Digital Sanskrit Buddhist Canon

Trayodaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version त्रयोदशः सर्गः
trayodaśaḥ sargaḥ



śīla evaṃ indriya-saṃyama



atha saṃrādhito nandaḥ śraddhāṃ prati maharṣiṇā|

pariṣikto'mṛteneva yuyuje parayā mudā||1||



kṛtārthamiva taṃ mene saṃbuddhaḥ śraddhayā tayā|

mene prāptamiva śreyaḥ sa ca buddhena saṃskṛtaḥ||2||



ślakṣṇena vacasā kāṃścit kāṃścit paruṣayā girā|

kāṃścidābhyāmupāyābhyāṃ sa vininye vināyakaḥ||3||



pāṃsubhyaḥ kāñcanaṃ jātaṃ viśuddhaṃ nirmalaṃ śuci|

sthitaṃ pāṃsuṣvapi yathā pāṃsudoṣairna lipyate||4||



padmaparṇaṃ yathā caiva jale jātaṃ jale sthitam|

upariṣṭādadhastādvā na jalenopalipyate||5||



tadvalloke munirjāto lokasyānugrahaṃ caran|

kṛtitvānnirmalatvācca lokadharmairna lipyate||6||



śleṣaṃ tyāgaṃ priyaṃ rūkṣaṃ kathāṃ ca dhyānameva ca|

mantukāle cikitsārthaṃ cakre nātmānuvṛttaye||7||



ataśca sandadhe kāyaṃ mahākaruṇayā tayā|

mocayeyaṃ kathaṃ duḥkhāt sattvānītyanukampakaḥ||8||



atha saṃharṣaṇānnandaṃ viditvā bhājanīkṛtam|

abravīd bruvatāṃ śreṣṭhaḥ kramajñaḥ śreyasāṃ kramam||9||



ataḥ prabhṛti bhūyastvaṃ średdhendriyapuraḥsaraḥ|

amṛtasyāptaye saumya vṛttaṃ rakṣitumarhasi||10||



prayogaḥ kāyavacasoḥ śuddho bhavati te yathā|

uttāno vivṛto gupto'navacchidrastathā kuru||11||



uttāno bhāvakaraṇād vivṛtaścāpyagūhanāt|

gupto rakṣaṇatātparyādacchidraścānavadyataḥ||12||



śarīravacasoḥ śuddhau saptāṃge cāpi karmaṇi|

ājīvasamudācāraṃ śaucāt saṃskartumarhasi||13||



doṣāṇāṃ kuhanādīnāṃ pañcānāmaniṣevaṇāt|

tyāgācca jyotiṣādīnāṃ caturṇāṃ vṛttighātinām||14||



prāṇidhānyadhanādīnāṃ varjyānāmapratigrahāt|

bhaikṣāṅgānāṃ nisṛṣṭānāṃ niyatānāṃ pratigrahāt||15||



parituṣṭaḥ śucirmañjuścaukṣayā jīvasaṃpadā|

kuryā duḥkhapratīkāraṃ yāvadeva vimuktaye||16||



karmaṇo hi yathādṛṣṭāt kāyavākprabhavādapi|

ājīvaḥ pṛthagevokto duḥśodhatvādayaṃ mayā||17||



gṛhasthena hi duḥśodhā dṛṣṭirvividhadṛṣṭinā|

ājīvo bhikṣuṇā caiva pareṣvāyattavṛttinā||18||



etāvacchīlamityuktamācāro'yaṃ samāsataḥ|

asya nāśena naiva syāt pravrajyā na gṛhasthatā||19||



tasmāccāritrasampanno brahmacaryamidaṃ cara|

aṇumātreṣvadyeṣu bhayadarśī dṛḍhavrataḥ||20||



śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ|

sthānādyānīva kāryāṇi pratiṣṭhāya vasundharām||21||



mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām|

vairāgyasyāpi saṃvedaḥ saṃvido jñānadarśanam||22||



jñānasyopaniṣaccaiva samādhirupadhāryatām|

samādherapyupaniṣat sukhaṃ śārīramānasam||23||



praśrabdhiḥ kāyamanasaḥ sukhasyopaniṣat parā|

praśrabdherapyupaniṣat prītirapyavagamyatām||24||



tathā prīterupaniṣat prāmodyaṃ paramaṃ matam|

prāmodyasyāpyahṛllekhaḥ kukṛteṣvakṛteṣu vā||25||



ahṛllekhasya manasaḥ śīlaṃ tūpaniṣacchuci|

ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya||26||



śīlanācchīlamityuktaṃ śīlanaṃ sevanādapi|

sevanaṃ tannideśācca nideśaśca tadāśrayāt||27||



śīlaṃ hi śaraṇaṃ saubhya kāntāra iva daiśikaḥ|

pitraṃ bandhuśca rakṣā ca dhanaṃ ca balameva ca||28||



