||

ākṛṣṭaraktaparapuṣṭavacovilāsād ālocanāntavivṛtādṛtakarṇapeyāt|
āścaryabhaṅgisubhagādaparokṣasaukhyādābhāṣaṇānmṛgadṛśāmamṛtaṃ kimanyat||54||

aśrāntapānasahamauṣadhamātmayonitāpodayeṣvanupadaṃśamano'bhirāmam|
akṣīyamāṇamadharāmṛtamaṅganānāmāsvādyatāmayati puṇyavatāṃ hi puṃsām||55||

evaṃvidhairlalitabhāvarasānuviddhairnṛttakramairnirupamairvacasāṃ vilāsaiḥ|
ālokya buddhamavikampitacittavṛttiṃ lajjāvaśāt pratinivṛtya yayustaruṇyaḥ||56||

itthaṃ puṣpaśarāsanasya vijayavyāpāraśuṣkasthitāṃ
sambodhiprasadāṃ niveśya sudṛśaṃ śrībodhimūle varaḥ|
siddhārthaściravāsanāparigatānucchidya doṣadviṣo-
muktikṣetrakuṭumbarakṣaṇavidhau mūdhārbhiṣikto'bhavat||58||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye siddhārthacarite daśamaḥ sargaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project