Digital Sanskrit Buddhist Canon

Aṣṭādaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टादशः सर्गः
aṣṭādaśaḥ sargaḥ



ājñā-vyākaraṇa



atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ|

jitvā ca rājanya ivārisainyaṃ nandaḥ kṛtārtho gurumabhyagacchat||1||



draṣṭuṃ sukhaṃ jñānasamāptikāle gururhi śiṣyasya gurośca śiṣyaḥ|

pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva||2||



yato hi yenādhigato viśeṣastasyottamāṃso'rhati kartumīḍyām|

āryaḥ sarāgo'pi kṛtajñabhāvāt prakṣīṇamānaḥ kimu vītarāgaḥ||3||



yasyārthakāmaprabhavā hi bhaktistato'sya sā tiṣṭhati rūḍhamūlā|

dharmānvayo yasya tu bhaktirāgastasya prasādo hṛdayāvagāḍhaḥ||4||



kāṣāyavāsāḥ kanakāvadātastataḥ sa mūrdhnā gurave praṇeme|

vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīriva karṇikāraḥ||5||



athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva|

saṃdarśanārthaṃ sa na mānahetoḥ svāṃ kāryasiddhiṃ kathayāmbabhūva||6||



yo dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṃ māmatudat sutīkṣṇaḥ|

tvadvākyasaṃdaṃśamukhena me sa samuddhṛtaḥ śalyahṛteva śalyaḥ||7||



kathaṃkathābhāvagatosmi yena chinnaḥ sa niḥsaṃśaya saṃśayo me|

tvacchāsanāt satpathamāgato'smi sudeśikasyeva pathi pranaṣṭaḥ||8||



yatpītamāsvādavaśendriyeṇa darpeṇa kandarpaviṣaṃ mayāsīt|

tanme hataṃ tvadvacanāgadena viṣaṃ vināśīva mahāgadena||9||



kṣayaṃ gataṃ janma nirastajanman saddharmacaryāmuṣito'smi samyak|

kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto'smi na lokadharmā||10||



maitrīstanīṃ vyañjanacārusāsnāṃ saddharmadugdhāṃ pratibhānaśṛṅgām|

tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gāmuttama vatsavarṇaḥ||11||



