Digital Sanskrit Buddhist Canon

Ṣoḍaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षोडशः सर्गः
ṣoḍaśaḥ sargaḥ



āryasatya



evaṃ manodhāraṇayā krameṇa vyapohya kiñcit samupohya kiñcit|

dhyānāni catvāryadhigamya yogī prāpnotyabhijñā niyamena pañca||1||



ṛddhipravekaṃ ca bahuprakāraṃ parasya cetaścaritāvabodham|

atītajanmasmaraṇaṃ ca dīrghaṃ divye viśuddhe śruticakṣuṣī ca||2||



ataḥ paraṃ tattvaparikṣaṇena mano dadhātyāsravasaṃkṣayāya|

tato hi duḥkhaprabhṛtīni samyak catvāri satyāni padānyavaiti||3||



bādhātmakaṃ duḥkhamidaṃ prasaktaṃ duḥkhasya hetuḥ prabhavātmako'yam|

duḥkhakṣayo niḥsaraṇātmako'yaṃ trāṇātmako'yaṃ praśamāya mārgaḥ||4||



ityāryasatyānyavabudhya buddhyā catvāri samyak pratividhya caiva|

sarvāsravān bhāvanayābhibhūya na jāyate śāntimavāpya bhūyaḥ||5||



abodhato hyaprativedhataśca tattvātmakasyāsya catuṣṭasya|

bhavād bhavaṃ yāti na śantimeti saṃsāradolāmadhiruhya lokaḥ||6||



tasmājjarādervyasanasya mūlaṃ samāsato duḥkhamavaihi janma|

sarvauṣadhīnāmiva bhūrbhavāya sarvāpadāṃ kṣetramidaṃ hi janma||7||



yajjanmarūpasya hi sendriyasya duḥkhasya tannaikavidhasya janma|

yaḥ saṃbhavaścāsya samucchrayasya mṛtyośca rogasya ca saṃbhavaḥ saḥ||8||



sadvāpyasadvā viṣamiśramannaṃ yathā vināśāya na dhāraṇāya|

loke tathā tiryaguparyadho vā duḥkhāya sarvaṃ na sukhāya janma||9||



jarādayo naikavidhāḥ prajānāṃ satyāṃ pravṛttau prabhavantyanarthāḥ|

pravātsu ghoreṣvapi māruteṣu na hyaprasūtāstaravaścalanti||10||



ākāśayoniḥ pavano yathā hi yathā śamīgarbhaśayo hutāśaḥ|

āpo yathāntarvasudhāśayāśca duḥkhaṃ tathā cittaśarīrayoniḥ||11||



apāṃ dravatvaṃ kaṭhinatvamurvyā vāyoścalatvaṃ dhruvamauṣṇyamagneḥ|

yathā svabhāvo hi tathā svabhāvo duḥkhaṃ śarīrasya ca cetasaśca||12||



kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva|

rūpāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham||13||



pratyakṣamālokya ca janmaduḥkhaṃ duḥkhaṃ tathātītamapīti viddhi|

yathā ca tadduḥkhamidaṃ ca duḥkhaṃ duḥkhaṃ tathānāgatamapyavehi||14||



bījasvabhāvo hi yatheha dṛṣṭo bhūto'pi bhavyo'pi tathānumeyaḥ|

pratyakṣataśca jvalano yathoṣṇo bhūto'pi bhavyo'pi tathoṣṇa eva||15||



tannāmarūpasya guṇānurūpaṃ yatraiva nirvṛttirudāravṛtta|

tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved vā||16||



pravṛttiduḥkhasya ca tasya loke tṛṣṇādayo doṣagaṇā nimittam|

naiveśvaro na prakṛtirnaṃ kālo nāpo svabhāvo na vidhiryadṛcchā||17||



jñātavyametena ca kāraṇena lokasya doṣebhya iti pravṛttiḥ|

yasmānmriyante sarajastamaskā na jāyate vītarajastamaskaḥ||18||



icchāviśeṣe sati tatra tatra yānāsanāderbhavati prayogaḥ|

yasmādatastarṣavaśāttathaiva janma prajānāmiti veditavyam||19||



sattvānyabhiṣvaṅgavaśāni dṛṣṭvā svajātiṣu prītiparāṇyatīva|

