Digital Sanskrit Buddhist Canon

Prathamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथमः सर्गः
siddhārthacaritraṃ kāvyam

ācāryabuddhaghoṣaviracitaṃ
padyacūḍāmaṇimahākāvyam

prathamaḥ sargaḥ
maṅgalam
kāruṇyakallolitadṛṣṭipātaṃ kandarpadarpānalakālamegham|
kaivalyakalpadrumamūlakandaṃ vande mahākandalamarkabandhum||1||

yasyaikadeśaṃ yatayo'pi vaktuṃ nālaṃ babhūvurnalināsanādyāḥ|
śāstustadetaccaritāpadānaṃ vaktuṃ manīṣā mama maugdhyameva||2||

tathāpi tatrāhitabhaktiśaktyā tadetadākhyātumahaṃ pravīṇaḥ|
tathāhi tatpādasamāśrayeṇa rajo'pi lakṣmīṃ kurute hi puṃsām||3||

asti praśastā kapileti nāmnā kācit purī kāmadughā prajānām|
yāṃ vīkṣya śakro nijarājadhānyāḥ ślāghābhisandhiṃ śithilīkaroti||4||

sambhāvyate yatra sudhāmarīciḥ saudhadhvajastambhanilīnabimbaḥ|
mukhāravindadyutimoṣaroṣādāropitaḥ śūlamivāṅganābhiḥ||5||

vīthīṣu māṇikyamayīṣu yasyāṃ jyotīṃṣi bhānti pratibimbitāni|
anaṅgacāpādapakṛṣyamāṇānmuktāphalānīva paricyutāni||6||

utsedhino yatra gṛhāḥ prabhūṇāmudastajaitradhvajadaṇḍavāhāḥ|
ālolaghaṇṭākvaṇitairajasramabhyarthino dātumivāhvayanti||7||

rathyāsu ratnopahitāsu yasyāṃ bimbapraviṣṭāḥ kariṇo vibhānti|
kūlādrikūṭā iva kuṇḍalīndrasāhāyakaṃ kartumadhaḥ pravṛttāḥ||8||

pāñcālikā yadgṛhapañjareṣu prapañcitāḥ kāñcanasañcayena|
bhūmābhibhūtāripurāhṛtānāṃ puṣyanti śobhāṃ puradevatānām||9||

āruhya saudhānatimeghamārgān varṣāndhakāreṣvapi vāsareṣu|
kathānabhijñā dhanagarjitānāṃ vasanti yasyāṃ vanitā viyuktāḥ||10||

yatrālayāḥ kāñcanaketudaṇḍairudañcitairdobhirivātidīrghaiḥ|
apāharantīva kṛtābhyasūyāḥ śobhāṃ śunāsīrapurālayānām||11||

yadaṅganāḥ saudhasamīpalagnāmādāya hastairamṛtāṃśulekhām|
niveśayantyo nijakuntaleṣu viḍambayanti śriyamambikāyāḥ||12||

yanmaṇḍapāḥ prauḍhanidāghataptāścañcatpatākārasanāñcalena|
āsvādayantīva tuṣāraraśmiṃ sudhārasena svadamānabimbam||13||

vilokya caityadhvajasiṃhamudrāṃ bhayākule kvāpi gati kuraṅge|
niśākaro yatra nitambinīnāṃ sādharmyamabhyeti sahānanābjaiḥ||14||

yaccandraśālāsvabalājanānāṃ vitanvatāṃ vibhramamaṇḍanāni|
ādarśatāmāśrayate niśāsu purogataṃ pūrṇasudhāṃśubimbāt||15||

yatrendranīlopalagopurāṇāṃ vijṛmbhamāṇāḥ kiraṇapraṇālāḥ|
caṇḍāṃśubimbe'pi sanīḍabhāji kṣaṇaṃ vitanvati kalaṅkaśaṅkām||16||

yatrāpagāḥ svacchajalāntarālasaṃkrāntatīrasthitakeliśailāḥ|
madoṣmaṇā magnasuradvipāyā mahendrasindhoḥ śriyamāśrayante||17||

yatraukasāṃ ratnavinirmitānāmuccāvacairuccalitairmayūkhaiḥ|
varṣāvasāne'pi mahendracāpairābhāti sannaddhamivāntarikṣam||18||

prāsādamālāsu hiraṇyamayīṣu prārabdhalīlāḥ pramadā yadīyāḥ|
sumeruśṛṅgeṣu vihāriṇīnāṃ surāṅganānāṃ dyutimākṣipanti||19||

