Digital Sanskrit Buddhist Canon

Aṣṭamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टमः सर्गः
aṣṭamaḥ sargaḥ

sūryāstakālavarṇanam

tatrāntare bimbamamandarāgaṃ papāta bhānodiśi paścimāyām|
ākāśakośād galitasya nīlād ākṛṣṭalīlaṃ maṇidarpaṇasya||1||

ākāśasindhoraparāhṇakarṇadhārādhipaḥ saṃhṛtaraśmijālaḥ|
prakṣepaṇībhiḥ sphaṭikātmikābhirdigantatīraṃ taraṇiṃ nināya||2||

aśokapuṣpastabakābhitāmramastācale maṇḍalamuṣṇabhānoḥ|
babhāra sindhormathane viṣaktapravālavallīvalasya śobhām||3||

bhāsvānabhīpsuḥ parālokayātrāṃ padmākareṣu pratibimbalakṣāt|
āpracchanārthaṃ priyabāndhavānāmambhojinīnāmiva sampraviṣṭaḥ||4||

krameṇa madhyaṃ caramāmburāśeḥ prābhākaraṃ bimbamalañcakāra|
harinmaṇiśyāmamivācyutasya vakṣaḥsthalaṃ kaustubhanāma ratnam||5||

āvartavegādaparamburāśerāvṛttabimbaṃ haridaśvabimbam|
bhūyo'pi cakrabhramamunmṛjārthamāropitaṃ viśvasṛjeva reje||6||

mayā vinābdhiḥ pralayaprasaṅgaṃ velā kadācinna vilaṅghiteti|
satyaṃ cakāreva tadaṅgahastairādāya taptāruṇalohakūṭam||7||

dināvasānena parīkṣakeṇa mandapradīptidyumaṇirmahārhaḥ|
aurvāgninā tejayituṃ kilāntarudanvaṅgārabhare nirastaḥ||8||

astaṅgate bhartari bhṛṅgamālāmaṅgalyasūtraṃ divasāntadhātrī|
ambhojinīnāmapasaurabhāṇāmapākarodamburuhopakaṇṭhāt||9||

viśleṣaduḥkhādiva tigmabhānoḥ saṅkocabhājāṃ nalinīvadhūnām|
śokāgnidhūmālirivojjajṛmbhe bhṛṅgāvalī paṅkaruhānanemyaḥ||10||

saurabhyalobhāt savidhe carantī bhṛṅgāvalī padmavaneṣu reje|
viyoginībhirnalinīvadhūbhirvyāpāritodvandhanavāgureva||11||

vihāya bhāsvān nalinīṃ sarāgāmastaṅgato'bhūnmama bālyamitram|
ityātiyogādiva cakravākastyaktvā priyāṃ dīnataraṃ rarāsa||12||

pratāyamānā prathametarasmin kāṣṭhāntarāle kanati sma sandhyā|
divāniśānyo'nyanipīḍanena jājvalyamānā jvalanaprabheva||13||

astaṅgataṃ bhāskaramambaraśrīrālokya śokātiśayākuleva|
nakṣatramuktākṣavaṭaṃ dadhānā sandhyātapaṃ cīvaramālalambe||14||

rudrākṣamālāvalayojjvalāni tapodhanānāṃ karapallavāni|
sandhyāpraṇāmāya sabhṛṅgacakraiḥ saṅkocamāpuḥ saha padmaṣaṇḍaiḥ||15||

ākāśanīlotpalabhṛṅgabhaṅgirāśāvadhūnīlapaṭottarīyam|
viśvambharābhūmigṛhapraveśo'pyajṛmbhatāndhaṅkaraṇī tamisrā||16||

niṣyandamānairiva candrakāntairnirvāpitānāṃ tapanopalānām|
samīoiraṇotthā iva dhūmasārthāstamobharāstarurantarikṣam||17||

pradoṣavedhāḥ pravarasya tārāpraśastivarṇān likhituṃ himāṃśoḥ|
payodavīthīphalakaṃ tamisramaṣīprakārairmalinīcakāra||18||

śarvasya sandhyādhṛtatāṇḍavasya kaṇṭhaprabhāpuñja ivāndhakāraḥ|
jvaliṣyatāmoṣadhipādapānāṃ kiñcāvṛṇod dhūma ivāntarikṣam||19||

āvavrurākāśamatiprabhūtā āśāntaparyastatamaḥ samūhā|
kūlaṅkaṣāḥ prāvṛṣi vārirāśiṃ kalindaputryā iva vāripūrāḥ||20||

vibhāvarīcampakakarṇapūrā babhāsire veśmasu dīpalekhā|
palāyamānasya raveḥ paṭiṣṭhairbandīkṛtā bhāsa ivāndhakāraiḥ||21||

jijñāsamānāstimirapravṛttimarkasya cārā iva sañcarantaḥ|
sandhyākṛśānoriva viṣphuliṅgāstamomaṇīnāṃ vyarucan nikāyāḥ||22||

niśāndhakāraprakarāmbuvāhaniṣṭhyūtadhārākarakābhirāmaiḥ|
tārāgaṇairdanturamantarikṣaṃ kāntiṃ dadhau kairavakānanasya||23||

niraṃkuśānāṃ timiradvipānāṃ śuṇḍāvikīrṇairiva śīkaraughaiḥ|
uddāmaśobhairnikarairuḍūnāṃ tārāpathaḥ śarkarilo babhūva||24||

