Digital Sanskrit Buddhist Canon

Saptadaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तदशः सर्गः
saptadaśaḥ sargaḥ



amṛta-prāpti



athaivamādeśitatattvamārgo nandastadā prāptavimokṣamārgaḥ|

sarveṇa bhāvena gurau praṇamya kleśaprahāṇāya vanaṃ jagāma||1||



tatrāvakāśaṃ mṛdunīlaśaṣpaṃ dadarśa śāntaṃ taruṣaṇḍavantam|

niḥśabdayā nimnagayopagūḍhaṃ vaiḍūryanīlodakayā vahantyā||2||



sa pādayostatra vidhāya śaucaṃ śucau śive śrīmati vṛkṣamūle|

mokṣāya baddhvā vyavasāyakakṣāṃ paryaṅkamaṅkāvahitaṃ babandha||3||



ṛjuṃ samagraṃ praṇidhāya kāyaṃ kāye smṛtiṃ cābhimukhīṃ vidhāya|

sarvendriyāṇyātmani saṃnidhāya sa tatra yogaṃ prayataḥ prapede||4||



tataḥ sa tattvaṃ nikhilaṃ cikīrṣurmokṣānukūlāṃśca vidhīṃścikīrṣan|

jñānena śīlena śamena caiva cacāra cetaḥ parikarmabhūmau||5||



saṃdhāya dhairyaṃ praṇidhāya vīryaṃ vyapohya saktiṃ parigṛhya śaktim|

praśāntacetā niyamasthacetāḥ svasthastatobhūd viṣayeṣvanāsthaḥ||6||



ātaptabuddheḥ prahitātmano'pi svabhyastabhāvādatha kāmasaṃjñā|

paryākulaṃ tasya manaścakāra prāvṛṭsu vidyujjalamāgateva||7||



sa paryavasthānamavetya sadyaścikṣepa tāṃ dharmavighātakartrīm|

priyāmapi krodhaparītacetā nārīmivodvṛttaguṇāṃ manasvī||8||



ārabdhavīryasya manaḥśamāya bhūyastu tasyākuśalo vitarkaḥ|

vyādhipraṇāśāya niviṣṭavuddherupadravo ghora ivājagāma||9||



sa tadvighātāya nimittamanyad yogānukūlaṃ kuśalaṃ prapede|

ārtāyanaṃ kṣīṇabalo balasthaṃ nirasyamāno balināriṇeva||10||



puraṃ vidhāyānuvidhāya daṇḍaṃ mitrāṇi saṃgṛhya ripūn vigṛhya|

rājā yathāpnoti hi gāmapūrvāṃ nītirmumukṣorapi saiva yoge||11||



vimokṣakāmasya hi yogino'pi manaḥ puraṃ jñānavidhiśca daṇḍaḥ|

guṇāśca mitrāṇyarayaśca doṣā bhūmirvimuktiryatate yadartham||12||



sa duḥkhajālānmahato mumukṣurvimokṣamārgādhigame vivikṣuḥ|

panthānmāryaṃ paramaṃ didṛkṣuḥ śamaṃ yayau kiṃcidupāttacakṣuḥ||13||



yaḥ syānniketastamaso'niketaḥ śrutvāpi tattvaṃ sa bhavet pramattaḥ|

yasmāttu mokṣāya sa pātrabhūtastasmānmanaḥ svātmani saṃjahāra||14||



sambhārataḥ pratyayataḥ svabhāvādāsvādato doṣaviśeṣataśca|

athātmavānniḥsaraṇātmataśca dharmeṣu cakre vidhivat parīkṣām||15||



sa rūpiṇaṃ kṛtsnamarūpiṇaṃ ca sāraṃ didṛkṣurvicikāya kāyam|