yatpaśyataścādhigamo mamāyaṃ tanme samāsena mune nibodha|

sarvajña kāmaṃ viditaṃ tavaitat svaṃ tūpacāraṃ pravivakṣurasmi||12||



anye'pi santo vimumukṣavo hi śrutvā vimokṣāya nayaṃ parasya|

muktasya rogādiva rogavantastenaiva mārgeṇa sukhaṃ ghaṭante||13||



urvyādikān janmani vedima dhātun nātmānamurvyādiṣu teṣu kiñcit|

yasmādatasteṣu na me'sti saktirbahiśca kāyena samā matirme||14||



skandhāṃśca rūpaprabhṛtīn daśārdhān paśyāmi yasmāccapalānasārān|

anātmakāṃścaiva vadhātmakāṃśca tasmād vimukto'smyaśivebhya ebhyaḥ||15||



yasmācca paśyāmyudayaṃ vyayaṃ ca sarvāsvavasthāsvahamindriyāṇām|

tasmādanityeṣu nirātmakeṣu duḥkheṣu me teṣvapi nāsti saṃgaḥ||16||



yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam|

ato dhiyā me manasā vibaddhamasmīti me neñjitamasti yena||17||



caturvidhe naikavidhaprasaṅge yato'hamāhāravidhāvasaktaḥ|

amūrcchitaścāgrathitaśca tatra tribhyo vimukto'smi tato bhavebhyaḥ||18||



aniścitaścāpratibaddhacitto dṛṣṭaśrutādau vyavahāradharme|

yasmāt samātmānugataśca tatra tasmād visaṃyogagato'smi muktaḥ||19||



ityevamuktvā gurubāhumānyāt sarveṇa kāyena sa gāṃ nipannaḥ|

praverito lohitacandanākto haimo mahāstambha ivābabhāse||20||



tataḥ pramādat prasṛtasya pūrvaṃ śruvā dhṛtiṃ vyākaraṇaṃ ca tasya|

dharmānvayaṃ cānugataṃ prasādaṃ meghasvarastaṃ munirābabhāṣe||21||



uttiṣṭha dharme sthita śiṣyajuṣṭe kiṃ pādayorme patito'si murdhnā|

abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattireva||22||



adyāsi supravrajito jitātmannaiśvaryamapyātmani yena labdham|

jitātmanaḥ pravrajanaṃ hi sādhu calātmano na tvajitendriyasya||23||



adyāsi śaucena pareṇa yukto vākkāyacetāṃsi śucīni yatte|

ataḥ punaścāprayatāpasaumyāṃ yatsaumya no vekṣyasi garbhaśayyām||24||



adyārthavatte śrutavacchrutaṃ tacchrutānurūpaṃ pratipadya dharmam|

kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ||25||



aho dhṛtiste'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ|

yāsyāmi niṣṭhāmiti bāliśo hi janmakṣayāt trāsamihābhyupaiti||26||



diṣṭyā durāpaḥ kṣaṇasaṃnipāto nāyaṃ kṛto mohavaśena moghaḥ|

udeti duḥkhena gato hyadhastāt kūrmo yugacchidra ivārṇavasthaḥ||27||



nirjitya māraṃ yudhi durnivāramadyāsi loke raṇaśīrṣaśūraḥ|

śūro'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ||28||



nirvāpya rāgāgnimudīrṇamadya diṣṭyā sukhaṃ svapsyasi vītadāhaḥ|

duḥkhaṃ hi śete śayane'pyudāre kleśāgninā cetasi dahyamānaḥ||29||



abhyucchrito dravyamadena pūrvamadyāsi tṛṣṇoparamāt samṛddhaḥ|

yāvat satarṣaḥ puruṣo hi loke tāvat samṛddho'pi sadā daridraḥ||30||



adyāpadeṣṭuṃ tava yuktarūpaṃ śuddhodano me nṛpatiḥ piteti|

bhraṣṭasya dharmāt pitṛbhirnipātādaślāghanīyo hi kulāpadeśaḥ||31||



diṣṭyāsi śāntiṃ paramāmupeto nistīrṇakāntāra ivāptasāraḥ|

sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva||32||



āraṇyakaṃ bhaikṣacaraṃ vinītaṃ drakṣyāmi nandaṃ nibhṛtaṃ kadeti|

āsīt purastāttvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ||33||



bhavatyarūpo'pi hi darśanīyaḥ svalaṃkṛtaḥ śreṣṭhatamaigurṇaiḥ svaiḥ|

doṣaiḥ parīto malinīkaraistu sudarśanīyo'pi virūpa eva||34||



adya prakṛṣṭā tava buddhimattā kṛtsnaṃ yayā te kṛtamātmakāryam|

śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ||35||



unmīlitasyāpi janasya madhye nimīlitasyāpi tathaiva cakṣuḥ|

prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo'pi||36||



duḥkhapratīkāranimittamārtaḥ kṛṣyādibhiḥ khedamupaiti lokaḥ|

ajasramāgacchati tacca bhūyo jñānena yasyādya kṛtastvayāntaḥ||37||



duḥkhaṃ na me syāt sukhameva me syāditi pravṛttaḥ satataṃ hi lokaḥ|

na vetti taccaiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yathāvat||38||



ityevamādi sthirabuddhicittastathāgatenābhihito hitāya|

staveṣu nindāsu ca nirvyapekṣaḥ kṛtāñjalirvākyamuvāca nandaḥ||39||



aho viśeṣeṇa viśeṣadarśin stvayānukampā mayi darśiteyaṃ|

yatkāmapaṅke bhagavannimagnastrāto'smi saṃsārabhayādakāmaḥ||40||



bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tathaiva mātrā|

hato'bhaviṣyaṃ yadi na vyamokṣyaṃ sārthāt paribhraṣṭa ivākṛtārthaḥ||41||



śāntasya tuṣṭasya sukho viveko vijñātatattvasva parīkṣakasya|

prahīṇamānasya ca nirmadasya sukhaṃ virāgatvamasaktabuddheḥ||42||



atho hi tattvaṃ parigamya samyaṅnirdhūya doṣānadhigamya śāntim|

svaṃ nāśramaṃ samprati cintayāmi na taṃ janaṃ nāpsaraso na devān||43||



idaṃ hi bhuktvā śuci śāmikaṃ sukhaṃ na me manaḥ kāṃkṣati kāmajaṃ sukham|

mahārhamapyannamadaivatāhṛtaṃ divaukaso bhuktavataḥ sudhāmiva||44||



aho'ndhavijñānanimīlitaṃ jagat paṭāntare paśyati nottamaṃ sukham|

sudhīramadhyatmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārthamṛcchati||45||