tamālanīlaṃ tagarāvadātaistārāgaṇairdanturamantarikṣam|
agastyapītasya jahāra sindhorākīrṇamuktānikarasya śobhām||25||

samudragarbhāntaramāśrayantaṃ tamo'pahaṃ candramasaṃ tanūjam|
samudvahantī śatamantukāṣṭhā śanairmukhe pāṇḍaratāmayāsīt||26||

cakāśire candramasaḥ samutthāḥ samudragūḍhasya mayūkhamālāḥ|
pītpā pravāhaṃ timibhiḥ sarandhraiḥ śirobhirūrdhvaprahitā ivāpa||27||

ardhoditaḥ śītakarasya bimbaḥ kiñcit samāviṣkṛtalāñchanaśrīḥ|
śṛṅgārayonestrijagajjigīṣorviṣāṅkito bāṇa ivārdhacandraḥ||28||

tamālanīlasya samudraviṣṇostārādhibhūmaṇḍalapuṇḍarīkam|
āvartanābhīvivarādudasthādālakṣyacihnabhramarābhirāmam||29||

samujjihānaṃ lavaṇābdhimadhyāt tārāpatermaṇḍalamuttaraṅgāt|
uvāha tasmādabhimathyamānādunmajjadairāvatakumbhalīlām||30||

udyacchamānastuhināṃśumālī yataḥ pravālāruṇamaṇḍalo'bhūt|
tadvāḍavenārṇamūṣikāyāmāvarjitairāhita eva ratnaiḥ||31||

sadhairyamādāya taṭeṣu pādaṃ pūrvādrimārohati rājasiṃhe|
bhūtā iva dhvāntamataṅgajendrā mahībhṛtāṃ gahvaramāśrayante||32||

astādriśṛṅgaskhalitāgrapādaḥ papāta bhāsvānaparāmburāśau|
itīva bhītaḥ kaṭakān kareṇa spṛṣṭvāruroha prathamādriminduḥ||33||

navodayālohitamindubimbaṃ vididyute pārvaṇamambarānte|
sāyāhnamudrādhikṛtena dhātudraveṇa saṃnyastamivaikacihnam||34||

vibhāvarīśaḥ karapallavena bhṛṅgāvalīmaṅgalasūtramālām|
kusudvatīnāṃ kumudopakaṇṭhe saṃyojayāmāsa sakautukānām||35||

ākarṇya gānaṃ madhupāṅganānāṃ karṇāmṛtaṃ pīta ivāmṛtāṃśuḥ|
dideśa tābhyo makarandagarbhamāmudritaṃ kairavakośajātam||36||

patyuḥ karasparśapariślathasya tamisrakeśasya niśāṅganāyāḥ|
navaprasūnairiva viprakīrṇairnakṣatrajālaiḥ śuśubhe nabhaḥśrīḥ||37||

vipakvatārādhipabimbaśaṅkhavimuktamuktāphaladantureva|
vyomāpagāśīkararājiteva vididyute tārakitā nabhaḥśrīḥ||38||

ākāśaśayyātalamaśnuvāne sudhākare bhartari sānurāge|
śyāmāṅganāyāstimirāntarīyamākāśamadhyādapayātamāsīt||39||

patiḥ paśunāmiva kālakūṭaṃ patiṃ nadīnāmiva kumbhayoniḥ|
ādāya candraḥ karapallavena gāḍhāndhakāraṃ kavalīcakāra||40||

viyogaduḥkhādiva pāṇḍarāṅgīṃ vilambamānabhramarālakāntām|
kumudvatīmāsavapuṣpadigdhāmāśvāsayāmāsa kareṇa candraḥ||41||

velājaleṣu maṇidarpaṇavibhrameṣu cchāyāgatena śaśalāñchanamaṇḍalena|
vārākaro varuṇabhūpatinā maṇīnāmekākaro racitamudra ivāśaśaṅka||42||

antaḥ parisphuritabālatamālakāntirālakṣyate sma rajanīkaramaṇḍalaśrīḥ|
āsṛkvabhāgavivṛtānanasaiṃhikeyadaṃṣṭrākarālagaraladravamudriteva||43||

bimbaṃ pradarśitakuraṅgakalaṅkarekhaṃ vyaktaṃ babhau kumudinīkuladaivatasya|
āvartamaṇḍalamivācalasārvabhaumakanyākalindatanayāmilanopajātam||44||

antaḥsphuranmṛgakalaṅkamabhaṃgurābhamatyarthameva śuśubhe dvijarājabimbam|
tāṭaṅkacakramiva dantamayaṃ tamisrāvāmabhruvo marakatāṅkitamadhyadeśam||45||

antarmalīmasamabhādamṛtāṃśubimbamambhodavātamalinodaradarpaṇābham|
kaṇṭhaprabhaprasarakarburitāntarālaṃ bhikṣākapālamiva kiñca kapālapāṇeḥ||46||

spaṣṭe pradoṣasamaye narapālasūnustvaṣṭrā samāracitamaṅgalamaṇḍanaśrīḥ|
vārāṅganābhirabhito maṇidīpikābhirāsevitaḥ svabhavanaṃ punarājagāma||47||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye aṣṭamaḥ sargaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project