abhyāsayogādupapāditāni taireva doṣairiti tāni viddhi||20||



krodhapraharṣādibhirāśrayāṇāmutpadyate ceha yathā viśeṣaḥ|

tathaiva janmasvapi naikarūpo nirvartate kleśakṛto viśeṣaḥ||21||



doṣādhike janmani tīvradoṣa utpadyate rāgiṇi tīvrarāgaḥ|

mohādhike mohabalādhikaśca tadalpadoṣe ca tadalpadoṣaḥ||22||



phalaṃ hi yādṛk samavaiti sākṣāt tadāgamād bījamavaityatītam|

avetya bījaprakṛtiṃ ca sākṣādanāgataṃ tatphalamabhyupaiti||23||



doṣakṣayo jātiṣu yāsu yasya vairāgyatastāsu na jāyate saḥ|

doṣāśayastiṣṭhati yasya yatra tasyopapattirvivaśasya tatra||24||



tajjanmano naikavidhasya saumya tṛṣṇādayo hetava ityavetya|

tāṃśchindhi duḥkhād yadi nirmumukṣā kāryakṣayaḥ kāraṇasaṃkṣayāddhi||25||



duḥkhakṣayo hetuparikṣayācca śāntaṃ śivaṃ sākṣikuruṣva dharmaṃ|

tṛṣṇāvirāgaṃ layanaṃ nirodhaṃ sanātanaṃ trāṇamahāryamāryam||26||



yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ|

necchāvipanna priyaviprayogaḥ kṣemaṃ padaṃ naiṣṭhikamacyutaṃ tat||27||



dīpo yathā nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam|

diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim||28||



evaṃ kṛtī nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam|

diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim||29||



asyābhyupāyo'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ|

sa bhāvanīyo vidhivad budhena śīle śucau tripramukhe sthitena||30||



vākkarma samyak sahākāyakarma yathāvadājīvanayaśca śuddhaḥ|

idaṃ trayaṃ vṛttavidhau pravṛttaṃ śīlāśrayaṃ karmaparigrahāya||31||



satyeṣu duḥkhādiṣu dṛṣṭirāryā samyagvitarkaśca parākramaśca|

idaṃ trayaṃ jñānavidhau pravṛttaṃ prajñāśrayaṃ kleśaparikṣayāya||32||



nyāyena satyādhigamāya yuktā samyak smṛtiḥ samyagatho samādhiḥ|

idaṃ dvayaṃ yogavidhau pravṛttaṃ śamāśrayaṃ cittaparigrahāya||33||



kleśāṃkurānna pratanoti śīlaṃ bījāṅkurān kāla ivātivṛttaḥ|

śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti||34||



kleśāṃstu viṣkambhayate samādhirvegānivādrirmahato nadīnām|

sthite samādhau hi na dharṣayanti doṣā bhujaṃgā iva mantrabaddhāḥ||35||



prajñā tvaśeṣeṇa nihanti doṣāṃstīradrumān prāvṛṣi nimnageva|

dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ||36||



triskandhametaṃ pravigāhya mārgaṃ praspaṣṭamaṣṭāṅgamahāryamāryam|

duḥkhasya hetūn prajahāti doṣān prāpnoti cātyantaśivaṃ padaṃ tat||37||



asyopacāre dhṛtirārjavaṃ ca hrīrapramādaḥ praviviktatā ca|

alpecchatā tuṣṭirasaṃgatā ca lokapravṛttāvaratiḥ kṣamā ca||38||



yāthātmyato vindati yo hi duḥkhaṃ tasyodbhavaṃ tasya ca yo nirodham|

āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ||39||



yo vyādhito vyādhimavaiti samyag vyādhernidānaṃ ca tadauṣadhaṃ ca|

ārogyamāpnoti hi so'cireṇa mitrairabhijñairupacaryamāṇaḥ||40||



