Digital Sanskrit Buddhist Canon

Dvitīyaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वितीयः सर्गः
dvitīyaḥ sargaḥ
devānāṃ tuṣitapurīgamanam

tatrāntare jagati pūrvanimittamāsīd
dṛṣṭvā tadadbhutamamartyagaṇāḥ sametāḥ|
sarvajñatāvasara eṣa taveti vaktuṃ
jagmuḥ purīṃ suragurostuṣitāabhidhānam||1||

uttuṅganīlamaṇimandirajṛmbhamāṇa-
rociśchaṭācchuraṇaśādvalitāntarikṣām|
prakrīḍamānamṛgaśāvaviloladṛṣṭi-
cchāyāsamuccalanacandrakilopakaṇṭhām||2||

līlācakorarasanāñcalalihyamāna-
prāsādadantavalabhīkiraṇaprarohām|
tiryakpravṛttamaṇitoraṇadīrgharaśmi-
mālāvalīguṇitavandanamālikābhām||3||

śiñjānapañcaśaracakritakārmukajyā-
jhaṅkāravegacalitādhvagavāmanetrām|
darpāndhadiggajakapolamadapravāha-
kallolinīsalilakardamitapratolīm||4||

śampāsahasracaturasrasaroruhākṣī-
dehaprabhāpunarudīritadīpamālām|
saudhasthaloparisamucchritavaijayantī-
cīnāṃśukākalitadigvanitāvaguṇṭhām||5||

puṣpāvacāyavalamānapurandhrivarga-
pīnastanonnativikalpitakeliśailām|
mākandakorakagalanmakarandapūra-
dhārānubaddhapunaruktataṭākatoyām||6||

śrṛṅgāramaṇḍapaśironavaratnatejaḥ-
sañcārasañcitaśatakratucāpaśobhām|
mandārakalpaharicandanapārijāta-
santānasaṃhṛtadaridrakathāprasaṅgām||7||

tatra sthitaṃ suragaṇā dadṛśastamenaṃ
siṃhāsane vividharatnaśilānibaddhe|
vibhrājamānabahudhātuvicitravarṇe
merormṛgendramiva sānutaṭapradeśe||8||

māṇikyamaulivalabhīsavidhasthitena
mānyena maṅgalasitātapavāraṇena|
pūrvācalasya suṣamāṃ maṇituṅgaśrṛṅga-
saṃlakṣyapūrṇaśaśinaḥ pratipakṣayantam||9||

pratyagrahāṭakaśilāphalakāyatasya
phālasthalasya paritaḥ prasṛtairmakhaiḥ|
āśāviśālanayanānanamaṇḍanānā-
mākalpayantamiva kāntisudhāvibhāgam||10||

āyāmaśālibhiramandadayāsamudra-
velājaleṣu viharadbhirapāṅgapātaiḥ|
āpādayantamamarādhiparājyalakṣmyāḥ
krīḍāsaroruhatatīriva diṅmukheṣu||11||

ākāśakandaradarīṣu vitāyamānai-
rānandamandahasitairadhikaprasannaiḥ
sandhukṣaṇāya nijakīrttipayaḥpayodheḥ
sampādayantamiva śāśvatamindulokam||12||

abhyarṇavarttibhirakṛtrimabhaktiśobhai-
rātmīyabimbasadṛśaiḥ saha mitravargaiḥ|
ābhāṣaṇeṣvadharavidrumarāgalakṣyā-
dantaḥsphurantamanurāgamivodgirantam||13||

ānandavāṣpajalajarjaradṛṣṭipāta-
mabhyullasatpulakabhūṣitagaṇḍarekham|
ākarṇayantamabhijātanijāpadāna-
magre kuśīlavagaṇairabhigīyamānam||14||

kalpadrumaprasavakalpitakarṇapūra-
riccholikāvigalitairmakarandapūraiḥ|
bāhudvayasya mahanīyaparākramasya
vīrābhiṣekamahimānamivācarantam||15||

uttuṅgabāhuyugalodayaśailajāta-
tejodivākarayaśohimaraśmiśaṅkām|
ātanvatāruṇasitopalanirmitena
maṅgalyakuṇḍalayugena manojñagaṇḍam||16||

mandārapuṣpakalikāparikalpitena
mālyena mānyabhujamadhyavilambitena|
kaṇṭhapraṇālimukhagatvararaktadhāra-
mādarśayantamiva maitrabalāvatāram||17||

abhyudgatairaruṇarāgamano'bhirāmai-
rāmuktaratnavalayāṃkuraraśmijālaiḥ|
nirbhidyamānanijaśauryamahaḥpravāla-
sañchāditāviva bhujau viṭapau dadhānam||18||

aṅgairamandaharicandanapaṅkaliptai-
rabhyantareṣu kutakuṃkumapatralekhaiḥ|
pakṣīndracañcupuṭapāṭanajarjarāṅgāṃ
jīmūtavāhanadaśāmiva darśayantam||19||

nānāvidhābharaṇaratnamarīcidaṇḍai-
diṅmaṇḍaleṣu paritaḥ parijṛmbhamāṇaiḥ|
āgāmibodhipadavaibhavacihnabhūtā-
mṛddhipadarśanadhurāmiva śikṣayantam||20||

