Digital Sanskrit Buddhist Canon

Tṛtīyaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतीयः सर्गः
tṛtīyaḥ sargaḥ

dauhṛdaliṅgādhānam

athodayaṃ śākyamahīpatīnāmānandamālījanalocanānām|
āśvāsanaṃ sajjanamānasānāmādhatta sā dauhṛdaliṅgamāryā||1||

vivardhamānena ca madhyamena śyāmāyamānena ca cūcukena|
garbhodayo'bhūdalasekṣaṇāyāstasyāḥ sakhonāmanumānagamyaḥ||2||

mahāmunīnāmapi mānanīye garbhatvamātasthuṣi bodhisattve|
madhyastadīyo manaso'pi sūkṣmaḥ priyādiva sphītataro babhūva||3||

yathā yathā vṛddhimavāpa tasyā madhyaṃ mahiṣyā mahanīyamūrtteḥ|
tathā tathā vṛddhimavāpa gātramaputratāśokakṛśasya bharttuḥ||4||

stanadvayasyāgramabhūd vivarṇaṃ sākaṃ sapatnīvadanena tasyāḥ|
kiñcānanaṃ garbhabharālasāyāḥ kīrttyā samaṃ pāṇḍuramāsa bharttuḥ||5||

antargatasyādbhutavikramasya viśvatrayīvismayanīyamūrtte|
pratāpavahneriva dhūpajālaistasyāḥ stanaḥ śyāmamukho babhūva||6||

tasyāḥ stanadvandvamaninditāṅgyāḥ śyāmaṃ śikhāyāmavaśeṣapāṇḍu|
taṭābhighātāhitapaṅkamudrāmādhatta nāgādhipakumbhalakṣmīm||7||

vṛddhā vitenurvividhauṣadhībhiḥ putrasya rakṣāmudarasthitasya|
saiva smaropadravapīḍitānāṃ babhūva rakṣā bhuvanatrayāṇām||8||

puṇye muhūrte puṃruhūtalakṣmīḥ kulānurūpaṃ gurugarbhavatyāḥ|
yathākramaṃ puṃsavanādi kṛtyaṃ nirvartayāmāsa nṛpo mahiṣyāḥ||9||

prabhātaveleva sahasrabhānuṃ pradoṣalakṣmīriva śītaraśmim|
bhadre muhūrte nṛpadharmapatnī prāsūta putraṃ bhuvanaikanetram||10||

tatrāntare tāmarasairudārairudañcitairañcitapañcavarṇaiḥ|
sañchāditā tasya vihārahetoḥ kṛtopahāreva babhūva pṛthvī||11||

śākhāsu śākhāsu samudbhavadbhivicitrapatraiḥ śatapatrajātaiḥ|
cakāśire tasya vilokanāya sañjātanetrā iva śākhino'pi||12||

asmākamutpattirivātra bhūmau buddhāṅkurāṇāmapi durlabheti|
sandarśanāyeva śarīrabhājāṃ nālīkamāsīnnabhasaḥ sthale'pi||13||

asyopadeśādakhilo'pi satyaṃ nirvāṇamabhyeṣyati jīvalokaḥ|
kimasmadabhyujjvalanairatīva nirvāṇamīyurnirayāgnayo'pi||14||

mahātmanastasya mahīdhrapātagurūṇi pādākramaṇāni soḍhum|
apārayantīva bhṛśaṃ cakampe viśvambharā viślathaśailabandhā||15||

tālapramāṇāḥ sahasā dharitrīṃ bhittvā samuttasthurudapravāhāḥ||
puṇyātmanastasya namaskriyārthaṃ bhujaṅgalokā iva śeṣavaśyāḥ||16||

amuṣya sarvatra vitāyamānairākāśaṅgāsalilāvadātaiḥ|
yaśaḥpravāhairiva lipyamānā diśaḥ samastāḥ viśadībabhūvuḥ||17||

‘jātaḥ pṛthivyāmadhipo munīnām’ iti bruvāṇā iva viṣṭapānām|
maṅgalyaśaṅkhānakamardalādyavādyaprabhedāḥ svayameva reṇuḥ||18||

mahānubhāvasya mahābhiṣekasambhāvanāṃ kartumiva pravṛttāḥ|
vyatītya velāṃ sakalāḥ samudrāḥ pracelurabhyucchritavīcihasyāḥ||19||

cacāla meroracalābhidhānaṃ caskhāla sindhorlavaṇodavārtā|
ākhyā sravantītyagalatsravantyāsthireti bhūmerabhidhā vyaraṃsīt||20||

vavarṣa varṣāsamayaṃ vināpi valāhako vāridhidhīraghoṣaḥ|
āścaryakarmāṇi babhūvuritthaṃ jāte satāmagrasare kumāre||21||