tadvyādhisaṃjñāṃ kuru duḥkhasatye doṣeṣvapi vyādhinidānasaṃjñām|

ārogyaṃjñāṃ ca nirodhasatye bhaiṣajyasaṃjñāmapi mārgasatye||41||



tasmāt pravṛttiṃparigaccha duḥkhaṃ pravartakānapyavagaccha doṣān|

nivṛttimāgaccha ca tannirodhaṃ nivartakaṃ cāpyavagaccha mārgam||42||



śirasyatho vāsasi saṃpradīpte satyāvabodhāya mativicāryā|

dagdhaṃ jagat satyanayaṃ hyadṛṣṭvā pradahyate saṃprati dhakṣyate ca||43||



yadaiva yaḥ paśyati nāmarūpaṃ kṣayīti taddarśanamasya samyak|

samyak ca nirvedamupaiti paśyan nandīkṣayācca kṣayameti rāgaḥ||44||



tayośca nandīrajasoḥ kṣayeṇa samyagvimuktaṃ pravadāmi cetaḥ|

samyagvimuktirmanasaśca tābhyāṃ na cāsya bhūyaḥ karaṇīyamasti||45||



yathāsvabhāvena hi nāmarūpaṃ taddhetumevāstagamaṃ ca tasya|

vijānataḥ pasyata eva cāhaṃ bravīmi samyak kṣayamāsravāṇām||46||



tasmāt paraṃ saumya vidhāya vīryaṃ śīghraṃ ghaṭasvāstravasaṃkṣayāya|

duḥkhānanityāṃśca nirātmakāṃśca dhātūn viśeṣeṇa parīkṣamāṇaḥ||47||



dhātūn hi ṣaḍ bhūsalilānalādīn sāmānyataḥ svena ca lakṣaṇena|

avaiti yo nānyamavaiti tebhyaḥ so'tyantikaṃ mokṣamavaiti tebhyaḥ||48||



kleśaprahāṇāya ca niścitena kālo'bhyupāyasśca parīkṣitavyaḥ|

yogo'pyakāle hyanupāyataśca bhavatyanarthāya na tadguṇāya||49||



ajātavatsāṃ yadi gāṃ duhīta naivāpnuyāt kṣīramakāladohī|

kāle'pi vā syānna payo labheta mohena śṛṅgād yadi gāṃ duhīta||50||



ārdrācca kāṣṭhājjvalanābhikāmo naiva prayatnādapi vahnimṛcchet|

kāṣṭhācca śuṣkādapi pātanena naivāgnimāpnotyanupāyapūrvam||51||



taddeśakālau vidhivat parīkṣya yogasya mātrāmapi cābhyupāyam|

balābale cātmani saṃpradhārya kāryaḥ prayatno na tu tadviruddhaḥ||52||



pragrāhakaṃ yattu nimittamuktamuddhanyamāne hṛdi tanna sevyam|

evaṃ hi cittaṃ praśama na yāti pravāyunā vahniriveryamāṇaḥ||53||



śamāya yat syānniyataṃ nimittaṃ jātoddhave cetasi tasya kālaḥ|

evaṃ hi cittaṃ praśamaṃ niyacchet pradīpyamāno'gnirivodakena||54||



śamāvahaṃ yanniyataṃ nimittaṃ sevyaṃ na taccetasi līyamāne|

evaṃ hi bhūyo layameti cittamanīryamāṇo'gnirivālpasāraḥ||55||



pragrāhakaṃ yanniyataṃ nimittaṃ layaṃ gate cetasi tasya kālaḥ|

kriyāsamarthaṃ hi manastathā syānmandāyamāno'gnirivendhanena||56||



aupekṣikaṃ nāpi nimittamiṣṭaṃ layaṃ gate cetasi soddhave vā|

evaṃ hi tīvraṃ janayedanarthamupekṣito vyādhirivāturasya||57||



yatsyādupekṣāniyataṃ nimittaṃ sāmyaṃ gate cetasi tasya kālaḥ|

evaṃ hi kṛtyāya bhavetprayogo ratho vidheyāśva iva prayātaḥ||58||



rāgoddhavavyākulite'pi citte maitropasaṃhāravidhirna kāryaḥ|

rāgātmako muhyati maitrayā hi snehaṃ kaphakṣobha ivopayujya||59||



rāgoddhate cetasi dhairyametya niṣevitavyaṃ tvaśubhaṃ nimittam|

rāgātmako hyevamupaiti śarma kaphātmako rūkṣamivopayujya||60||



vyāpādadoṣeṇa manasyudīrṇe na sevitavyaṃ tvaśubhaṃ nimittam|