āpādapadmamabhitaḥ pravijṛmbhitābhi
rambhojarāgapatapatakābharaṇaprabhābhiḥ|
tasmāt prabhṛtyuparibhāvimunitvamudrāṃ
kāṣāyadhāraṇakalāmiva śīlayantam||21||

saṃkrāntasaudhavalabhīmaṇiputrakeṇa
vakṣaḥ kavāṭaphalakena manohareṇa|
sākṣāduraḥsthalavihārisamudrarāja
kanyasya kaiṭabharipoḥ kalayantamābhām||22||

niṣyandamānamakarandanirantareṇa
raktotpalena karapaṅkajalālitena|
sadyo vipāṭanagaladrudhirāruṇena
netrotpalena śivirājamivopalakṣyam||23||

ālepacandanavisṛtvaragandhalobhā
dālīyamānamalināmabhito nikāyam|
ajñānagāḍhatimiraudhamivāntarasthaṃ
tenaiva dikṣu nitarāmapasārayantam||24||

āśāmukhaprasṛmarairarabhinandanīyai-
rāścaryasaṃhananakāntisudhāpravāhaiḥ|
āplāvayantamiva nirjararājaloka-
mātmapratāpatapanāturamantikastham||25||

ālokabāhuvalayaskhalanāravāra-
vācālitākhilaharinmukhamaṇḍalībhiḥ|
ārādamartyapuravāravilāsinībhi-
rādhūyamānasitacāmaracakravālam||26||

vakṣaḥsthalena valamānamanojñahāra-
tārāvalīvalayinā gaganopamena|
ākāśasindhulaharīparirabhyamāṇa-
mābhāsayantamamarādritaṭāvalepam||27||

ambhoruhākṛtimabhaṅgarapadmarāga-
bhaṅgībhirāracitamadbhutapādapīṭham|
dānābhibhūtanatapadmanidhiprakāśaṃ
savyetareṇa caraṇena parāmṛśantam||28||

aṃghreraktalakarasadyutihāriṇībhi-
rabhyudgatābhiraruṇāṃgulidīdhitībhiḥ|
vandārudevavadanāmbujabodhanāya
bālātapaprasaravarṣamivācarantam||29||

nakṣatranāthakarakandalamāṃsalena
navyena pādanakhadīdhitijālakena|
niṣyandamānasuranirjhariṇīmaranda-
dhārābhirāmacaraṇābjamivābjanābham||30||

saṃsāreghoraparitāpajuṣāṃ janānāṃ
saṃrakṣaṇāya kimayaṃ samayo na veti|
jijñāsayā kṣaṇamivāvatarītukāmaṃ
māṇikyakuṭṭimatalapratimānibhena||31||

dṛṣṭvā jagattrayaguruṃ śirasā praṇemu-
rdūrānatena tuṣitālayapārijātam|
vācāmatītya padavīmabhivartamāna-
mārebhire stutibhirarcayituṃ ca devāḥ||32||

dīnāvalokanadaśāntarajṛmbhamāṇa-
kāruṇyapūraparivāhamahāpraṇālaiḥ|
asmānapāṅgaya vinidrasarojamudrā-
karṇejapaistava surendra ! kaṭākṣapātaiḥ||33||

svairojjihānasuṣamābharadugdhasindhu-
kallolakandalakarambitagātrayaṣṭe !
cūḍāvataṃsa ! tuṣitālayadevatānāṃ
tubhyaṃ namaḥ paramakāruṇikavratāya||34||

prajñāpradhānamahiṣīpadapaṭṭabandha-
sambhāvanātiśayasambhṛtanirvṛtāya|
sarvottarāśramakathāmṛtapānalīlā-
goṣṭhīparāya guṇavāridhaye namaste||35||

maitrīkalatrakucabhārapaṭīrapaṅka-
patrāvalīmakarikāṅkaramaṇḍitāya|
tejastaraṅgitadigantarakandarāya,
trailokyabhāgyaparipākabhuve namaste||36||

mārapratāpabaḍavānalakīlajāla-
jājvalyamānajananārṇavadharmanāve|
divapālaśekharitaśāsanapatrikāya
dikyānubhāva ! jagadekaguro ! namaste||37||

