Digital Sanskrit Buddhist Canon

Caturdaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्दशः सर्गः
caturdaśaḥ sargaḥ



ādi-prasthāna



atha smṛtikavāṭena pidhāyendriyasaṃvaram|

bhojane bhava mātrājño dhyānāyānāmayāya ca||1||



prāṇāpānau nigṛṇhāti glāninidre prayacchati|

kṛto hyatyarthamāhāro vihanti ca parākramam||2||



yathā cātyarthamāhāraḥ kṛto'narthāya kalpate|

upayuktastathātyalpo na sāmarthyāya kalpate||3||



ācayaṃ dyutimutsāhaṃ prayogaṃ balameva ca|

bhojanaṃ kṛtamatyalpaṃ śarīrasyāpakarṣati||4||



yathā bhāreṇa namate laghunonnamate tulā|

samā tiṣṭhati yuktena bhojyeneyaṃ tathā tanuḥ||5||



tasmādabhyavaharttavyaṃ svaśaktimanupaśyatā|

nātimātraṃ na cātyalpaṃ meyaṃ mānavaśādapi||6||



atyākrānto hi kāyāgnirguruṇānnena śāmyati|

avacchanna ivālpo'gniḥ sahasā mahatendhasā||7||



atyantamapi saṃhāro nāhārasya praśasyate|

anāhāro hi nirvāti nirindhana ivānalaḥ||8||



yasmānnāsti vināhārāt sarvaprāṇābhṛtāṃ sthitiḥ|

tasmād duṣyati nāhāro vikalpo'tra tu vāryate||9||



na hyekaviṣaye'nyatra sajyante prāṇinastathā|

avijñāte yathāhāre boddhavyaṃ tatra kāraṇam||10||



cikitsārthaṃ yathā dhatte vraṇasyālepanaṃ vraṇī|

kṣudvighātārthamāhārastadvat sevyo mumukṣuṇā||11||



bhārasyodvahanārthaṃ ca rathākṣo'bhyajyate yathā|

bhojanaṃ prāṇayātrārthaṃ tadvad vidvānniṣevate||12||



samatikramaṇārthaṃ ca kāntārasya yathādhvagau|

putramāṃsāni khādetāṃ dampatī bhṛśaduḥkhitau||13||



evamabhyavaharttavyaṃ bhojanaṃ pratisaṃkhyayā|

na bhūṣārthaṃ na vapuṣo na madāya na dṛptaye||14||



dhāraṇārthaṃ śarīrasya bhojanaṃ hi vidhīyate|

upastambhaḥ pipatiṣordubalasyeva veśmanaḥ||15||



plavaṃ yatnād yathā kaścid badhnīyād dhārayedapi|

na tatsnehena yāvattu mahaughasyottitīrṣayā||16||



tathopakaraṇaiḥ kāyaṃ dhārayanti parīkṣakāḥ|

na tatsnehena yāvattu duḥkhaughasya titīrṣayā||17||



śocatā pīḍyamānena dīyate śatrave yathā|

na bhaktyā nāpi tarṣeṇa kevalaṃ prāṇaguptaye||18||



yogācārastathāhāraṃ śarīrāya prayacchati|

kevalaṃ kṣudvighātārthaṃ na rāgeṇa na bhaktaye||19||



manodhāraṇayā caiva pariṇāmyātmavānahaḥ|

vidhūya nidrāṃ yogena niśāmapyatināmayet||20||



hṛdi yatsaṃjñinaścaiva nidrā prādurbhavettava|

guṇavatsaṃjñitāṃ saṃjñāṃ tadā manasi mā kṛthāḥ||21||



dhāturārambhadhṛtyośca sthāmavikramayorapi|

nityaṃ manasi kāryaste bādhyamānena nidrayā||22||



āmnātavyāśca viśadaṃ te dharmā ye pariśrutāḥ|

parebhyaścopadeṣṭavyāḥ saṃcintyāḥ svayameva ca||23||



prakledyamadbhirvadanaṃ vilokyāḥ sarvato diśaḥ|

cāryā dṛṣṭiśca tārāsu jijāgariṣuṇā sadā||24||



antargatairacapalairvaśasthāyibhirindriyaiḥ|

avikṣiptena manasā caṃkramyasvāsva vā niśi||25||



bhaye prītau ca śoke ca nidrayā nābhibhūyate|

tasmānnidrābhiyogeṣu sevitavyamidaṃ trayam||26||



bhayamāgamanānmṛtyoḥ prītiṃ dharmaparigrahāt|

janmaduḥkhādaparyantācchokamāgantumarhasi||27||



evamādiḥ kramaḥ saumya kāryo jāgaraṇaṃ prati|

vandhyaṃ hi śayanādāyuḥ ka prājñaḥ kartumarhasi||28||



doṣavyālānatikramya vyālān gṛhagatāniva|

