Digital Sanskrit Buddhist Canon

Pañcadaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चदशः सर्गः
pañcadaśaḥ-sargaḥ



vitarka-prahāṇa



yatra tatra vivikte tu baddhvā paryaṅkamuttamam|

ṛjuṃ kāyaṃ samādhāya smṛtyābhimukhayānvitaḥ||1||



nāsāgre vā lalāṭe vā bhruvorantara eva vā|

kurvīthāścapalaṃ cittamālambanaparāyaṇam||2||



sacet kāmavitarkastvāṃ dharṣayenmānaso jvaraḥ|

kṣeptavyo nādhivāsyaḥ sa vastre reṇurivāgataḥ||3||



yadyapi pratisaṃkhyānāt kāmānutsṛṣṭavānasi|

tamāṃsīva prakāśena pratipakṣeṇa tāñjahi||4||



tiṣṭhatyanuśayasteṣāṃ channo'gniriva bhasmanā|

sa te bhāvanayā saumya praśāmyo'gnirivāmbunā||5||



te hi tasmāt pravartante bhūyo vījādivāṅkurāḥ|

tasya nāśena te na syurbījanāśādivāṅkurāḥ||6||



arjanādīni kāmebhyo dṛṣṭvā duḥkhāni kāminām|

tasmāttānmūlataśchindhi mitrasaṃjñānarīniva||7||



anityā moṣadharmāṇo riktā vyasanahetavaḥ|

bahusādhāraṇāḥ kāmā varhyā hyāśīviṣā iva||8||



ye mṛgyamāṇā duḥkhāya rakṣyamāṇā na śāntaye|

bhraṣṭāḥ śokāya mahate prāptāśca na vitṛptaye||9||



tṛptiṃ vittaprakarṣeṇa svargāvāptyā kṛtārthatām|

kāmebhyaśca sukhotpattiṃ yaḥ paśyati sa naśyati||10||



calānapariniṣpannānasārānanavasthitān|

parikalpasukhān kāmānna tānsmartumihārhasi||11||



vyāpādo vā vihiṃsā vā kṣobhayed yadi te manaḥ|

prasādyaṃ tadvipakṣeṇa maṇinevākulaṃ jalam||12||



pratipakṣastayorjñeyo maitrī kāruṇyameva ca|

virodho hi tayornityaṃ prakāśatamasoriva||13||



nivṛttaṃ yasya dauḥśīlyaṃ vyāpādaśca pravartate|

hanti pāṃsubhirātmānaṃ sa snāta iva vāraṇaḥ||14||



duḥkhitebhyo hi martyebhyo vyādhimṛtyujarādibhiḥ|

āryaḥ ko duḥkhamaparaṃ saghṛṇo dhātumarhati||15||



duṣṭena ceha manasā bādhyate vā paro na vā|

sadyastu dahyate tāvat svaṃ mano duṣṭacetasaḥ||16||



tasmāt sarveṣu bhūteṣu maitrīṃ kāruṇyameva ca|

na vyāpādaṃ vihiṃsāṃ vā vikalpayitumarhasi||17||



yadyadeva prasaktaṃ hi vitarkayati mānavaḥ|

abhyāsāttena tenāsya natirbhavati cetasaḥ||18||



tasmādakuśalaṃ tyaktvā kuśalaṃ dhyātumarhasi|

yatte syādiha cārthāya paramārthasya cāptaye||19||



saṃvardhante hyakuśalā vitarkāḥ saṃbhṛtā hṛdi|

anarthajanakāstulyamātmanaśca parasya ca||20||



śreyaso vighnakaraṇād bhavantyātmavipattaye|

pātrībhāvopaghātāttu parabhaktivipattaye||21||



manaḥkarmasvavikṣepamapi cābhyastumarhasi|

na tvevākuśalaṃ saumya vitarkayitumarhasi||22||



yā vikāmopabhogāya cintā manasi vartate|

na ca taṃ guṇamāpnoti bandhanāya ca kalpate||23||



sattvānāmupaghātāya parikleśāya cātmanaḥ|

mohaṃ vrajati kāluṣyaṃ narakāya ca vartate||24||