niṣyandamānanirapāyakṛpāpravāha-
vīcīviṭaṅkavalamānaviśāladṛṣṭe !
dhyānāmṛtadravataraṅgitacittavṛtte !
devādideva ! jagadekadṛśe namaste||38||

nirvyājakṛttagalanirgaladasradhārā-
nirvāpitakṣudhitarākṣasajāṭharāgne !
nirvāṇakelikṛtinirmitisūtradhāra !
netrābhirāma ! surarāja ! namo namaste||39||

gandharvarājamahilājanagīyamāna-
kīrttipravāhaparivāhitadiṅmukhāya|
bhavyānurakṣaṇaparāya phalonmukhīna-
bhāgyādhikāya bhagavan ! bhavate praṇāmaḥ||40||

nityapravṛttaniravadyamahāpradāna-
śobhāparājitasuradruimakāmadheno|
śuddhāśayāya sucaritravibhūṣaṇāya
tubhyaṃ namastuṣitalokadhurandharāya||41||

rākāsudhākiraṇabimbamano'bhirāma-
vaktrāvadhūtavaravārijavaibhavāya|
śāntāśayāya śapharadhvajabāhuvīrya-
muṣṭindhayāya munimānyadhiye namaste||42||

śṛṅgāritāyatadigantamadāvalendra-
śuṇḍārakāṇḍaparibhāvukabāhudaṇḍam|
saundaryakandalitacārumukhāravindaṃ
vandāmahe varadarāja ! bhavantameva||43||

vīra ! tvameva vijitākhiladiṅmukhasya
mīnadhvajasya vinipātavidhau vidagghaḥ|
siṃhād ṛte jagati kaḥ khalu dhīracetā
dantāvalaṃ jayati jarjaritādrikūṭam||44||

vidveṣatāpamakhilaṃ jagatāṃ vinetuṃ
śaktastvameva śaraṇāgatapuṇyarāśe !
dhārādharaṃ taralavidyutamantareṇa
dāvānalaṃ śamayituṃ bhuviḥ kaḥ kṣameta !||45||

mohāndhakāramuṣitāni jagattrayāṇi
puṇyādhika ! tvamasi bodhayituṃ pravīṇaḥ|
ko vā vikāsayitumarhati kokabandhuṃ
bhānuṃ vinā śaradi paṅkajakānanāni||46||

tṛṣṇāpravāhamavaśoṣayituṃ janānāṃ
tejasvināmadhipa ! dakṣatarastvameva|
kalpāvasānabaḍavānalamantareṇa
kaḥ pārayejjagati pātumapāmadhīśam||47||

dhīra ! tvameva jananāmbunidhestrilokīṃ
pāraṃ paraṃ gamayituṃ paṭutāmupaiṣi|
ko vā vihāya bhuvena kuhanāvarāhaṃ
kṣoṇīsamuddhṛtividhau kuśalaḥ payodheḥ||48||

itthaṃ suparvavihitāṃ stutimādareṇa
śrutvā prasannahṛdayastuṣitādhirājaḥ|
gambhīravāridharagarjitamandareṇa
tān pratyuvāca vacasā madhurākṣareṇa||49||

bho bhoḥpurandaramukhā haridantapālāḥ
sambhūya yūyamiha sādaramāgatāḥ kim !
kārya mayā kimapi ced bhavatāmabhīṣṭa
māvedyatāmalamiha stutisampadeti||50||

te'pi prasannamanasaḥ praṇipatya tasmai
vyajñāpayan vinayanamritapūrvakāyāḥ|
devādhideva ! jagatāmavabodhanāya,
santiṣṭhate samucito'vasarastaveti||51||

ākarṇya tadvacanamaśrutapūrvameṣāṃ
kālādicintanaparaḥ kṣaṇameṣa bhūtvā|
niścitya tat sakalameva nidhirguṇānāṃ
pratyabravīt punaramūn prathitāpadānaḥ||52||

śuddhodanasya sutatāmahametya satyaṃ
sambodhanaṃ trijagatāṃ niyataṃ kariṣye|
aṅgairdhanairasubhirapyahametadeva
samprārthya puṇyanicayaṃ kṛtavān pureti||53||

iti kṛtavati tasmin satyasandhe pratijñāṃ
parahitaparabhāve pāramīpāraniṣṭhe|
pramuditamanasaste sphītaromāñcadaṇḍa-
pracayaniculitāṅgāḥ pratyagacchan yatheccham||54||

atha kānicideva vāsarāṇi kṣapayitvā tridive sa devarājaḥ|
vidadhe vividhavratojjvalāyāṃ pratisandhiṃ pṛthivīpatermahiṣyām||55||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye dvitīyaḥ sargaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project