dveṣātmakasya hyaśubhā vadhāya pittātmanastīkṣṇa ivopacāraḥ||61||



vyāpādadoṣakṣubhite tu citte sevyā svapakṣopanayena maitrī|

dveṣātmano hi praśamāya maitrī pittātmanaḥ śīta ivopacāraḥ||62||



mohānubaddhe manasaḥ pracāre maitrāśubhā vaiva bhavatyayogaḥ|

tābhyāṃ hi saṃmohamupaiti bhūyo vāyvātmako rūkṣamivopanīya||63||



mohātmikāyāṃ manasaḥ pravṛttau sevyastvidampratyayatāvihāraḥ|

mūḍhe manasyeṣa hi śāntimārgo vāyvātmake snigdha ivopacāraḥ||64||



ulkāmukhasthaṃ hi yathā suvarṇaṃ suvarṇakāro dhamatīha kāle|

kāle pariprokṣayate jalena krameṇa kāle samupekṣate ca||65||



dahet suvarṇaṃ hi dhamannakāle jale kṣipan saṃśameyedakāle|

na cāpi samyak paripākamenaṃ nayedakāle samupekṣamāṇaḥ||66||



saṃpragrahasya praśamasya caiva tathaiva kāle samupekṣaṇasya|

samyaṅ nimittaṃ manasā tvavekṣyaṃ nāśo hi yatno'pyanupāyapūrvaḥ||67||



ityevamanyāyanivartanaṃ ca nyāyaṃ ca tasmai sugato babhāṣe|

bhūyaśca tattaccaritaṃ viditvā vitarkahānāya viodhīnuvāca||68||



yathā bhiṣak pittakaphānilānāṃ ya eva kopaṃ samupaiti doṣaḥ|

śamāya tasyaiva vidhiṃ vidhatte vyadhatta doṣeṣu tathaiva buddhaḥ||69||



ekena kalpena sacenna hanyāt svabhyastabhāvādasubhān vitarkān|

tato dvitīyaṃ kramāmarabheta na tveva heyo guṇavān prayogaḥ||70||



anādikālopacitātmakatvād balīyasaḥ kleśagaṇasya caiva|

samyak prayogasya ca duṣkaratvācchettuṃ na śakyāḥ sahasā hi doṣāḥ||71||



aṇvyā yathāṇyā vipulāṇiranyā nirvāhyate tadviduṣā nareṇa|

tadvattadevākuśalaṃ nimittaṃ kṣipennimittāntarasevanena||72||



tathāpyathādhyātmanavagrahatvānnaivopaśāmyedaśubho vitarkaḥ|

heyaḥ sa taddoṣaparīkṣaṇena saśvāpado mārga ivādhvagena||73||



yathā kṣudhārto'pi viśeṣa pṛktaṃ jijīviṣurnecchati bhoktumannam|

tathaiva doṣāvahamityavetya jahāti vidvānaśubhaṃ nimittam||74||



na doṣataḥ paśyati yo hi doṣaṃ kastaṃ tato vārayituṃ samarthaḥ|

guṇaṃ guṇe paśyati yaśca yatra sa vāryamāṇo'pi tataḥ prayāti||75||



vyapatrapante hi kulaprasūtā manaḥpracārairaśubhaiḥ pravṛtaiḥ|

kaṇṭhe manasvīva yuvā vapuṣmānacākṣuṣairaprayatairviṣaktaiḥ||76||



nirdhūyamānāstvatha leśato'pi tiṣṭheyurevākuśalā vitarkāḥ|

kāryāntarairadhyayanakriyādyaiḥ sevyo vidhirvismaraṇāya teṣām||77||



svaptavyamapyeva vicakṣaṇena kāyaklamo vāpi niṣevitavyaḥ|

na tveva saṃcintyamasannimittaṃ yatrāvasaktasya bhavedanarthaḥ||78||



yathā hi bhīto niśi taskarebhyo dvāraṃ priyebhyo'pi na dātumicchet|

prājñastathā saṃharati prayogaṃ samaṃ śubhasyāpyaśubhasya doṣaiḥ||79||



evaṃ prakārairapi yadyupāyairnivāryamāṇā na parāṅmukhāḥ syuḥ|

tato yathāśthūlanivarhaṇena suvarṇadoṣā iva te praheyāḥ||80||



drutaprayāṇaprabhṛtīṃśca tīkṣṇāt kāmaprayogāt parikhidyamānaḥ|

yathā naraḥ saṃśrayate tathaiva prājñena doṣeṣvapi vartitavyam||81||