tad vitarkairakuśalairnātmānaṃ hantumarhasi|

suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khananniva||25||



anabhijño yathā jātyaṃ dahedaguru kāṣṭhavat|

anyāyena manuṣyatvamupahanyādidaṃ tathā||26||



tyaktvā ratnaṃ yathā loṣṭaṃ ratnadvīpācca saṃharet|

tyaktvā naiḥśreyasaṃ dharmaṃ cintayedaśubhaṃ tathā||27||



himavantaṃ yathā gatvā viṣaṃ bhuñjīta nauṣadham|

manuṣyatvaṃ tathā prāpya pāpaṃ seveta no śubham||28||



tad buddhavā pratipakṣeṇa vitarkaṃ kṣeptumarhasi|

sūkṣmeṇa pratikīlena kīlaṃ dārvantarādiva||29||



vṛddhyavṛddhyoratha bhaveccintā jñātijanaṃ prati|

svabhāvo jīvalokasya parīkṣyastannivṛttaye||30||



saṃsāre kṛṣyamāṇānāṃ sattvānāṃ svena karmaṇā|

ko janaḥ svajanaḥ ko vā mohāt sakto jane janaḥ||31||



atīte'dhvani saṃvṛttaḥ svajano hi janastava|

aprāpte cādhvani janaḥ svajanaste bhaviṣyati||32||



vihagānāṃ yathā sāyaṃ tatra tatra samāgamaḥ|

jātau jātau tathāśleṣo janasya svajanasya ca||33||



pratiśrayaṃ bahuvidhaṃ saṃśrayanti yathādhvagāḥ|

pratiyānti punastyaktvā tadvajjñātisamāgamaḥ||34||



loke prakṛtibhinne'sminna kaścit kasyacit priyaḥ|

kāryakāraṇasambaddhaṃ vālukāmuṣṭivajjagat||35||



bibharti hi sutaṃ mātā dhārayiṣyati māmiti|

mātaraṃ bhajate putro garbheṇādhatta māmiti||36||



anukūlaṃ pravartante jñātiṣu jñātayo yadā|

tadā snehaṃ prakurvanti riputvaṃ tu viparyayāt||37||



ahito dṛśyate jñātirajñātirdṛśyate hitaḥ|

snehaṃ kāryāntarāllokāśchinatti ca karoti ca||38||



svayameva yathālikhya rajyeccitrakaraḥ striyam|

tathā kṛtvā svayaṃ snehaṃ saṃgameti jane janaḥ||39||



yo'bhavad bāndhavajanaḥ paraloke priyastava|

sa te karmathaṃ kurute tvaṃ vā tasmai karoṣi kam||40||



tasmājjñātivitarkeṇa mano nāveṣṭumarhasi|

vyavasthā nāsti saṃsāre svajanasya janasya ca||41||



asau kṣemo janapadaḥ subhikṣo'sāvasau śivaḥ|

ityevamatha jāyeta vitarkastava kaścana||42||



praheyaḥ sa tvayā saumya nādhivāsyaḥ kathaṃcana|

viditvā sarvamādīptaṃ taistairdoṣāgnibhirjagat||43||



ṛtucakranivartācca kṣutpipāsāklamādapi|

sarvatra niyataṃ duḥkhaṃ na kvacid vidyate śivam||44||



kvacicchītaṃ kvacid dharmaḥ kvacid rogo bhayaṃ kvacit|

bādhate'bhyadhikaṃ lokaṃ tasmādaśaraṇaṃ jagat||45||



jarā vyādhiśca mṛtyuśca lokasyāsya mahad bhayam|

nāsti deśaḥ sa yatrāsya tad bhayaṃ nopapadyate||46||



yatra gacchati kāyo'yaṃ duḥkhaṃ tatrānugacchati|

nāsti kācid gatirloke gato yatra na bādhyate||47||



ramaṇīyo'pi deśaḥ san subhikṣaḥ kṣema eva ca|

kudeśa iti vijñeyo yatra kleśairvidahyate||48||



