Digital Sanskrit Buddhist Canon

Caturthaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्थः सर्गः
caturthaḥ sargaḥ

siddhārthavivāhaprastāvaḥ

atho kumārasya kulodvahasya karagrahaṃ kārayituṃ narendraḥ|
kā sā'sya yogyā bhuvi kanyaketi cintayāmāsa sametabandhuḥ||1||

tatrāntare koliyabhūmipālaḥ kumārikāṃ me kularatnadīpām|
dāsyāmi sūnostava sarvatheti sandeśapatraṃ visasarja tasmai||2||

ākarṇya sandeśamukhādudantamatīva santuṣṭamanāḥ kṣitīśaḥ|
tathaiva sajjīkriyatāṃ tvayeti sandeśamasmai prajighāya bhūyaḥ||3||

tatheti so'pi pratigṛhya tasmai sandeśapatraṃ samudīrṇaharṣaḥ|
pracakrame kārayituṃ kumāryā vivāhadīkṣotsavamatyudāram||4||

āropitābhraṅkaṣaketumālamābaddhakauśeyavitānaśobham|
abhyucchritendrāyudhatoraṇāṅkamabhyantarasthāpitapūrṇakumbham||5||

āstīrṇamuktāsikatābhirāmamākīrṇanānākusumaupahāram|
ārabdhavaivāhikasaṃvidhānamantaḥpuraṃ bhūmipaterbabhūva||6||

abhyaktagātrīmadhivāsitena tailena gandhāmalakopaliptām|
varāṅganāstā maṇikumbhamuktairambhodharaiḥ sādaramabhyaṣiñcan||7||

snānāvasāne naradevakanyā pāthobharārdraṃ parimucya vāsaḥ|
samādade cārutaraṃ dukūlaṃ candrātapaṃ śāradikeva rātriḥ||8||

tataḥ prakīrṇābhinavaprasūne catuṣkamadhye viniveśya sakhyaḥ|
nānāvidhairābharaṇairnarendrakanyāmalañcakruratipravīṇāḥ||9||

antaḥsamāveśitaphullamallīdhammillabandhastaralekṣaṇāyāḥ|
tatāna tārāgaṇaśāritasya gāḍhāndhakārastabakasya kāntim||10||

ākuñcitāgrairalakaiḥ praśastaistasyā mukhāmbhoruhamābabhāse|
tadīyasaurabhyasamṛddhilobhādālīyamānairiva cañcarīkaiḥ||11||

sindūraklṛpta kṣitipālaputryā vivāhadīkṣātilako vireje|
prāptādhipatyasya manobhavasya pratāpabākārka ivojjihānaḥ||12||

karṇāvasaktāḥ kamalekṣaṇāyā yavāṅkurāḥ sātiśayaṃ virejuḥ|
trilokajiṣṇoḥ kusumāyudhasya kīrttiprarohā iva jṛmbhamāṇāḥ||13||

kastūrikākalpitapatralekhastasyāḥ kapolaḥ śaśimaṇḍalaśrīḥ|
ākramya tasthau mukurasya śobhāmambhodavātairmalinodarasya||14||

vinyastakālāñjanadarśanīyaṃ vilocanaṃ mīnavilocanāyāḥ|
atyugrahālāhalapaṅkadigdhāmanaṅgabāṇaśriyamanvayāsīt||15||

ananyasādhāraṇapāṭalimnastasyā manojñasya radacchadasya|
ākalpitā yāvakapaṅkabhatirabhūtapūrvāṃ na cakāra śobhām||16||

alaṃkṛtaṃ mauktikakuṇḍalābhyāmambhoruhākṣyā mukhāmārdrahāsam|
pārśvadvayāvasthitapuṇḍarīkakośaṃ śaratkokanadaṃ jigāya||17||

āmuktamuktāsaradarśanīyamābibhratī kaṇṭhamatīva reje|
niṣṭhyūtamuktānikarābhirāmaśaṅkhojjvalā sāgaravīcikeva||18||

tasyā vapuścandanapaṅkaliptamāmodikālāgarubhakticitram|
kalindajākarburitāntarāyāḥ śobhāmapuṣyat suraśaivalinyāḥ||19||

payodharadvandvamaninditāṅgyāḥ parisphurannistalatāarahāram|
ākīrṇatārānikarābhirāmāmastādriśṛṅgaśriyamanvagacchat||20||

balitrayālaṃkṛtamadhyadeśā tanvī vilolastanabhārahārā|
taraṅgitā śīkarajālitāṅgacakrāhvayā śaivalinīva reje||21||

māṇikyakāñcīvalayānuviddhaśroṇībharā kṣoṇipatestanūjā|
vasundharā vāridhiratnagarbhavelāsamāliṅgitasaikataiva||22||

rarāja tasyā navaromarājirārohatastuṅgapayodharādrim|
śṛṅgārayoneravalambanārthamālambitendīvaramālikeva||23||

anarghacāmīkarakalpitābhiralaṃkriyābhiḥ sutanuścakāśe|
samujjvalā nūtanamañjarībhiḥ sañcāriṇī campakavallarīva||24||

alaktakāsaṅgavivṛddharāgamaṃghriddhayaṃ komalamāyatākṣyāḥ|
navātapasparśaviśeṣadṛśyāṃ nālīkaśobhāṃ namayāñcakāra||25||