te cedalabdhapratipakṣabhāvā naivopaśāmyeyurasadvitarkāḥ|

muhūrtamapyaprativadhyamānā gṛhe bhujaṃgā iva nādhivāsyāḥ||82||



dante'pi dantaṃ praṇidhāya kāmaṃ tālvagramutpīḍya ca jivhayāpi|

cittena cittaṃ parigṛhya cāpi kāryaḥ prayatno na tu te'nuvṛttāḥ||83||



kimatra citraṃ yadi vītamoho vanaṃ gataḥ svasthamanā na muhyet|

ākṣipyamāṇo hṛdi tannimittairna kṣobhyate yaḥ sa kṛtī sa dhīraḥ||84||



tadāryasatyādhigamāya pūrvaṃ viṃśodhayānena nayena mārgam|

yātrāgataḥ śatruvinigrahārthaṃ rājeva lakṣmīmajitāṃ jigīṣan||85||



etānyaraṇyānyabhitaḥ śivāni yogānukūlānyajaneritāni|

kāyasya kṛtvā pravivekamātraṃ kleśaprahāṇāya bhajasva mārgam||86||



kauṇḍinyanandakṛmilāniruddhāstiṣyopasenau vimalo'tha rādhaḥ|

bāṣpottarau dhautakimoharājau kātyāyanadravyapilindavatsāḥ||87||



bhaddālibhadrāyaṇasarpadāsasubhūtigodattasujātavatsāḥ|

saṃgrāmajid bhadrajidaśvajicca śroṇaśca śoṇaśca ca koṭikarṇaḥ||88||



kṣemājito nandakanandamātāvupālivāgīśayaśoyaśodāḥ|

mahāvhayo valkalirāṣṭrapālau sudarśanasvāgatamedhikāśca||89||



sa kapphinaḥ kāśyapa auruvilvo mahāmahākāśyapatiṣyanandāḥ|

pūrṇaśca pūrṇaśca sa pūrṇakaśca śonāparāntaśca sa pūrṇa eva||90||



śāradvatīputrasubāhucundāḥ kondeyakāpyabhṛgukuṇṭhadhānāḥ|

saśaivalau revatakauṣṭhilau ca maudgalyagotraśca gavāṃpatiśca||91||



yaṃ vikramaṃ yogavidhāvakurvaṃstameva śīghraṃ vidhivat kuruṣva|

tataḥ padaṃ prāpsyasi tairavāptaṃ sukhāvṛtaistvaṃ niyataṃ yaśaśca||92||



dravyaṃ yathā syat kaṭukaṃ rasena taccopayuktaṃ madhuraṃ vipāke|

tathaiva vīryaṃ kaṭukaṃ śrameṇa tasyārtha siddhyai madhuro vipākaḥ||93||



vīryaṃ paraṃ kāryakṛtau hi mūlaṃ vīryādṛte kācana nāsti siddhiḥ|

udeti vīryādiha sarvasaṃpannirvīryatā cet sakalaśca pāpmā||94||



alabdhasyālābho niyatamupalabdhasya vigama-

stathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ|

tamo nistejastvaṃ śrutiniyamatuṣṭivyuparamo

nṛṇāṃ nirvīryāṇāṃ bhavati vinipātaśca bhavati||95||



nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate

paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate|

gṛhaṃ tyaktvā muktau yadayamupaśāntiṃ na labhate|

nimittaṃ kausīdyaṃ bhavati puruṣasyātra na ripuḥ||96||



anikṣiptotsāho yadi khanati gāṃ vāri labhate|

prasaktaṃ vyāmathnan jvalanamaraṇibhyāṃ janayati|

prayuktā yoge tu dhruvamupalabhante śramaphalaṃ

drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ||97||



kṛṣṭvā gāṃ paripālya ca śramaśatairaśnoti sasyaśriyaṃ

yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati|

śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ

tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ||98||



saundarananda mahākāvye "āryasatya" nāma ṣoḍaśa sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project