athāśuciṃ duḥkhamanityamasvaṃ nirātmakaṃ caiva cikāya kāyam||16||



anityatastatra hi śūnyataśca nirātmato duḥkhata eva cāpi|

mārgapravekeṇa sa laukikena kleśadrumaṃ saṃcalayāṃcakāra||17||



yasmādabhūtvā bhavatīha sarvaṃ bhutvā ca bhūyo na bhavatyavaśyam|

sahetukaṃ ca kṣayi hetumacca tasmādanityaṃ jagadityavindat||18||



yataḥ prasūtasya ca karmayogaḥ prasajyate bandhavighātahetuḥ|

duḥkhapratīkāravidhau sukhākhye tato bhavaṃ duḥkhamiti vyapaśyat||19||



yataśca saṃskāragataṃ viviktaṃ na kārakaḥ kaścana vedako vā|

samagryataḥ saṃbhavati pravṛttiḥ śūnyaṃ tato lokamimaṃ dadarśa||20||



yasmānnirīhaṃ jagadasvatantraṃ naiśvaryamekaḥ kurute kriyāsu|

tattatpratītya prabhavanti bhāvā nirātmakaṃ tena viveda lokam||21||



tataḥ sa vātaṃ vyajanādivoṣṇe kāṣṭhāśritaṃ nirmathanādivāgnim|

antaḥkṣitisthaṃ khananādivāmbho lokottaraṃ vartma durāpamāpa||22||



sajjñānacāpaḥ smṛtivarma baddhvā viśuddhaśīlavratavāhanasthaḥ|

kleśāribhiścittaraṇājirasthaiḥ sārdhaṃ yuyutsurvijayāya tasthau||23||



tataḥ sa bodhyaṅgaśitāttaśastraḥ samyak-pradhānottamavāhanasthaḥ|

mārgāṅgamātaṅgavatā balena śanaiḥ śanaiḥ kleśacamūṃ jagāhe||24||



sa smṛtyupasthānamayaiḥ pṛṣatkaiḥ śatrūn viparyāsamayān kṣaṇena|

duḥkhasya hetūṃścaturaścaturbhiḥ svaiḥ svaiḥ pracārāyatanairdadāra||25||



āryairbalaiḥ pañcabhireva pañca cetaḥkhilānyapratimairbabhañja|

mithyāṅganāgāṃśca tathāṅganāgairvinirdudhāvāṣṭabhireva so'ṣṭau||26||



athātmadṛṣṭiṃ sakalāṃ vidhūya caturṣu satyeṣvakathaṃkathaḥ san|

viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṃ phalabhūmimāpa||27||



sa darśanādāryacatuṣṭayasya kleśaikadeśasya ca viprayogāt|

pratyātmikāccāpi viśeṣalābhāt pratyakṣato jñānisukhasya caiva||28||



dārḍhyāt prasādasya dhṛteḥ sthiratvāt satyeṣvasaṃmūḍhatayā caturṣu|

śīlasya cācchidratayottamasya niḥsaṃśayo dharmavidhau babhūva||29||



kudṛṣṭijālena sa viprayukto lokaṃ tathābhūtamavekṣamāṇaḥ|

jñānāśrayāṃ prītimupājagāma bhūyaḥ prasādaṃ ca gurāviyāya||30||



yo hi pravṛttiṃ niyatāmavaiti nivānyahetoriha nāpyahetoḥ|

pratītya tattatsamavaiti tattatsa naiṣṭhikaṃ paśyati dharmamāryam||31||



