Digital Sanskrit Buddhist Canon

Saptamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तमः सर्गः
saptamaḥ sargaḥ

siddhārthasyodyānapraveśaḥ

pracoditāśvaḥ punareva sūtaiḥ pratodahastairnaralokavīraḥ|
ākhaṇḍalodayānamano'bhirāmamārāmamatyadbhutamāviveśa||1||

vidyāgṛhaṃ pañcamapāṭhakānāṃ vikalpatūṇīramananyayoneḥ|
gañjāgṛhaṃ ṣaṭpadakāminīnāṃ krīḍāgṛhaṃ kiñca vasantalakṣmyāḥ||2||

carācarāṇamabhivandanīyamāgantumudyānāmahīruhastam|
marudvaśādānamitaiḥ śirobhirbaddhaprabālāñjalayaḥ praṇemuḥ||3||

parāgasampatsikatāvakīrṇe paryukṣite puṣparasaiḥ patadbhiḥ|
kṛtopahāre galitaiḥ prasūnairudyānamadhye vijahāra vīraḥ||4||

latāṅgahārairlalitāligītairvanapriyāmañjuravaiśca vādyaiḥ|
ārāmabhūmiṃ sa vilokya mene saṅgītaśālāmiva śambarāreḥ||5||

taruprasūnānyapacetukāmā vāmālakā mandapadaṃ carantyaḥ|
kumārasevārthamupasthitānāṃ śaṅkāṃ vitenustarudevatānām||6||

ālāpamārāmavihāriṇīnāmākarṇayanto hariṇekṣaṇānām|
vilajjamānā iva baddhamaunāstasthuḥ kṣaṇaṃ tatra vasantaghoṣāḥ||7||

mañjīranādacchalato mamārtiṃ na subhru ! kuryā iti nāthateva|
padena paṅkeruhakomalena pasparśa kācicchanakairaśokam||8||

aśokayaṣṭistaruṇījanasya pādāmbujasparśamivāsahiṣṇuḥ|
navapravālaprasavāpadeśāt kopānalajvālamivotsasarja||9||

sudhāmarīcidyutiśītalena karāmbujasparśasukhena kācit|
udbhidyamānāṃkuraromaharṣaṃ putrāgatāṃ prāpayati sma cūtam||10||

asūta sadyaḥ sahakāraśākhī navāṃkuran puṅkhitacārupatrān|
ananyayonerabhimānahetū naruntudān pānthabadhūjanānām||11||

saugandhikendīvaravāsitena salīlamantarmukhasambhṛtena|
purāṇamādhvīkarasena kācidaśokatāṃ kesaramānināya||12||

manojñagandhairvakuladrumāṇāṃ svayaṃ vikīrṇaiḥ sumanonikāyaiḥ|
latāpratānena vicitramekā saṅkalpayāmāsa vikalpakāñcīm||13||

upāhṛtaiḥ kāñcanapuṣpajālairudāragandhairnavamallikāyāḥ|
āpūrayantī nijakeśapāśamanaṅgatūṇīramivābabandha||14||

āvarjyaśākhāṃ karapallavena prasahya puṣpāpacayonmukhāyāḥ|
ruṣeva kasyāścidaśokayaṣṭistiraskaroti sma dṛśaṃ parāgaiḥ||15||

kareṇa sākaṃ mama komalena spardhāmidaṃ kiṃ paruṣaṃ bhajeta|
ityāttaroṣeva salīlamekā cūtapravālasya cakāra bhaṅgam||16||

sindūrasaundaryasahodareṇa śephālikāpuṣparajaḥkaṇena|
cakāra sakhyāḥ savilāsamekā phālasthale cārutamālapatram||17||

ākṛṣya śākhāḥ sadayaṃ latānāmālūya hastena navapravālam|
māṇikyabhūṣāmapasārya kaṇṭhe niveśayāmāsa patiḥ parasyāḥ||18||

kācit pragalbhā ramaṇasya karṇe niveśayantī kila karṇapūram|
āveṣṭya kaṇṭhaṃ bhujabandhanena kapolakāntiṃ paricumbati sma||19||

navaprasūnaiḥ sakalāṅganaddhairmanoharāḥ kāścana vārijākṣyaḥ|
ayugmabāṇāyudhadevatānāmāviṣkṛtānāmavahannabhivayām||20||