kṣamaṃ prājñasya na svaptuṃ nistitīrṣormahad bhayam||29||



pradīpte jīvaloke hi mṛtyuvyādhijarāgnibhiḥ|

kaḥ śayīta nirudvegaḥ pradīpta iva veśmani||30||



tasmāttama iti jñātvā nidrāṃ nāveṣṭumarhasi|

apraśānteṣu doṣeṣu saśastreṣviva śatruṣu||31||



pūrvaṃ yāmaṃ triyāmāyāḥ prayogeṇātināmya tu|

sevyā śayyā śarīrasya viśrāmārthaṃ svatantriṇā||32||



dakṣiṇena tu pārśvena sthitayālokasaṃjñayā|

prabodhaṃ hṛdaye kṛtvā śayīthāḥ śāntamānasaḥ||33||



yāme tṛtīye cotthāya carannāsīna eva vā|

bhūyo yogaṃ manaḥśuddhau kurvīthā niyatendriyaḥ||34||



athāsanagatasthānaprekṣitavyāhṛtādiṣu|

saṃprajānan kriyāḥ sarvāḥ smṛtimādhātumarhasi||35||



dvārādhyakṣa iva dvāri yasya praṇihitā smṛtiḥ|

dharṣayanti na taṃ doṣāḥ puraṃ guptamivārayaḥ||36||



na tasyotpadyate kleśo yasya kāyagatā smṛtiḥ|

cittaṃ sarvāsvavasthāsu bālaṃ dhātrīva rakṣati||37||



śaravyaḥ sa tu doṣāṇāṃ yo hīnaḥ smṛtivarmaṇā|

raṇasthaḥ pratiśatrūṇāṃ vihīna iva varmaṇā||38||



anāthaṃ tanmano jñeyaṃ yatsmṛtirnābhirakṣati|

nirṇetā dṛṣṭirahito viṣameṣu caranniva||39||



anartheṣu prasaktāśca svārthebhyaśca parāṅmukhā|

yadbhaye sati nodvignāḥ smṛtināśo'tra kāraṇam||40||



svabhūmiṣu guṇāḥ sarve ye ca śīlādayaḥ sthitāḥ|

vikīrṇā iva gā gopaḥ smṛtistānanugacchati||41||



pranaṣṭamamṛtaṃ tasya yasya viprasṛtā smṛtiḥ|

hastasthamamṛtaṃ tasya yasya kāyagatā smṛtiḥ||42||



āryo nyāyaḥ kutastasya smṛtiryasya na vidyate|

yasyāryo nāsti ca nyāyaḥ pranaṣṭastasya satpathaḥ||43||



pranaṣṭo yasya sanmārgo naṣṭaṃ tasyāmṛtaṃ padam|

pranaṣṭamamṛtaṃ yasya sa duḥkhānna vimucyate||44||



tasmāccarana caro'smīti sthito'smīti cādhiṣṭhitaḥ|

evamādiṣu kāryeṣu smṛtimādhātumarhasi||45||



yogānulomaṃ vijanaṃ viśabdaṃ śayyāsanaṃ saumya tathā bhajasva|

kāyasya kṛtvā hi vivekamādau sukho'dhigantuṃ manaso vivekaḥ||46||



alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṃ bhajate viviktam|

sa kṣaṇyate hyapratilabdhamārgaścarannivorvyāṃ bahukaṇṭakāyām||47||



adṛṣṭatattvena parīkṣakeṇa sthitena citre viṣayapracāre|

cittaṃ niṣeddhuṃ na sukhena śakyaṃ kṛṣṭādako gauriva sasyamadhyāt||48||



anīryamāṇastu yathānilena praśāntimāgacchati citrabhānuḥ|

alpena yatnena tathā vivikteṣvaghaṭṭitaṃ śāntimupaiti cetaḥ||49||



kvacidbhuktvā yattad vasanamapi yattatparihito

vasannātmārāmaḥ kvacana vijane yo'bhiramate|

kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ

pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakamiva||50||



yadi dvandvārāme jagati viṣayavyagrahṛdaye

vivikte nirdvando viharati kṛtī śāntahṛdayaḥ|

tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo

viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat||51||



vasañśūnyāgāre yadi satatameko'bhiramate

yadi kleśotpādaiḥ saha na ramate śatrubhiriva|

carannātmārāmo yadi ca pibati prītisalilaṃ

tato bhuṅkte śreṣṭhaṃ tridaśapatirājyādapi sukham||52||



saundarananda mahākāvye "ādi-prasthāna" nāma caturdaśa sarga samāpta||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project