śāntaṃ śivaṃ nirjarasaṃ virāgaṃ niḥśreyasaṃ paśyati yaśca dharmam|

tasyopadeṣṭāramathāryavaryaṃ sa prekṣate buddhamavāptacakṣuḥ||32||



yathopadeśena śivena mukto rogādarogo bhiṣajaṃ kṛtajñaḥ|

anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ||33||



āryeṇa mārgeṇa tathaiva muktastathāgataṃ tattvavidāryatattvaḥ|

anusmaran paśyati kāyasākṣī maitryā ca sarvajñatayā ta tuṣṭaḥ||34||



sa nāśakairdṛṣṭigatairvimuktaḥ paryantamālokya punarbhavasya|

bhaktvā ghṛṇāṃ kleśavijṛmbhiteṣu mṛtyorna tatrāsa na durgatibhyaḥ||35||



tvaksnāyumedorudhirāsthimāṃsakeśādināmedhyagaṇena pūrṇam|

tataḥ sa kāyaṃ samavekṣamāṇaḥ sāraṃ vicintyāṇvapi nopalebhe||36||



sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra|

kṛtvā mahoraskatanustanū tau prāpa dvitīyaṃ phalamāryadharme||37||



sa lobhacāpaṃ parikalpabāṇaṃ rāgaṃ mahāvairiṇamalpaśeṣam|

kāyasvabhāvādhigataurbibheda yogāyudhāstrairaśubhāpṛṣatkaiḥ||38||



dveṣāyudhaṃ krodhavikīrṇabāṇaṃ vyāpādamantaḥprasavaṃ sapatnam|

maitrīpṛṣatkairdhṛtitūṇasaṃsthaiḥ kṣamādhanurjyāvisṛtairjaghāna||39||



mūlānyatha trīṇyaśubhasya vīrastribhirvimokṣāyatanaiścakarta|

camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ||40||



sa kāmadhātoḥ samatikramāya pārṣṇigrahāṃstānabhibhūya śatrūn|

yogādanāgāmiphalaṃ prapadya dvārīva nirvāṇapurasya tasthau||41||



kāmairviviktaṃ malinaiśca dharmairvitarkavaccāpi vicāravacca|

vivekajaṃ prītisukhopapannaṃ dhyānaṃ tataḥ sa prathamaṃ prapede||42||



kāmāgnidāhena sa vipramukto lhādaṃ paraṃ dhyānasukhādavāpa|

sukhaṃ vigāhyāpsviva dharmakhinnaḥ prāpyeva cārtha vipulaṃ daridraḥ||43||



tatrāpi taddharmagatān vitarkān guṇāguṇe ca prasṛtān vicārān|

buddhvā manaḥkṣobhakarānaśāntāṃstadviprayogāya matiṃ cakāra||44||



kṣobhaṃ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ|

ekāgrabhūtasya tathormibhūtāścittāmbhasaḥ kṣobhakarā vitarkāḥ||45||



khinnasya suptasya ca nirvṛtasya bādhaṃ yathā saṃjanayanti śabdāḥ|

adyātmamaikāgryamupāgatasya bhavanti bādhāya tathā vitarkāḥ||46||



athāvitarkaṃ kramaśo'vicāramekāgrabhāvānmanasaḥ prasannam|

samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ tadādhyātmaśivaṃ sa dadhyau||47||