yathā hi ratnākarametya durmatirvihāya ratnānyasato maṇīn haret|

apāsya saṃbodhisukhaṃ tathottamaṃ śramaṃ vrajet kāmasukhopalabdhaye||46||



aho hi sattveṣvatimaitracetasastathāgatasyānujighṛkṣutā parā|

apāsya yaddhyānasukhaṃ mune paraṃ parasya duḥkhoparamāya khidyase||47||



mayā nu śakyaṃ pratikartumadya kiṃ gurau hitaiṣiṇyanukampake tvayi|

samuddhṛto yena bhavārṇavādahaṃ mahārṇavāccūrṇitanaurivormibhiḥ||48||



tato ministasya niśamya hetumat prahīṇasarvāsravasūcakaṃ vacaḥ|

idaṃ babhāṣe vadatāmanuttamo yadarhati śrīghana eva bhāṣituṃ||49||



idaṃ kṛtārthaḥ paramārthavit kṛtī tvameva dhīmannabhidhātumarhasi|

atītya kāntāramavāptasādhanaḥ sudaiśikasyeva kṛtaṃ mahāvaṇik||50||



avaiti buddhaṃ naradamyasārathiṃ kṛtī yathārhannupaśāntamānasaḥ|

na dṛṣṭasatyo'pi tathāvabudhyate pṛthagjanaḥ kiṃbata buddhimānapi||51||



rajastamobhyāṃ parimuktacetasastavaiva ceyaṃ sadṛśī kṛtajñatā|

rajaḥprakarṣeṇa jagatyavasthite kṛtajñabhāvo hi kṛtajña durlabhaḥ||52||



sadharma dharmānvayato yataśca te mayi prasādo'dhigame ca kauśalam|

ato'sti bhūyastvayi me vivakṣitaṃ nato hi bhaktaśca niyogamarhasi||53||



avāptakāryo'si parāṃ gatiṃ gato na te'sti kiñcit karaṇīyamaṇvapi|

ataḥparaṃ saumya carānukampayā vimokṣayan kṛcchragatān parānapi||54||



ihārthamevārabhate naro'dhamo vimadhyamastūbhayalaukikīṃ kriyām|

kriyāmamutraiva phalāya madhyamo viśiṣṭadharmā punarapravṛttaye||55||



ihottamebhyo'pi mataḥ sa tūttamo ya uttamaṃ dharmamavāpya naiṣṭhikam|

acintayitvātmagataṃ pariśramaṃ śamaṃ parebhyo'pyupadeṣṭumicchati||56||



vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho|

bhramatsu sattveṣu tamāvṛtātmasu śrutapradīpo niśi dhāryatāmayam||57||



bravītu tāvat puri vismito janastvayi sthite kurvati dharmadeśanāḥ

aho batāścaryamidaṃ vimuktaye karoti rāgī yadayaṃ kathāmiti||58||



dhruvaṃ hi saṃśrutya tava sthiraṃ mano nivṛttanānāviṣayairmanorathaiḥ|

vadhūrgṛhe sāpi tavānukurvatī kariṣyate strīṣu virāgiṇīḥ kathāḥ||59||



tvayi paramadhṛtau niviṣṭatattve bhavanagatā na hi raṃsyate dhruvaṃ sā|

manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya||60||



ityarhataḥ paramakāruṇikasya śāsturmūrdhnā vacaśca caraṇau ca samaṃ gṛhītvā|

svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva||61||



bhikṣārthaṃ samaye viveśa sa puraṃ dṛṣṭīrjanasyākṣipan

lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ|

nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine

naivonmārgagatān parān paribhavannātmānamutkarṣayan||62||



ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ

śrotṛṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā|

yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ

pātuṃ titkamivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi||63||



prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ

kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti|

tadbuddhvā śamikaṃ yattadavahitamito grāhyaṃ na lalitaṃ

pāṃsubhyo dhātujebhyo niyatamupakaraṃ cāmīkaramiti||64||



saundarananda mahākāvya meṃ "ājñā-vyākaraṇa" nāmaka aṣṭādaśa sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project