Digital Sanskrit Buddhist Canon

Navamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version नवमः सर्गः
navamaḥ sargaḥ

kumārasya nīrājanam

āgatya gehamadhyāsya kumāro bhadrapīṭhikām|
ārabdhaṃ mātṛdhātrībhirārātrikamupādade||1||

mahārājādhirājasya tanayo maṇḍapasthitaḥ|
siṃhāsanamiyāyaiṣa siṃhasaṃhananastataḥ||2||

vāravāmālakāstasya madhurākṛtayaḥ puraḥ|
ārebhire darśayitumadbhataṃ nṛttavibhramam||3||

asaktahṛdayastāsām aṅgahāramanohare|
saṅgīte navagīte'pi sa cintāmantarā dadau||4||

tadā babhau kumāro'sau cāmarairamarocchritaiḥ|
samīraṇasamuddhūtaistaraṅgairiva sāgaraḥ||5||

dhvajaratnapatākābhiḥ śuśubhe kṣoṇimaṇḍalam|
antarikṣamivānekavidyudvallībhirāvṛtam||6||

kālāgarumahādhūmavallīvellitamambaram|
kṛṣṇoragaśatākīrṇaṃ rasātalamivābabhau||7||

brahmāṇḍakukṣimbharibhirbadhirīkṛtadiṅmukhaiḥ|
anekapaṭahadhvānairādhmātamabhavannabhaḥ||8||

airāvatya ivākāśaraṅgeṣvamarayoṣitaḥ|
ghanavādyaravāścakrurakhaṇḍaṃ tāṇḍavakramam||9||

tāsāṃ taralasañcāradṛṣṭibhirmukhamaṇḍalaiḥ|
tārāpathasthalamabhut sahasramṛgalāñchanam||10||

vidyādharāśca gandharvā vīṇāgarbhitapāṇayaḥ|
pūrvāpadānamukharāḥ purastasya pratasthire||11||

mahendrakaravikṣiptāḥ mandārasumanobharāḥ|
bhuvanakṣobhagalitāḥ puṣphurustārakā iva||12||

itthamārādhito devairdaśatritayayojanam|
atītya panthānamasāvagādanavamāṃ nadīm||13||

marālamahilālīḍhamṛṇāladalamedurām|
gambhīramakarārāvamukharīkṛtadiṅmukhām||14||

taraṅgaśīkarāsaratārādanturitāmbarām|
sarasīruhasaurabhyasurabhīkṛtamārutām||15||

kallolavallīvalayasamullāsitasārasām|
kalahaṃsakalatrāṇāṃ kaṇṭhadaghnormimaṇḍalīm||16||

mīnavikṣiptakalhārapuñjakiñjalkarañjitām|
vinidrakamalodīrṇamadhudravataraṅgitām||17||

tāraṇāya mahāmbhodhestanvan guṇanikāmiva|
cintāyuktena vāhena tāṃ nadīmudatītarat||18||

uttīrya tasyāḥ puline turagādavatīrya saḥ|
channaṃ nivartayāmāsa datvā bhūṣāśca vāhanam||19||

ādikalpasamudbhūtāmādibrahmasamāhṛtām|
agrahīdagraṇīḥ puṃsāṃ tapodhanapariṣkriyām||20||

ādāya tāpasākalpamanalpaguṇagumbhitam|
ācchādya tena cātmānamadhatta tapasi sthitim||21||

athāvalokya lokeśaṃ dīkṣitaṃ śakradiṅmukham|
ānandamandahasitairiva pāṇḍaratāmayāt||22||

samastalokanāthasya tasya śāsturivājñayā|
śatamanyudiśā'dhatta sandhyāpāṭalamambaram||23||

tasyāvalokanāyaiva śāsyavaṃśaśikhāmaṇeḥ|
adhyāsta kūlakūṭasthaḥ prathamādriṃ gabhastimān||24||

ajñānamevaṃ jagatāmapasāryaṃ tvayetyapi|
asyādiśanniva ravirandhakāramapākarot||25||

jñānālokastrijagatāmevameva tvayeti ca|
asyādiśannivālokamāviścakre vikartanaḥ||26||

dīkṣite bhūbhṛtāṃ nāthe nirviṇṇā iva bhūbhṛtaḥ|
aruṇātapalakṣeṇa cakrire valkadhāraṇam||27||