taddhyānamāgamya ca cittamaunaṃ lebhe parāṃ prītimalabdhapūrvām|

prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣvabhavattathaiva||48||



prītiḥ parā vastuni yatra yasya viparyayāttasya hi tatra duḥkham|

prītāvataḥ prekṣya sa tatra doṣān prītikṣaye yogamupāruroha||49||



prītervirāgāt sukhamāryajuṣṭaṃ kāyena vindannatha saṃprajānan|

upekṣakaḥ sa smṛtimān vyahārṣid dhyānaṃ tṛtīyaṃ pratilabhya dhīraḥ||50||



yasmāt paraṃ tatra sukhaṃ sukhebhyastataḥ paraṃ nāsti sukhapravṛttiḥ|

tasmād babhāṣe śubhakṛtsnabhūmiḥ parāparajñaḥ parameti maitryā||51||



dhyāne'pi tatrātha dadarśa doṣaṃ mene paraṃ śāntamaniñjameva|

ābhogato'pīñjayati sma tasya cittaṃ pravṛttaṃ sukhamityasram||52||



yatreñjitaṃ spanditamasti tatra yatrāsti ca spanditamasti duḥkham|

yasmādatastatsukhamiñjakatvāt praśāntikāmā yatayastyajanti||53||



atha prahāṇāt sukhaduḥkhayośca manovikārasya ca pūrvameva|

dadhyāvupekṣāsmṛtimad viśuddhaṃ dhyānaṃ tathāduḥkhasukhaṃ caturtham||54||



yasmāttu tasminna sukhaṃ na duḥkhaṃ jñānaṃ ca tatrāsti tadarthacāri|

tasmādupekṣāsmṛtipāriśuddhirnirucyate dhyānavidhau caturthe||55||



dhyānaṃ sa niśritya tataścaturthamarhattvalābhāya matiṃ cakāra|

saṃdhāya mitraṃ balavantamāryaṃ rājeva deśānajitān jigīṣuḥ||56||



ciccheda kārtsnyena tataḥ sa pañca prajñāsinā bhāvanayeritena|

ūrdhvaṅgamānyuttamabandhanāni saṃyojanānyuttamabandhanāni||57||



bodhyaṅganāgairapi saptabhiḥ sa saptaiva cittānuśayān mamarda|

dvipānivopasthitavipraṇāśān kālo grahaiḥ saptabhireva sapta||58||



agnidrumājyāmbuṣu yā hi vṛttiḥ kabandhavāyvagnidivākarāṇām|

doṣeṣu tāṃ vṛttimiyāya nando nirvāpaṇotpāṭanadāhaśoṣaiḥ||59||



iti trivegaṃ trijhaṣaṃ trivicamekāmbhasaṃ pañcarayaṃ dvikūlam|

dvigrāhamaṣṭāṅgavatā plavena duḥkhārṇavaṃ dustaramuttatāra||60||



arhattvamāsādya sa satkriyārho nirutsuko niṣpraṇayo nirāśaḥ|

vibhīrviśugvītamado virāgaḥ sa eva dhṛtyānya ivābabhāse||61||



bhrātuśca śāstuśca tayānuśiṣṭyā nandastataḥ svena ca vikrameṇa|

praśāntacetāḥ paripūrṇakāryo vāṇīmimāmātmagatāṃ jagāda||62||



namo'stu tasmai sugatāya yena hitaiṣiṇā me karuṇātmakena|

bahūni duḥkhānyapavartitāni sukhāni bhūyāṃsyupasaṃhṛtāni||63||



ahaṃ hyanāryeṇa śarīrajena duḥkhātmake vartmani kṛṣyamāṇaḥ|

nivartitastadvacanāṅkuśena darpānvito nāga ivāṅkuśena||64||



tasyājñayā kāruṇikasya śāsturhṛdisthamutpāṭya hi rāgaśalyam|

adyaiva tāvat sumahat sukhaṃ me sarvakṣaye kiṃbata nirvṛtasya||65||



nirvāpya kāmāgnimahaṃ hi dīptaṃ dhṛtyambunā pāvakamambuneva|

hlādaṃ paraṃ sāṃpratamāgato'smi śītaṃ hradaṃ gharma ivāvatīrṇaḥ||66||



na me priyaṃ kiṃcana nāpriyaṃ me na me'nurodho'sti kuto virodhaḥ|

tayorabhāvāt sukhito'smi sadyo himātapābhyāmiva vipramuktaḥ||67||



mahābhayāt kṣemamivopalabhya mahāvarodhādiva vipramokṣam|

mahārṇavāt pāramivāplavaḥ san bhīmāndhakārādiva ca prakāśam||68||



rogādivārogyamasahyarūpādṛṇādivānṛṇyamanantasaṃkhyāt|

dviṣatsakāśādiva cāpayānaṃ durbhikṣayogācca yathā subhikṣam||69||



tadvatparāṃ śāntimupāgato'haṃ yasyānubhāvena vināyakasya|

karomi bhūyaḥ punaruktamasmai namo namo'rhāya tathāgatāya||70||



yenāhaṃ girimupanīya rūkmaśṛṅgaṃ svargaṃ ca plavagavadhūnidarśanena|

kāmātmā tridivacarībhiraṅganābhirniṣkṛṣṭo yuvatimaye kalau nimagnaḥ||71||



tasmācca vyasanaparādanarthapaṅkādutkṛṣya kramaśithilaḥ karīva paṅkāt|

śānte'smin virajasi vijvare viśoke saddharme vitamasi naiṣṭhike vimuktaḥ||72||



taṃ vande paramanukampakaṃ maharṣi mūrdhnāhaṃ prakṛtiguṇajñamāśayajñam|

saṃbuddhaṃ daśabalinaṃ bhiṣakpradhānaṃ trātāraṃ punarapi cāsmi saṃnatastam||73||



saundarananda mahākāvya meṃ "amṛta-prāpti" nāmaka saptadaśa sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project