ākalpasaundaryadidṛkṣayeyamābibhratī sphāṭikamātmadarśam|
vididyute pūrṇaśaśāṅkavimbasamparkiṇī śātamakhī diśeva||26||

anantaraṃ bandhuragātrayaṣṭeḥ purodhasaḥ pūrṇamanorathāyāḥ|
na kevalaṃ kautukamābabandhuḥ karāmbuje kiñca hadambuje'pi||27||

evaṃ samāpayya kumārikāyā vaivāhikaṃ maṇḍanasaṃvidhānam|
kutūhalī kauliyabhūmipālastasthau varasyāgamamīkṣamāṇaḥ||28||

atha svaveśmanyadhirājasūnuḥ snātānulipto navadhautavāsāḥ|
ullāsikāṃ lokavilocanānāmudvāhabhūṣāmurarīcakāra||29||

suvarṇasūtragrathitāntareṇa kṣaumottarīyeṇa sa rājasūnuḥ|
vidyutpinaddhena śaradghanena viyattalābhoga iva vyarājat||30||

viśālavakṣaḥsthalalambitena muktākalāpena babhau kumāraḥ|
virājamānena taṭopakaṇṭhaṃ chāyāpatheneva suvarṇaśailaḥ||31||

prasannagambhīravapuḥ kumāraḥ pravālamuktāmayakuṇḍalābhyām|
caṇḍāṃśutārādhipamaṇḍalābhyāmalaṃkṛto merurivāluloke||32||

varaścakāśe haricandanārdro bālātapātāmra ivodayādriḥ|
dhātucchaṭāvicchuritaḥ karīva sandhyāmahaḥsāndra ivāmṛtāṃśuḥ||33||

ādarśabimbe pratimāśarīramāmuktaratnābharaṇasya yūnaḥ|
vaikartanaṃ maṇḍalamāsthitasya puṃsaḥ purāṇasya pupoṣa lakṣmīm||34||

alaṃkriyā'jāyata dehakāntirnaisargikī tasya narendrasūnoḥ|
eīśvaryacihnāni paraṃ babhūvuranyāni māṇikyavibhūṣaṇāni||35||

ukṣiptamuktātapavāraṇaśrīruddhūtabālavyajanopacāraḥ|
āruhya vaivāhikamaupavāhyaṃ jagāma sanbandhigṛhaṃ kumāraḥ||36||

tamāgataṃ śākyakulapradīpaṃ kṣoṇīpatiḥ koliyacakravarttī|
svayaṃ padābhyāmabhigamya dūraṃ vaivāhikaṃ maṇḍapamānināya||37||

dadarśa dhīraḥ kṣitipālaputrīṃ tatra sthitāṃ tārakarājavaktrām|
līlāravindena karasthitena payodhikanyāmiva bhāsamānām||38||

sotkaṇṭhamālokayataḥ kumārīṃ sudhāṃśuśobhāparibhāvukāṅgīm|
atītya velāmadhirājasūnorānandasindhuḥ prasasāra dūram||39||

yat kāryate tatra pativratābhiḥ kṛtvā tadetat sakalaṃ kumāraḥ|
tayā samaṃ tāmarasāyatākṣyā jatāma vaitānikavedimadhyam||40||

udarciṣastasya hutāśanasya havirbhiruccairjvalataḥ purastāt|
kriyākalāpe kṛtadhīḥ purodhāḥ saṃyojayāmāsa vadhūkumārau||41||

āsīt kumāraḥ pulakaprarohairudañcitaiḥ kañcukitāṅgayaṣṭiḥ|
vaikakṣamālyacyutakesarāstadguptyai babhūvurguṇaratnarāśeḥ||42||

āvirbhavadbhiḥ śramavārileśairārdrāṅguliḥ koliyakanyakā''sīt|
vivāhadhārājalaśīkarāstadvyājībabhūvurvipulekṣaṇāyāḥ||43||