ādityabandhorbodhaikasindhoḥ samudayādiva|
prabodhamudrāmabhajan sakalāḥ kamalākarāḥ||28||

kṛtakṛtyaṃ tamuddiśya kṛtāñjalipuṭā iva|
āabaddhamukulāstasthuraśeṣāḥ kumudākarāḥ||29||

sanmārgadeśikasyāsya tīrthikā iva tejasā|
tapanasya samākrāntāstārakā nistviṣo'bhuvan||30||

avakāśapradānārthamiva tatkīrtisaṃhateḥ|
aśeṣamāśāvivaramānaśe'tiviśālatām||31||

siddhārthamukhaśītāṃśuṃ dṛṣṭvā dīptaṃ divā'pi ca|
vrīḍāvaśādiva vidhurbabhūva vigatacchaviḥ||32||

jagadekagurostasya darśanādiva dīptimān|
vigatodayarāgaśrīrviveśākāśamāśramam||33||

manorathaśataprāptapravrajyārasanirvṛtaḥ|
dināni kānicit tasyāstīre cikṣepa deśikaḥ||34||

anyedyuratha bhikṣārthamādibhikṣurbubhukṣitaḥ|
vyatītya dūramadhvānaṃ bimbasārapurīmagāt||35||

viśaṅkaṭaśilāsālavijitāvadhibhūdharān|
pātālāgādhaparikhāpalvalīkṛtasāgarām||36||

ghoṭīkhurapuṭīkoṭikroḍīkṛtadharātalām|
mādyanmadāvalādhīśamadapaṅkilavīthikām||37||

māṇikyasaudhavalabhīvalamānamarālikām|
vātāyanamukhodīrṇadhūmarājivirājitām||38||

bālācalatulākoṭivācālaharidañcalām|
mandānilasamādhūtadhvajacūḍālamandirām||39||

valārikārmukasmeramaṇitoraṇamāṃsalām|
vallīkisalayārabdharathyāvandanamālikām||40||

viśālaviśikhābhogamekhalojjvalamadhyamām|
vihāravāpikāvīcīsamīcīnopaśākhikām||41||

tatra bhikṣāṃ samādātuṃ tapodhanaśikhāmaṇiḥ|
vīthīṣu vīthīṣu śanairvijahāra vināyakaḥ||42||

mohāpanodamapyenaṃ munīndramabhivīkṣitāḥ|
mugdhā vidagdhāḥ sakalā mohanidrāṃ prapedire||43||

vigatonmeṣasammeṣaviṣphārīkṛtacakṣuṣām|
manobhavārirapyāsāṃ manobhavamajījanat||44||

tatra bhikṣāṃ samādāya śikṣāpādavicakṣaṇaḥ|
tadabhyarṇagataṃ tūrṇaṃ śiloccayamaśiśriyat||45||

upakaṇṭhakalālāpakālakaṇṭhamanoharam|
kaṇṭhīravakarāghātacūrṇīkṛtagajākulam||46||

vetaṇḍaśuṇḍādaṇḍābhakuṇḍalīśvaramaṇḍitam|
śikhaṇḍimaṇḍalārabdhatāṇḍavaṃ pāṇḍarāhvayam||47||

viśālaśikharoddeśaviśrāntajaladādhvagam|
viharanmattamātaṅgapunaruktamahopalam||48||

viśaṅkaṭaśilākoṭipāṭitāmbarakoṭaram|
pañcāsyapāṇioaryastagajamauktikavistṛtam||49||

nirjharīpūranirdhautakaladhautaśilātalam|
mekhalopāntavilasatpulindapṛtanāpatim||50||

taḍāke tasya siddhārthaḥ snātvā nikaṭavartini|
sthitvā taṭaśilāpaṭṭe bhikṣānnarasamanvabhūt||51||

aparedyurvinirgatya tasmādeṣa purāntare|
piṇḍapātavidhiṃ kṛtvā prāpadabhyarṇakānanam||52||

taḍākanikaṭe nadyāstaṭe śaile ca kānane|
nivasan divasāneṣa ninye mānyo bahūnapi||53||

tapovaneṣu dhanyeṣu duḥsādhāni tapāṃsyapi|
cacāra dhīrahṛdayaḥ saṃsārakleśaśāntaye||54||

aprāpya nirvāṇapadaṃ duścaraiśvaritairapi|
ko vā'bhyupāyastasyārthe bhavedityākulo'bhavat||55||