yataḥ śīlamataḥ saumya śīlaṃ saṃskartumarhasi|

etatsthānamathānye [nanyaṃ] ca mokṣārambheṣu yoginām||29||



tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ|

indriyāṇīndriyārthebhyo nivārayitumarhasi||30||



bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ|

indriyebhyo yathā svebhyastairajasraṃ hi hanyate||31||



dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā|

indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca||32||



na ca prayāti narakaṃ śatruprabhṛtibhirhataḥ|

kṛṣyate tatra nighnastu capalairindriyairhataḥ||33||



hanyamānasya tairduḥkhaṃ hārdaṃ bhavati vā na vā|

indriyairbādhyamānasya hārdaṃ śārīrameva ca||34||



saṃkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ|

cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ||35||



manuṣyahariṇān ghnanti kāmavyādheritā hṛdi|

vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ||36||



niyamājirasaṃsthena dhairyakārmukadhāriṇā|

nipatanto nivāryāste mahatā smṛtivarmaṇā||37||



indriyāṇāmupaśamādarīṇāṃ nigrahādiva|

sukhaṃ svapiti vāste vā yatra tatra gatoddhavaḥ||38||



teṣāṃ hi satataṃ loke viṣayānabhikāṅkṣatām|

saṃvinnaivāsti kārpaṇyācchunāmāśāvatāmiva||39||



viṣayairindriyagrāmo na tṛptimadhigacchati|

ajasraṃ pūryamāṇo'pi samudraḥ salilairiva||40||



avaśyaṃ gocare sve sve vartitavyamihendriyaiḥ|

nimittaṃ tatra na grāhyamanuvyañjanameva ca||41||



ālokya cakṣuṣā rūpaṃ dhātumātre vyavasthitaḥ|

strī veti puruṣo veti na kalpayitumarhasi||42||



sacet strīpuruṣagrāhaḥ kvacid vidyeta kaścan|

śubhataḥ keśadantādīnnānuprasthātumarhasi||43||



nāpaneyaṃ tataḥ kiṃcit prakṣepyaṃ nāpi kiñcana|

draṣṭavyaṃ bhūtato bhūtaṃ yādṛśaṃ ca yathā ca yat||44||



evaṃ te paśyatastattvaṃ śaśvadindriyagocaram|

bhaviṣyati padasthānaṃ nābhidhyādaurmanasyayoḥ||45||



abhidhyā priyarūpeṇa hanti kāmātmakaṃ jagat|

arirmitramukheneva priyavākkaluṣāśayaḥ||46||



daurmanasyābhidhānastu pratigho viṣayāśritaḥ|

mohādyenānuvṛtena paratreha ca hanyate||47||



anurodhavirodhābhyāṃ śitoṣṇābhyāmivārditaḥ|

śarma nāpnoti na śreyaścalendriyamato jagat||48||



nendriyaṃ viṣaye tāvat pravṛttamapi sajjate|

yāvanna manasastatra parikalpaḥ pravartate||49||



indhane sati vāyau ca yathā jvalati pāvakaḥ|

viṣayāt parikalpācca kleśāgnirjāyate tathā||50||



abhūtaparikalpena viṣayasya hi vadhyate|

tameva viṣayaṃ paśyan bhūtataḥ parimucyate||51||



dṛṣṭvaikaṃ rūpamanyo hi rajyate'nyaḥ praduṣyati|

kaścid bhavati madhyasthastatraivānyo ghṛṇāyate||52||



ato na viṣayo heturbandhāya na vimuktaye|

parikalpaviśeṣeṇa saṃgo bhavati vā na vā||53||



kāryaḥ paramayatnena tasmādindriyasaṃvaraḥ|

indriyāṇi hyagutpāni duḥkhāya ca bhavāya ca||54||



kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrddhabhiḥ praharṣalolajivhakaiḥ|

indriyoragairmanobilaśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset||55||



tasmādeṣāmakuśalakarāṇāmarīṇāṃ cakṣurghrāṇaśravaṇarasanasparśanānām|

sarvāvasthaṃ bhava viniyamādapramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam||56||