ālokalobhādabhivartamānā nivartamānāstrapayā ca śaśvat|
tayorapāṅgaprasarāstadānīṃ ḍolāvihāraśriyamanvabhūvan||44||

abhyastayā saṃvaraṇāmbuśerāvartacakrabhramalīlayeva|
varaḥ samaṃ vāmadṛśā kṛśānoḥ pradakṣiṇāprakramamanvatiṣṭhat||45||

kanyākumārau kamanīyarūpāvālokya homāgniradṛṣṭapūrvau|
pradakṣiṇārciḥsphuraṇacchalena ślāghāśiraḥkampamivācacāra||46||

guruprayuktā kulapālikā sā lājopahāra visasarja vahnau|
marudvidhūtā latikeva puṣpaṃ cūtadrame syūtanavapravāle||47||

samudgatā dhūmatatiḥ kṛśānoḥ samīpalagnā mukhasārasasya|
amlānanīlāyatanālabhaṅgīma ṅgīcakārāmbujalocanāyāḥ||48||

tasmādudīrṇā navadhūmarājistasyā mukhe tadgrahaṇaprasanne|
kṣaṇaṃ samālakṣyata sañcarantī saroruhe ṣaṭpadamālikeva||49||

vaktrāravindaṃ paritaḥ prakīrṇā vāmabhruvo maṅgaladhūmarājiḥ|
anyāmṛtāṃśubhramataḥ prayātāmadhatta sākṣāt pariveṣalakṣmīm||50||

vaktrāmbujaṃ vāmadṛśaḥ parītā vaivāhikī maṅgaladhūmapaṃktiḥ|
babhāra nīlāṃśukanirmitasya muhūrtavaktrāvaraṇasya śobhām||51||

kālāñjanocchvāsavikūṇitākṣaṃ dharmodakakliṣṭakapolapatram|
vivarṇakarṇotpalamānanābjaṃ babhūva dhūmagrahaṇānmṛgākṣyāḥ||52||

iti krameṇāhitapāṇipīḍastayā sahaiva śvasurau kumāraḥ|
nanāma tāvapyanumodamānāvāśīrbhiretāvanuvardhayetām||53||

anyāśca sarvānapi bandhuvargān sambhāvya jāyāsahitaḥ kumāraḥ|
nirgatya tasmānnijarājadhānīpradakṣiṇāya pravaro jagāma||54||

tasmin muhūrte kapilāṅganānāṃ kumāranidhyānaparāyaṇānām|
saudheṣu saudheṣu samudbabhūvuḥ śṛṅgāraceṣṭā madanopadiṣṭāḥ||55||

tathā hi kācit karapallavena kalhāramālāmavalambamānā|
svayaṃ varītuṃ kila rājadhānīsopānamārgaṃ tvarayā jagāma||56||

netrasya taddarśananiścalasya mā mūdidaṃ rodha itīva matvā|
apāsya kālāñjanamāyatākṣī vātāyanaṃ satvaramāpa kācit||57||

vibhūṣaṇairantarite madaṅge naisargikīṃ kāntimasau na paśyet|
itīva naipathyamakalpayantī kācit prapede sahasā gavākṣam||58||

vyākośametad yadi karṇapāśe niveśayeyaṃ surabhi dvirephaḥ|
māṃ pīḍayedityavadhīrya manye karṇotpalaṃ kāpi jagāma jālam||59||

tadānanālokanaharṣajātaḥ stanasya romodgama eva bhuṣā|
itīva patrāvalimutsṛjantī vātāyanābhyarṇamavāpa kācit||60||

pativratāyāḥ paradarśanāya yātrā na yukteti nirundhatīva|
nitambabimbād rasanā galantī kasyāścidaghriṃ kalayāñcakāra||61||

ekāvalīṃ kācidanarpayitvā kaṇṭhokaṇṭhaṃ karapaṅkajena|
samudvahantī tvaramāṇacetāstasyopahārārthamiva pratasthe||62||

tābhistadudvīkṣaṇatatparābhirnirantarāḥ saudhatalapradeśāḥ|
jagajjigīṣormakaradhvajasya senāniveśapratimā babhūvuḥ||63||

vīthīṣu vīthīṣu vilāsinīnāṃ tasminnipetustaralāḥ kaṭākṣāḥ|
prāsādajālāntaritāṅgayaṣṭeḥ prasūnaketoriva puṣpabāṇāḥ||64||

tamāyatākṣyaḥ spṛhaṇīiyamaṅgādaṅgāntaraṃ gantumaśaknuvānaiḥ|
ākarṇapūraprasṛtairapāṅgairālokayāmāsuratṛptibhājaḥ||65||

tāsāṃ kumāraḥ śatapatramitrairvilocanairvismayanirnimeṣaiḥ|
aṅgeṣu sarvatra niṣiktabimbaiḥ sākṣāt sahasrākṣa ivābabhāse||66||