ekadā pāramībhāgyaparipākaprakāśanam|
svapnapañcakamadrākṣīt sucaritranidhiḥ prage||56||

dṛṣṭvā'vabudhya svapnārthaṃ pratyavetya vicakṣaṇaḥ|
niścikāyāhamadyaiva nirvṛtiṃ prāpnuyāmiti||57||

kṛtvā dinamukhācāraṃ bhikṣāvelāṃ pratīkṣya saḥ|
āsāñcakre vaṭasyādhaḥ pūjāvihitasatkṛteḥ||58||

atha kācid viśālākṣī devatāṃ tannivāsinom|
adhikṛtya tadā nitye pāyasaṃ prārthanāparā||59||

tacchaṅkayaiva sā tasmai dadau pātreṇa pāyasam|
tadādāya mahāsattvo yayau nairañjarātaṭam||60||

tasyāḥ śaranniśākāśavimale salile muniḥ|
snātvā suvarṇapātrasthaṃ bubhuje pāyasaṃ budhaḥ||61||

tataḥ kisalayālokabālātapavilāsini|
manojñakokilālāpavācālaharidañcale||62||

mandānilādhūtalatāḍolādurlalitālini|
bālacūtāṃkurāsvādamodamānavanapriye||63||

mandārakorakasyandimakarandasugandhini|
madagandhavahaspandakandalīkṛtakautuke||64||

utphullamañjarīpuñjapiñjarīkṛtasatpathe|
bhramadbhramarajhaṅkārahuṅkāracakitādhvage||65||

vihaṅgapakṣavikṣiptaparāgabharapāṃsule|
mākandamadhusandohajambālitamahītale||66||

praphullasumanovallīmatallīyutamārute|
vasantakālasāmantasāmrājyamaṇimaṇḍape||67||

tālī-tamāla-hintālabahule sālakānane|
sthitvā mādhyandinaṃ tāpaṃ nināya naranāyakaḥ||68||

dināvasāne samprāpte yāmamātrāvadhau yataḥ|
utthāya bhagavān bodhiṃ prapede prājyavikramaḥ||69||

brahmaṇopahitān darbhān ādāya nijapāṇionā|
cikṣepa deśikavaraḥ prācye bodhimahītale||70||

tatra kandarpadarpāṇāmbhedyamatikomalam|
aparājitaparyaṅkam āvirāsīnmahāsanam||71||

ārurohāsanaṃ tuṅgam anaṅgaripumadbhutam|
aṃśumāniva pūrvādrim aśeṣajanabodhakaḥ||72||

āruḍhabodhiparyaṅkam abhaṃguraguṇaṃ surāḥ|
amumārebhire stotum avāṅmanasagocaram||73||

namaḥ suguṇamāṇikyasindhave ravibandhave|
namaḥ saṃsārapāthodhisetave muniketave||74||

namaḥ sakalasaṃkleśahāriṇe guṇahāriṇe|
namaḥ samastatattvārthavedine'dvayavādine||75||

karuṇāpūralaharīparīvāhitacakṣuṣe|
bhāgadheyanidhānāya bhagavan ! bhavate namaḥ||76||

kandarpadarpanirbhedakarmaṭhastvaṃ na cāparaḥ|
pañcānanaṃ vinā ko hi kuñjaraṃ śāsituṃ kṣamaḥ!||77||

śūrastvameva durvāragarvatīrthikamardane|
mandareṇa vinā sindhuṃ mathituṃ kena pāryate !||78||

culukīkaraṇe śūrastvameva bhavavāridheḥ|
kumbhayoniṃ vinā ko hi kovidaḥ sindhucūṣaṇe||79||

kuśalo'tra bhavāneva śroṇīvalayabodhane|
ko vā vidhurvinā candraṃ kumudākarahāsane !||80||

bhavakleśaṃ tvameveśa ! niḥśeṣayitumīśiṣe|
hartumanyaḥ kimīśīta haridaśvādṛte tamaḥ||81||

etābhireṣāṃ stutibhiredhamānaguṇodayam|
bodhimūlatalārūḍhaṃ buddhaṃ śuśrāva manmathaḥ||82||

śrutvā manobhūḥ kṣubhitāntarātmā viraktabuddhāpaśadaṃ vijetum||
ko vā'bhyupāyo bhuvane mama syādityāśu cintājvaranirduto'bhūt||83||

iti śrībuddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye navamaḥ sargaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project