yatrālayānāṃ pravijṛmbhamāṇāḥ prabhāvirohāḥ sphaṭikācitānām|
āsannabhājāṃ haritāṃ hayānāṃ yāntīva karṇakṣaṇacāmaratvam||20||

marīcibhiryanmaṇitoraṇānāṃ visṛtvarairvicchuritapravāhā|
madhyenabho bhāti mahendrasindhuḥ kalindajākarburitāntareva||21||

samucchritaiḥ saudhataleṣu yasyāṃ matsyadhvajairmārutakampamānaiḥ|
sārdhaṃ vigṛhṇanti sapatnabuddhyā marutsravantīmakarāḥ saroṣam||22||

ratiśramo yatra vilāsinīnāṃ prāsādamabhraṅkaṣamāśritānām|
vinīyate gandhavahena mandaṃ mandākinīvīcivihārabhājā||23||

sudhāsanāthena sudhāmayūkhaḥ kalāsamagraḥ karapallavena|
vilimpatīva kṣaṇadāsu yasyāṃ krīḍāgṛhāṇāmuparisthalāni||24||

yatrendranīlopalakuṭṭimeṣu praviṣṭabimbāṃ prathamendulekhām|
mṛṇālakhaṇḍaspṛhayā marālāścañcūpuṭaiścarvitumutsahante||25||

abhyudgataṃ yadgṛhadhūparāśimakāṇḍaghāṭīpaṭurāhudarśam|
paśyan bhayenaiva patirdinānāmantardadhātyambudharāṭavīṣu||26||

bimbapraviṣṭāḥ sphaṭikasthalīṣu vakraśriyo yadvaravarṇinīnām|
vikāsināṃ vyomanadījaleṣu saroruhāṇāṃ vitaranti śaṅkām||27||

sālaṃ yadīyaṃ samatītya gantumapārayan dhikkṛtacakravālam|
patistviṣāmuttaradakṣiṇārdhavyājena tatpārśvabhuvā prayāti||28||

prabhañjanakṣobhavijṛmbhitābhirvīcibhirullaṅghitatīradeśam|
khātaṃ yadīyaṃ kalaśāmburāśiṃ jetuṃ samudyogamivātanoti||29||

kananti kālāgarudhūpamiśrā yatsaudhacīnadhvajavaijayantyaḥ|
kallolabhinnāstapanātmajāyāḥ svarlokasindhoriva vīcimālāḥ||30||

mahīpatistatra babhūva mānyaḥ śākyānvayaḥ śāśvatarājalakṣmīḥ|
dharmānurodhārjanaśuddhavṛttiḥ śuddhodano nāma yathārthanāmā||31||

vibhuḥ pratāpānalameva vīdhraṃ vivāhasākṣye viracayya vīraḥ|
yaḥ paryaṇaiṣīdarirājalakṣmīṃ kṛpāṇadhārājalapātapūrvam||32||

yaḥ pūrvamādhāya mahābhiṣekaṃ kṛtebhakumbhairgaladasrapūraiḥ|
paścādarīṇāṃ hṛdayāravindaiḥ pupoṣa pūjāṃ raṇadevatāyāḥ||33||

pāṇau kṛpāṇī virarāja yasya vibhūṣitāṅgī pulakākṣareṇa|
ākāraṇāya dviṣatāṃ yamena sampreṣitā śāsanapatrikeva||34||

niruddhabhūbhṛnmahimātireko niḥśeṣapītāhitavāhinīśaḥ|
yaccandrahāso bhuvanaprasādaṃ prāsūyatāgastya ivodayena||35||

yo vāhinīṃ megha ivāttadhanvā vipakṣabhūbhṛtkaṭakaprabhūtām|
āsārayannākularājahaṃsāṃ cakre samuccelakabandhanṛttām||36||

alaṃkṛtāṅgāḥ subhaṭāntramālyairādāya śṛṅgāniva nāgahastān|
yadvairiraktāmbutaraṅgiṇīṣu vyātyukṣilīlā vidadhuḥ piśācāḥ||37||

praśastivadhvā pravarasya yasya pratāpadīpāñjanasaṃgrahāya|
āsthāpitaṃ pātramivendranīlamabhraṃ ghanaśyāmalamābabhāṣe||38||