yatraiva yatraiva kumāragātre vyāpāritaṃ locanamaṅganābhiḥ|
tatraiva tatraiva babhūva kāntiniryāsaniḥsyūtamivānuṣaktam||67||

tāsāṃ kumārākṛtirāturāṇāmaspandavisphāritalocanānām|
vinetukāmeva manobhavārtiṃ pratyekamantarhṛdayaṃ viveśa||68||

kācit tadā kaṇṭakitāṅgayaṣṭistadānanāmbhoruhanirviśeṣam|
ājighradānandanimīlitākṣī karasthitaṃ vibhramapuṇḍarīkam||69||

kācit tadākarṣaṇasiddhamantraṃ kāmopadiṣṭaṃ kila japtukāmā|
kareṇa mandaṃ bhramayāñcakāra muktākṣamālāmiva hārayaṣṭim||70||

śukāvacañcūpuṭapāṭalena nakhena kācid vilolekha navyam|
pāṇisthitaṃ ketakagarbhapatramanaṅgasandeśamivāsya kartum||71||

ālekhyalīlāphalakaṃ satūlimekaṃ dadhānā karapallavena|
ātmānamālikhya varāya tasmai dātuṃ samudyogavatīva tasthau||72||

cetobhuvaḥ puṣpaśilīmukhānāṃ parāgavarṣaiḥ patatāmajasram|
kasyāścidāsīt kaluṣīkṛteva dṛṣṭiḥ samudyadbahulāśrupūrā||73||

udbhinnaromodgamalobhanīyā rarāja kasyāścana gaṇḍapāliḥ|
dhṛtāṅkurā cittagrahapraveśe manobhuvo maṅgalapālikeva||74||

ākarṇamākṛṣṭaśarāsanasya kāmasya kādambakadambakānām|
pakṣīnileneva vidhūyamānā kāciccakampe skhaladuttarīyā||75||

dharmodabinduprakarairudīrṇaiḥ karambitā kācana rājate sma|
kodaṇḍavallīva dṛḍhāvakṛṣṭā niṣṭhyūtamuktāṅkuritā smarasya||76||

manaḥ pratolīṃ viśataḥ prakīrṇairmanobhuvaḥ pādaparāgajālaiḥ|
kācid dṛśaṃ karburavigraheva vivarṇabhāvaṃ pratipadyate sma||77||

kumāramenaṃ kulaśailadhuryaṃ bharttāramāptuṃ paramābhirūpyam|
bimbādhareyaṃ jananāntareṣu kiṃ vā'karot puṇyamagaṇyarūpam||78||

sudhānidhānaṃ tuhināṃśubimbaṃ lakṣmīvimānāni ca paṅkajāni|
ātanvatā pūrvamamuṣya vaktranirmāṇayogyeva kṛtā vidhātrā||79||

nirmāṇakāle bhuvanatrayasya sambhṛtya sambhṛtya samarpitena|
saundaryasāreṇa sarojajanmā prāyeṇa cakre yuvarājamenam||80||

yuvānamenaṃ yugadīrghabāhuṃ draṣṭuṃ trilokaspṛhaṇīyaśobham|
asmākamakṣṇāmayutaṃ viriñcistrilokavedī na cakāra kasmāt||81||

amuṣya vaktrāmṛtabhānubimbasambhūtasaundaryasudhopayogāt|
āpadyate dṛṣṭiyugaṃ na keṣāmatraiva janmanyanimeṣabhāvam||82||

ityādimāsāṃ giramatyudārāmākarṇayan karṇasukhāyamānām|
pradakṣiṇīkṛtya purīṃ kumāraḥ prāvikṣadantarbhavanaṃ nṛpasya||83||

praviśya dūrāvanatena mūrdhnā baddhapraṇāmāñjalikuḍmalena|
tayā sametaḥ śakavaṃśadīpaḥ priyottaraṅgaṃ pitaraṃ vavande||84||

utthāpya dūrānatamūḍhabhāryamudañcitābhyāṃ bhujapañjarābhyām|
romodgamādhyāsitagātrayayaṣṭirurvīpatiḥ sādaramāliliṅga||85||

anantaraṃ kāñcanapātrāsaṃsthaiḥ karpūradīpaiḥ parivāranāryaḥ|
amuṣya bhadrāsanamāsthitasya nīrājanaṃ maṅgalamanvatiṣṭhan||83||

iti vihitavivāhaṃ viśvaviśrāntakīrtti
trijagadavanadīkṣābaddhakakṣaṃ kumāram|
narapatiravalokya prīyamāṇaḥ sa mene
nijakulamatituṅgaṃ nihanutārātigarvam||87||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye caturthaḥ sargaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project