āsphālitānekamṛdaṅgaghoṣavācālitāśāntadarīmukhāṇām|
ānandanṛttabhramighūrṇamānavasundharāndolitabhūdharāṇām||22||

anyonyasammardaviśīrṇahāramuktāvalītārakitasthalīnām|
prakṣiptapiṣṭātakapāṃsumuṣṭiśṛṅgāritāśeṣadigantarāṇām||23||

parasparākṣiptavibhūṣaṇānāṃ paryastacūḍāmaṇiśekharāṇām|
ekālayasyeva jagattrayāṇāṃ babhūva tajjanmamahotsavaśrīḥ||24||

pratyagragarbhacchavipāṭalena sutena mātā sutarāṃ cakāśe|
navyodayālohitavigraheṇa veleva bālena sudhākareṇa||25||

prataptacāmīkarabhāsvareṇa prasarpatā tasya śarīrabhāsā|
prasūtikāgarbhagṛhapradīpāḥ pratyūṣatārāpratimā babhūvuḥ||26||

atyadbhutāmātmajajanmavārtāṃ śrṛṇvan sa śuddhāntajanānnarendraḥ|
ānandamūrcchākulacittavṛttiḥ kartavyamūḍhaḥ stimito babhūva||27||

padārthametatpriyadānayogyamadṛṣṭavān sa triṣu viṣṭapeṣu|
sarvasvadānena tathāpi rājā sambhāvayāmāsa tamatyudāraḥ||28||

bhadre muhūrte sa patiḥ prajānāṃ dadarśa devyāḥ stimitāyatākṣaḥ|
kumāramutsaṅgatale śayānaṃ taṭe taṭinyā iva haṃsaśāvam||29||

aśrāntatṛṣṇena vilocanena mukhendumāsvādayataḥ svasūnoḥ|
āsīt pituḥ kaṇṭakitāṅgayaṣṭerānandabāṣpaprasaro nirodhaḥ||30||

stanandhayasyānanacandrabimbamamandasaundaryasudhānidhānam|
nipīya netrāñjalinā nitāntaṃ nṛpādhipo nirvṛtimāsasāda||31||

sa jātakarmādikamatyudāraṃ sūnoḥ samāpayya purohitena|
'siddhārtha' ityasya jagatpraśasyāmananyayogyāmakarodabhikhyām||32||

navāmbuvāhena nabhaḥsthalīva navyena tārāpatinā niśeva|
mṛgendraśāvena mahāṭavīva vibhūṣitā santatirāsa tena||33||

avyaktavarṇābhiramuṣya vāgbhiryathā nṛpaḥ prītamanā babhūva|
tathā na gānairapi gāyakānāṃ mahākavīnāmapi vāgvilāsaiḥ||34||

nisargasaurabhyanitāntahṛdyaṃ tasyānanaṃ tādṛśasaukumāryam|
babhūva sāmānyamayātayāmaṃ līlābjamantaḥpurasundarīṇām||35||

mano'bhirāmairmaṇikiṅkaṇīnāṃ māturmudaṃ māṃsalayanninādaiḥ|
ātmīyabimbānunayābhimānaścikrīḍa sūnurmaṇimedinīṣu||36||

ātanvatā pāṃsuvihāramāptairamātyaputraiḥ saha bālakena|
saṃgrāmabhūdhūliṣu bhāvinīṣu svairaṃ vihartuṃ vihiteva yogyā||37||

sa dhīramantaḥpurasiṃhaśāvaiḥ saṃkrīḍamānaḥ saha rājasūnuḥ|
atyadbhutasyātmaparākramasya śikṣāmivaiṣāṃ ciramanvatiṣṭhat||38||

anupravṛttānmaṇighaṇṭikānāmārāvaharṣād gṛharājahaṃsān|
tatāṭa pādena tadīyarājaśabdāsahiṣṇuḥ kila tān kumāraḥ||39||

nakhāṃkuśāghātavidhūtamūrdhā mukhāravaprasrutavṛṃhitaśrīḥ|
maṅgalyanirvṛttamadāmburekho bālo vitene madahastilīlām||40||

abhyullasaccampakadāmadīptirālokasambhāvitajīvalokaḥ|
sa dārako dīpa iva pradīptaḥ śokāndhakāraṃ vinināya pitroḥ||41||

kṛtopavītaṃ galitātibālyaṃ samastavidyāpariśīlanāya|
tamarpayāmāsa kumāravaryamācāryahasteṣu patiḥ pṛthivyāḥ||42||

sa deśikendrairupadiśyamānā vidyāḥ samastāḥ sakalāḥ kalāśca|
jagrāha medhāvitayā'cireṇa varṣāghano vārinidheravāpa||43||

ananyasāmānyadhiyaṃ kumāramāsādya vidyāḥ sutarāṃ virejuḥ|
śaratprasannaṃ gaganāvakāśaṃ tārādhipasyeva mayūkhamālāḥ||44||

nitāntamānandayatā prajānāṃ manāṃsi sadyo haratā tamāṃsi|
candrodayeneva mahāsamudraḥ śākyānvayastena samullalāsa||45||

prabheva bhānoḥ pratibheva sūreḥ śikheva dīpasya dayeva sādhoḥ|
jyotsneva candrasya sudheva sindhostasyoditā''sīnnavayauvanaśrīḥ||46||