stanābhirāmastabakojjvalānāṃ dantacchadāpāṭalapallavānām|
madhye latānāaṃ nibhṛtaṃ vasantīṃ sakhīṃ vivektuṃ na śaśāka kācit||21||

itthaṃ kumārasya sahāvarādhaiḥ salīlamārāmavihārabhājaḥ|
ālokanāyeva sahasrabhānurākāśamadhyaṃ paramadhyarukṣat||22||

caṇḍātapasparśavivardhamānamarīcikāvāpivihāradakṣaḥ|
sandhukṣayastāpamatīva tāsāṃ madhyāhnaśaṃsī marudājagāma||23||

chāyāstarūṇāmabhitaḥ pravṛttāścaṇḍātape kṣantumivāsamarthāḥ|
mūlālavālaṃ muhurambusekasañjātaśaityaṃ śanakairupeyuḥ||24||

vihārasañjātapariśramāṇāṃ vilāsinīnāmalikasthalīṣu|
pradurbabhūvuḥ śramavārileśāḥ pradyumnakīrtyaṅkaranirviśeṣāḥ||25||

dharmodabinduprakarā virejuḥ kapolapālīṣu nitambinīnām|
snānārthamānetumamūḥ purastāt taḍākadūtā iva samprayātāḥ||26||

ārāmabhūmāvativāhya tāpaṃ mādhyāhnikaṃ madhyamalokapālaḥ|
āsevyamāno varavarṇinībhirambhovihārārthamavāpa vāpīm||27||

mandānilāndolitavīcimālāḍolāyamānonmadarājahaṃsīm|
samphullakalhāravijṛmbhamāṇasaurabhyapūraplavamānabhṛṅgīm||28||

kumudvatīkośapuṭāvatīrṇamādhvīkadhārāmadhurapravāhām|
uttuṅgakallolavitānaratnaraṅgasthalīcaṃkramamāṇamatsyām||29||

ekatra phullairnavapuṇḍarīkairgaṅgānuṣaktāmiva dṛśyamānām|
raktāravindairitaratra bhinnaiḥ śoṇopagūḍhāmiva śobhamānām||30||

patatripakṣapravikīrṇapadmaparāgasindūritadigvibhāgām|
sa śīkarāsūtritadurdinābhālokya vāpīmadhikaṃ nananda||31||

duḍhāvabaddhāyatakeśapāśaiḥ śṛṅgānuṣaṅgojjvalapāṇipadmaiḥ|
sahāvarodhaiḥ sa vihāra vāpīmavātarat pāśadharaprabhāvaḥ||32||

tatpūrvamabhyāgatamādareṇa tamūrmihastaiḥ paritabhya vāpī|
karṇābhirāmaiḥ kalahaṃsanādairvārttānuyogaṃ madhuraṃ cakāra||33||

antarvigāḍhe sati sundarībhirudvelatāṃ prāpa mahātaḍāgaḥ|
jalāśayāḥ strīṣu kṛtānuṣaṅgāḥ kathaṃ nu velāṃ na vilaṅghyanti||34||

kaṭhorakāntākucamaṇḍalānāmāghātabhītā iva vepamānāḥ|
kallolamālāḥ kaṇikāpadeśānmuktopahārānupaninyurāsām||35||

padmākare paṅkajalocanābhirnarendrasūnurvijahāra sārdham|
salīlamantaḥpurikāṅganābhiḥ sākaṃ pracetā iva vārirāśau||36||

kāntākarodañcitavāridhārāḥ kāntasya vāhvorupari prakīrṇāḥ|
ayatnabālavyajanopacāracāturyadhuryāḥ kṣaṇamātramāsan||37||

parisphuracchīkaradanturāṅgaṃ paryāyavalgatkucakumbhahāram|
kāścit karaiḥ kāntamivāparāddhamāsphālayāmāsuramandamambhaḥ||38||

taraṅgaraṅge saha bhṛṅgagānaiḥ saroruhe tāṇḍavamādadhāne|
hastāmbujairāttamṛṇāladaṇḍairavādayan vārimṛdaṅgamanyāḥ||39||

nimajjanonmajjanarāgiṇībhirnitambinībhirniviḍastaḍāgaḥ|
aśumbhadambhonidhirantarāntarāvirbhavantībhirivāpsarobhiḥ||40||