saundarananda mahākāvye "śīla evaṃ indriya-saṃyama" nāma trayodaśa sarga samāpta|

trayodaśaḥ sargaḥ



śīla evaṃ indriya-saṃyama



atha saṃrādhito nandaḥ śraddhāṃ prati maharṣiṇā|

pariṣikto'mṛteneva yuyuje parayā mudā||1||



kṛtārthamiva taṃ mene saṃbuddhaḥ śraddhayā tayā|

mene prāptamiva śreyaḥ sa ca buddhena saṃskṛtaḥ||2||



ślakṣṇena vacasā kāṃścit kāṃścit paruṣayā girā|

kāṃścidābhyāmupāyābhyāṃ sa vininye vināyakaḥ||3||



pāṃsubhyaḥ kāñcanaṃ jātaṃ viśuddhaṃ nirmalaṃ śuci|

sthitaṃ pāṃsuṣvapi yathā pāṃsudoṣairna lipyate||4||



padmaparṇaṃ yathā caiva jale jātaṃ jale sthitam|

upariṣṭādadhastādvā na jalenopalipyate||5||



tadvalloke munirjāto lokasyānugrahaṃ caran|

kṛtitvānnirmalatvācca lokadharmairna lipyate||6||



śleṣaṃ tyāgaṃ priyaṃ rūkṣaṃ kathāṃ ca dhyānameva ca|

mantukāle cikitsārthaṃ cakre nātmānuvṛttaye||7||



ataśca sandadhe kāyaṃ mahākaruṇayā tayā|

mocayeyaṃ kathaṃ duḥkhāt sattvānītyanukampakaḥ||8||



atha saṃharṣaṇānnandaṃ viditvā bhājanīkṛtam|

abravīd bruvatāṃ śreṣṭhaḥ kramajñaḥ śreyasāṃ kramam||9||



ataḥ prabhṛti bhūyastvaṃ średdhendriyapuraḥsaraḥ|

amṛtasyāptaye saumya vṛttaṃ rakṣitumarhasi||10||



prayogaḥ kāyavacasoḥ śuddho bhavati te yathā|

uttāno vivṛto gupto'navacchidrastathā kuru||11||



uttāno bhāvakaraṇād vivṛtaścāpyagūhanāt|

gupto rakṣaṇatātparyādacchidraścānavadyataḥ||12||



śarīravacasoḥ śuddhau saptāṃge cāpi karmaṇi|

ājīvasamudācāraṃ śaucāt saṃskartumarhasi||13||



doṣāṇāṃ kuhanādīnāṃ pañcānāmaniṣevaṇāt|

tyāgācca jyotiṣādīnāṃ caturṇāṃ vṛttighātinām||14||



prāṇidhānyadhanādīnāṃ varjyānāmapratigrahāt|

bhaikṣāṅgānāṃ nisṛṣṭānāṃ niyatānāṃ pratigrahāt||15||



parituṣṭaḥ śucirmañjuścaukṣayā jīvasaṃpadā|

kuryā duḥkhapratīkāraṃ yāvadeva vimuktaye||16||



karmaṇo hi yathādṛṣṭāt kāyavākprabhavādapi|

ājīvaḥ pṛthagevokto duḥśodhatvādayaṃ mayā||17||



gṛhasthena hi duḥśodhā dṛṣṭirvividhadṛṣṭinā|

ājīvo bhikṣuṇā caiva pareṣvāyattavṛttinā||18||



etāvacchīlamityuktamācāro'yaṃ samāsataḥ|

asya nāśena naiva syāt pravrajyā na gṛhasthatā||19||



tasmāccāritrasampanno brahmacaryamidaṃ cara|

aṇumātreṣvadyeṣu bhayadarśī dṛḍhavrataḥ||20||



śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ|

sthānādyānīva kāryāṇi pratiṣṭhāya vasundharām||21||



mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām|

vairāgyasyāpi saṃvedaḥ saṃvido jñānadarśanam||22||



jñānasyopaniṣaccaiva samādhirupadhāryatām|

samādherapyupaniṣat sukhaṃ śārīramānasam||23||



praśrabdhiḥ kāyamanasaḥ sukhasyopaniṣat parā|

praśrabdherapyupaniṣat prītirapyavagamyatām||24||



tathā prīterupaniṣat prāmodyaṃ paramaṃ matam|

prāmodyasyāpyahṛllekhaḥ kukṛteṣvakṛteṣu vā||25||



ahṛllekhasya manasaḥ śīlaṃ tūpaniṣacchuci|

ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya||26||



śīlanācchīlamityuktaṃ śīlanaṃ sevanādapi|

sevanaṃ tannideśācca nideśaśca tadāśrayāt||27||



śīlaṃ hi śaraṇaṃ saubhya kāntāra iva daiśikaḥ|

pitraṃ bandhuśca rakṣā ca dhanaṃ ca balameva ca||28||



yataḥ śīlamataḥ saumya śīlaṃ saṃskartumarhasi|