lokasyābhyāhatasyāsya duḥkhaiḥ śārīramānasaiḥ|

kṣemaḥ kaścinna deśo'sti svastho yatra gato bhavet||49||



duḥkhaṃ sarvatra sarvasya vartate sarvadā yadā|

chandarāgamataḥ saumya lokacitreṣu mā kṛthāḥ||50||



yadā tasmānnivṛttaste chandarāgo bhaviṣyati|

jīvalokaṃ tadā sarvamādīptamiva maṃsyase||51||



atha kaścid vitarkaste bhavedamaraṇāśrayaḥ|

yatnena sa vihantavyo vyādhirātmagato yathā||52||



muhūrtamapi viśrambhaḥ kāryoṃ na khalu jīvite|

nilīna iva hi vyāghraḥ kālo viśvastaghātakaḥ||53||



balastho'haṃ yuvā veti na te bhavitumarhati|

mṛtyuḥ sarvāsvasthāsu hanti nāvekṣate vayaḥ||54||



kṣetrabhūtamanarthānāṃ śarīraṃ parikarṣataḥ|

svāsthyāśā jīvitāśā vā na dṛṣṭārthasya jāyate||55||



nirvṛttaḥ ko bhavet kāyaṃ mahābhūtāśrayaṃ vahan|

parasparaviruddhānāmahīnāmiva bhājanam||56||



praśvasityayamanvakṣaṃ yaducchvasiti mānavaḥ|

avagaccha tadāścaryamaviśvāsyaṃ hi jīvitam||57||



idamāścaryamaparaṃ yatsuptaḥ pratibudhyate|

svapityutthāya vā bhūyo bahvamitrā hi dehinaḥ||58||



garbhāt prabhṛti yo lokaṃ jighāṃsuranugacchati|

kastasmin viśvasenmṛtyāvudyatāsāvarāviva||59||



prasūtaḥ puruṣo loke śrutavān balavānapi|

na jayatyantakaṃ kaścinnājayannāpi jeṣyati||60||



sāmnā dānena bhedena daṇḍena niyamena vā|

prāpto hi rabhaso mṛtyuḥ pratihantuṃ na śakyate||61||



tasmānnāyuṣi viśvāsaṃ cañcale kartumarhasi|

nityaṃ harati kālo hi sthāviryaṃ na pratīkṣate||62||



niḥsāraṃ paśyato lokaṃ toyabudbuddurbalam|

kasyāmaravitarko hi syādanunmattacetasaḥ||63||



tasmādeṣāṃ vitarkāṇāṃ prahāṇārthaṃ samāsataḥ|

ānāpānasmṛtiṃ saumya viṣayīkartumarhasi||64||



ityanena prayogeṇa kāle sevitumarhasi|

pratipakṣān vitarkāṇāṃ gadānāmagadāniva||65||



suvarṇahetorapi pāṃsudhāvakau vihāya pāṃsūn bṛhato yathāditaḥ|

jahāti sūkṣmānapi tadviśuddhaye viśodhya hemāvayavān niyacchati||66||



vimokṣahetorapi yuktamānaso vihāya doṣān bṛhatastathāditaḥ|

jahāti sūkṣmānapi tadviśuddhaye viśodhya dharmāvayavān niyacchati||67||



krameṇādbhiḥ śuddhaṃ kanakamiha pāṃsuvyavahitaṃ

yathāgnau karmāraḥ pacati bhṛśamāvartayati ca|

tathā yogācāro nipuṇamiha doṣavyavahitaṃ

viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca||68||



yathā ca svacchandādupanayati karmāśrayasukhaṃ

suvarṇaṃ karmāro bahuvidhamalaṅkāravidhiṣu|

manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā

yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca||69||



saundarananda mahākāvye "vitarka-prahāṇa" nāma pañcadaśa sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project