krīḍātaḍākaṃ kṣitipālasūnuḥ keyūrabhogīndravṛtena doṣṇā|
mamantha bhūbhāradhurandhareṇa manthādriṇā sindhumivābjanābhaḥ||41||

kṣoṇībhujā kuṃkumavāridhārā yantraprayuktā ramaṇīmukheṣu|
papāta paṃkeruhakānaneṣu prabheva bhānoḥ prathamāvatārā||42||

vāmabhruvastaṃ maṇiśṛṅgamuktairavākiran kuṃkumavāripūraiḥ|
tathāgataḥ so'yamatīva reje sapallavaśrīriva pārijātaḥ||43||

kasyāścidāviṣkṛtacandrikāyāḥ karābjayantraprahitāmbudhārā|
papāta patyurmaṇimaulibandhe gaṅgeva devasya jaṭākalāpe||44||

svahastayantraprahitābhiradbhiḥ pidhāya kasyāścana netrayugmam|
viṭaḥ parasyā vinimīlitākṣyāścucumba bimbādharamādareṇa||

kayācidabhyarṇajuṣaḥ salīlaṃ kāntasya kaṇṭhe prahitāmbudhārā|
cetobhuvā cittamṛgaṃ grahītuṃ vyāpāritā vāguriteva reje||46||

vaktre manojñasmitacandrikā'bhūd vakṣoruhe nirjharakāntirāsīt|
madhye babhūvābhrasaridvilāso vāmabhruvāṃ majjanavāridhārā||47||

āplāvayāmāsa karodakena vaktraṃ sa kasyāścana mānavatyāḥ|
tadeva tanmānaparigrahasya jalāñjaliprakramamālalambe||48||

nimajya kāsāñcidudañcitānāṃ vakṣoruhāḥ prakṣaradambudhārāḥ|
cakāśire cañcupuṭāpakṛṣṭamṛṇālanālā iva cakravākāḥ||49||

nirākṛte kā'pi taraṅgavātaiḥ stanottarīye sati lajjamānā|
kucasthalaṃ navyanakhavraṇāṅkaṃ ḍiṇḍīrapiṇḍena tiraścakāra||50||

kasyāścidantaḥsalile nimajya samuccalantyāḥ sarasaṃ mukhābjam|
samujjihānasya samudramadhyāt tārāpaterbimbamivābabhāse||51||

ambhovihārākulitaiḥ payobhirapākṛteṣvañjanamaṇḍaneṣu|
roṣādivāntaḥpuramundarīṇāṃ netrāravindānyaruhaṇībabhūvuḥ||52||

payodharāḥ paṅkajalocanānāṃ pāthovihāre patadambudhārāḥ|
nāgendrakumbhā iva naddhahārāḥ sanirjharaughā iva śailaśṛṅgāḥ||53||

anaṅgasāmrājyamahābhiṣekakumbhāvivāmbhoruhalocanāyāḥ|
vakṣoruhau maṅgalaśṛṅgasaṃsthairavākiran vāribharaiḥ parasyāḥ||54||

bibhūṣaṇairvidruma-puṣyarāga-vaiḍūrya-gārutmata-padmarāgaiḥ
aṅgacyutairambujalocanānāṃ ratnākaro'bhūt kamalākaro'pi||55||

evaṃ sa kṛtvā sarasīvihāraṃ sahāvarodhaiḥ sarasīruhākṣaḥ|
uttīrya tasyāstaṭasanniviṣṭaṃ baddhopacāraṃ sadanaṃ viveśa||56||

tatrānuraktaiḥ saha mitravargaiḥ saṅkalpitākalpavikalpaveṣaḥ|
rasottaravyañjanapākahṛdyamāhāramāryaḥ paramabhyanandat||57||

vicitrapaṭṭāstaraṇopapannaṃ vikīrṇapuṣpaprakaraṃ kumāraḥ|
abhyantarasthāpitabhadrapīṭhamāsthānikaṃ maṇḍapamadhyavātsīt||58||

tatra kṣoṇīramaṇatanayo maṇḍape vāṇinīnāṃ
nṛttārambhairnirupamarasairvādyaghoṣairmanojñaiḥ|
vīṇānādaiḥ śravaṇasubhagairveṇunādaiśca hṛdyaiḥ|
śrīmānahnastribhuvanaguruḥ śeṣameṣa vyanaiṣīt||59||

iti buddhaghoṣacarite padyacuḍāmaṇināmni mahākāvye saptamaḥ sargaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project