āropya tāruṇyaviśeṣaśāṇaṃ rauṣāṇitānīva manobhavena|
aṅgānyabhivyañjitalakṣaṇāni vibhaktasandhīni babhūvurasya||47||

tasyāṃdhriyugmaṃ sahajābhirūpyaṃ rekhāsahasrārarathāṅgacihnam|
navyāni nālīkavanāni nūnaṃ nakhaprabhacandrikayā jahāsa||48||

valitrayālaṃkṛtidarśanīyavilagnabhāgo narapālasūnuḥ|
manthācalo vāsukibhogaveṣṭaḥ lekhollasanmadhya ivāluloke||49||

guṇaiḥ samastai saha rājasūnornitambabimvaḥ prathimānamāpa|
doṣairaśeṣaiḥ samameva tasya madhyapradeśaḥ kṛśatāmayāsīt||50||

nābhihradastasya narendrasūno romāvalīketananīlayaṣṭim|
nikhātukāmena manobhāvena nirvartito garta ivābabhāse||51||

śriyaḥ sarojāntaraduḥsthitāyā viśṛṅkhalaṃ dātumivāvakāśam|
puṇyātmanastasya bhujāntarāalaṃ babhūva vindhyādriśilāviśālam||52||

śūrasya tasya kṣitipālasūnorvṛkṣaḥkavāṭe sati vajrasāre|
cakruḥ kavāṭaṃ sadaneṣu sattvā vibhūṣaṇārthaṃ na tu rakṣaṇārtham||53||

bhujo bhujaṅgādhipabhogadīrghastasya prajāpālanapaṇḍitasya|
akṣepaṇīyaḥ pratibhūpatīnāṃ trailokyarakṣāparigho babhūva||54||

rekhābhiratyantaparisphuṭābhistatkandharā bandhurasanniveśā|
gāḍhādarāliṅgitakāntilakṣmīkeyūramudrābhirivāvababhāse||55||

mugdhasya tasyāsa mukhāmbujasya mahotpalasyāpi mahān viśeṣaḥ|
vāṇimalolāṃ vahati sma pūrvaṃ svabhāvalolāmitaratu lakṣmīm||56||

vāṇyā vareṇyasya mukhe vasantyā mañjīraśiñjānamivāsa sūktam|
nakhaprabheva smitacandrikā''sīnmuktākṣamāleva ca dantapaṃktiḥ||57||

tadānanāmbhoruhakāntilakṣmyāstadgaṇḍabhittirmaṇidarpaṇaśrīḥ|
tatkarṇapāśaśca vilāsaḍolā tadīkṣaṇaṃ vibhramadīrdhikā''sīt||58||

bhrūvallarī tasya manojñamūrttestārāṃśulīḍhobhayakoṭibhāgā|
kodaṇḍalīleva vijitya mārādātmīkṛtāropitabhṛṅgamauvī||59||

prasannamūrṇāvalayābhirāmaṃ jyotirmayaṃ tasya mukhārabindam|
bhūyiṣṭhamantargatacandralekhāṃ bālārkabimbaśriyamātatāna||60||

ūrṇābhirāmā narapālasūnorniṭālabhūmirnitarāṃ cakāśe|
vaprakriyābhagnanilīnadantidantāṃkurā meruśilātaṭīva||61||

vināṅgarāgeṇa vināṅgadena vināvataṃsena vinā srajā'piu|
āviṣkṛtāsecanakālamāsīdaṅgaḥ tadīyaṃ navayauvanena||62||

ānandayitrī hariṇekṣaṇānāmaduṣṭipūrvā puruṣāntareṣu|
nirvyājabhūṣā nikhilāṅgayaṣṭestasyoditāsīt samudāyaśobhā||63||

viśvambharāvalayadhāraṇayogyabāhoḥ
sūnornṛpaḥ surapatipratimasvabhāvaḥ|
māṇikyakumbhabharitairmaṇimantrapūtai-
stīrthaiścakāra yuvarājapadābhiṣekam||64||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye tṛtīyaḥ sargaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project