āpūrite nirbharamantarikṣe yasyāṇḍakukṣimbharibhiryaśobhiḥ|
pṛthvīpatīnāṃ yaśasaḥ prasartumāsīt pareṣāmiva nāvakāśaḥ||39||

yaśastadīyaṃ yadi nābhaviṣyacchītāṃśuśubhraṃ śiśiropacāraḥ|
soḍhuṃ pratāpānalamaprasahyamapārayiṣyat kathameṣa lokaḥ||40||

bhujena bhogīndradhurandhareṇa yasmin dṛḍhaṃ bhūvalayaṃ dadhāne|
pratyarthikāntābhujavallarībhyaḥ papāta bhūṣāvalayaṃ vicitram||41||

dayālumāśritya tamatyudāraṃ vanīpakā nāparamabhyagacchan|
āsādya vārākaramambubāhāḥ kāsāramanyaṃ kimu kāmayante!||42||

tasyāṃsadhārāsadane'vataṃsamālyāsavasyandanitāntaśīte|
bahiḥ pratāpajvaravihvaleva vimuktalauyā vijahāra lakṣmīḥ||43||

tasyābhiṣeke sacivāvamuktairgaṅgāditīrthopanataiḥ payobhiḥ|
śatrupratāpānalaśaktitarāsi sahaiva puṃsāṃ hṛdayajvareṇa||44||

suvarṇarūpaṃ sumanoniṣevyaṃ tuṅgaṃ sudharmāspadamadvitīyam|
taṃ bhūbhṛtaṃ merumiva prapannāścakāśire ṣaḍguṇaratnasārthāḥ||45||

anyatra karṇaḥ sudhiyāmasaktastasyāpadānaśravaṇe sasajja|
apāsya pīyūṣarasaṃ surāṇāṃ rasāntare kiṃ ramate rasajñā !||46||

sahasraśassantvapare'pi bhūpāstenaiva saurājyavatī dharitrī|
anekaratnaprabhavo'yudanvān ratnākaro'bhūnnanu kaustubhena||47||

mahātmanā tena makhairajasramāhūyamāneṣvamṛtāśaneṣu|
pariṣkriyā'jāyata pārijātaḥ paraṃ surādhīśvararājadhānyāḥ||48||

tasyāpadānāni taṭasthitābhiḥ saṅgīyamānāni surāṅganābhiḥ|
ākarṇya harṣād dravatīva meruradyāpi niṣyandajalāpadeśāt||49||

tasmin nṛpe tanvati dānavarṣaṃ naiko'pyasampūrṇamanoratho'bhūt|
mahāghane varṣati baddhadhāramalabdhapūrttyasti saraḥ kimurvyām !||50||

nadīva sindhornalinīva bhānoḥ kaleva cendoḥ kamaleva viṣṇoḥ|
saudāminīvāmbudharasya tasya māyeti nāmnā mahiṣī babhūva||51||

tasyāḥ pravālodarasodarābhaṃ yugmaṃ padāmbhoruhayorbabhāra|
sāmantakāntālakavallarīṇāṃ puṣpāyamāṇān nakhapūrṇacandrān||52||

vijṛmbhamāṇā nakharatnadīptiḥ padasya tasyāḥ patidevatāyāḥ|
cakāra śaṅkāṃ śaraṇāgatāyāḥ svarbhānubhītyā śaśicandrikāyāḥ||53||

ākāramatyadbhutasanniveśaṃ dadhānayordaśitasaukumāryam|
tajjaṅghayostādṛśakāntimatyorna cādhikaṃ nāpi samaṃ babhūva||54||

ye darśanīyā dviparājahastā ye cābhijātāḥ kadalīviśeṣāḥ|
tadūrukāṇḍadvayajṛmbhamāṇasaundaryaratnākarabindavaste||55||

māṇikyakāñcīvalayānuviddhaśroṇībharā kṣmāpatidharmapatnī|
vasundharevārṇavaratnagarbhavelāsamāliṅgitasaikatāntā||56||

surārṇavāvartamanojñaśobhaṃ natabhruvo'lakṣyata nābhirandhram|
kucādrikāntidravanirjharasya nimnīkṛtaṃ sthānamiva prapātaiḥ||57||

tasyā vapuḥkṣetramanaṅgaśāli saundaryaniṣyandajalairjiṣektum|
āsūtritā yauvanahālikena trayīva kulyā trivalī cakāśe||58||

vilagnamālagnavalitrayīkaṃ daridratājanmagṛhaṃ tadīyam|
amartyagaṅgājalaveṇikābhirāśliṣṭamākāśamivābabhāse ||59||

tamālanīlā navaromarājistasyā babhau tāmarasekṣaṇāyāḥ|
vivṛṇvatī bālyadaśāvināśamutpātadhūmāvalirutthiteva||60||

ātanvataścetasi komalāṅgyāḥ kodaṇḍaśikṣāṃ kusumāyudhasya|
maurvī bahirbimbagateva mānyā tanvyāścakāśe tanuromarekhā||61||

vijṛmbhamāṇena vilaṅghya velāṃ tasyāstaruṇyāḥ stanamaṇḍalena|
niḥśeṣamākrāntanijāvakāśamāsīdavalagnaśeṣam||62||

mṛṇālikā vibhramadīrghikāyā vidyullatā yauvanameghapaṃkteḥ|
maṅgalyamālā makaradhvajasya bāhā babhau vāmavilocanāyāḥ||63||

āmuktamuktāsaradarśanīyamābibhratī kaṇṭhamatīva reje|
niṣṭhyūtamuktānikarābhirāmaśaṅkhojjvalā sāgaravīcikeva||64||

tadānanenduṃ bhuvi nissapatnaṃ nirmātukāmena pitāmahena|
akāri padmaṃ dhruvamāttagandhamantaḥkalaṅkaṃ ca sudhāṃśubimbam||65||

tarupravālāścalasaukumāryāt sindhupravālāḥ sthirakarkaśatvāt|
na jagmurasyā nalinekṣaṇāyā bimbādharaupamyakathāprasaṅgam||66||

bimbādharoṣṭhadyutirāyatākṣyāstasyā vilāsasmitaviprakīrṇā|
sandhyeva bandhukaruciścakāśe candrātapaiḥ śāritasanniveśā||67||

nitāntakāntālikacandralekhāniṣyandasaundaryamahāpraṇālī|
sīmāntarekhā nayanāntanadyornāsā babhāse navayauvanāyāḥ|||68||

kastūrikākalpitapatralekhastasyāḥ kapolaḥ śaśimaṇḍalaśrīḥ|
ākramya tasthau mukurasya śobhāmambhodavātairmalinodarasya||69||

babhūva tasyā nayanotpalasya nīlotpalasyāpi mahān viśeṣaḥ|
amoghamastraṃ kusumāyudhasya pūrvaṃ dvitīyaṃ tu tapaḥsu śīrṇam||70||

tasyā viśālena vilocanena vilāsagarbheṇa vijīyamānāḥ|
adyāpi vāsaṃ vanakandareṣu hriyeva kurvanti kuraṅgaśāvāḥ||71||

saubhāgyavārākaravīcikābhyāṃ tāruṇyakalpadrumaśākhikābhyām|
bhrūvallarībhyāṃ vadanaṃ tadīyaṃ babhāvivābjaṃ bhramarāvalībhyām||72||

rarāja rājīvavilocanāyā lalāṭarekhā racitālakāntā|
ālakṣyanāmākṣarabindupaṃktiranaṅgajaitradhvajapaṭṭikeva||73||

viloladṛṣṭidvayalobhanīyaṃ tasyā mukhaṃ sāmyamupācakāra|
pariplutāntaḥparivartamānapāṭhīnayugmasya payoruhasya||74||

gorocanāgauraruciścakāśe sa ṣaṭpadaśyāmalakeśapāśā|
dhūmodgamairdhūsaritāgrabhāgā mānyodayā maṅgaladīpikeva||75||

ardhāsikāṃ bharturananyalabhyāṃ bhadrāsane saiva paraṃ prapede||
anyāḥ kimarhantyapahāya lakṣmīṃ vakṣonivāsaṃ madhusūdanasya||76||

mahīpatirmānyaguṇojjvalāyāṃ tasyāṃ mahiṣyāṃ tanayābhilāṣī|
pradīpadhūpapramukhaiḥ padārthaiḥ sa devatārādhanatatparo'bhūt||77||

mamajja tīrtheṣu jajāpa mantraṃ tatāna dānāni tapaścakāra|
śuśrāva dharmaṃ sujanaṃ siṣeve sa putrahetoḥ saha dharmapatnyā||78||

iti gatavati puṇyairdīrghadīrghe'pi kāle,
patiravanipatīnāṃ putraratnaṃ na bheje|
tadapi ca vavṛdhe tatprārthanā tasya puṃsāṃ
viramati na hi yatnaḥ kāryasiddheḥ purastāt||79||

iti buddhaghoṣācāryaviracite padyacūḍāmaṇināmni mahākāvye
siddhārthacarite prathamaḥ sargaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project