etatsthānamathānye [nanyaṃ] ca mokṣārambheṣu yoginām||29||



tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ|

indriyāṇīndriyārthebhyo nivārayitumarhasi||30||



bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ|

indriyebhyo yathā svebhyastairajasraṃ hi hanyate||31||



dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā|

indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca||32||



na ca prayāti narakaṃ śatruprabhṛtibhirhataḥ|

kṛṣyate tatra nighnastu capalairindriyairhataḥ||33||



hanyamānasya tairduḥkhaṃ hārdaṃ bhavati vā na vā|

indriyairbādhyamānasya hārdaṃ śārīrameva ca||34||



saṃkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ|

cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ||35||



manuṣyahariṇān ghnanti kāmavyādheritā hṛdi|

vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ||36||



niyamājirasaṃsthena dhairyakārmukadhāriṇā|

nipatanto nivāryāste mahatā smṛtivarmaṇā||37||



indriyāṇāmupaśamādarīṇāṃ nigrahādiva|

sukhaṃ svapiti vāste vā yatra tatra gatoddhavaḥ||38||



teṣāṃ hi satataṃ loke viṣayānabhikāṅkṣatām|

saṃvinnaivāsti kārpaṇyācchunāmāśāvatāmiva||39||



viṣayairindriyagrāmo na tṛptimadhigacchati|

ajasraṃ pūryamāṇo'pi samudraḥ salilairiva||40||



avaśyaṃ gocare sve sve vartitavyamihendriyaiḥ|

nimittaṃ tatra na grāhyamanuvyañjanameva ca||41||



ālokya cakṣuṣā rūpaṃ dhātumātre vyavasthitaḥ|

strī veti puruṣo veti na kalpayitumarhasi||42||



sacet strīpuruṣagrāhaḥ kvacid vidyeta kaścan|

śubhataḥ keśadantādīnnānuprasthātumarhasi||43||



nāpaneyaṃ tataḥ kiṃcit prakṣepyaṃ nāpi kiñcana|

draṣṭavyaṃ bhūtato bhūtaṃ yādṛśaṃ ca yathā ca yat||44||



evaṃ te paśyatastattvaṃ śaśvadindriyagocaram|

bhaviṣyati padasthānaṃ nābhidhyādaurmanasyayoḥ||45||



abhidhyā priyarūpeṇa hanti kāmātmakaṃ jagat|

arirmitramukheneva priyavākkaluṣāśayaḥ||46||



daurmanasyābhidhānastu pratigho viṣayāśritaḥ|

mohādyenānuvṛtena paratreha ca hanyate||47||



anurodhavirodhābhyāṃ śitoṣṇābhyāmivārditaḥ|

śarma nāpnoti na śreyaścalendriyamato jagat||48||



nendriyaṃ viṣaye tāvat pravṛttamapi sajjate|

yāvanna manasastatra parikalpaḥ pravartate||49||



indhane sati vāyau ca yathā jvalati pāvakaḥ|

viṣayāt parikalpācca kleśāgnirjāyate tathā||50||



abhūtaparikalpena viṣayasya hi vadhyate|

tameva viṣayaṃ paśyan bhūtataḥ parimucyate||51||



dṛṣṭvaikaṃ rūpamanyo hi rajyate'nyaḥ praduṣyati|

kaścid bhavati madhyasthastatraivānyo ghṛṇāyate||52||



ato na viṣayo heturbandhāya na vimuktaye|

parikalpaviśeṣeṇa saṃgo bhavati vā na vā||53||



kāryaḥ paramayatnena tasmādindriyasaṃvaraḥ|

indriyāṇi hyagutpāni duḥkhāya ca bhavāya ca||54||



kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrddhabhiḥ praharṣalolajivhakaiḥ|

indriyoragairmanobilaśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset||55||



tasmādeṣāmakuśalakarāṇāmarīṇāṃ cakṣurghrāṇaśravaṇarasanasparśanānām|

sarvāvasthaṃ bhava viniyamādapramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam||56||



saundarananda mahākāvye "śīla evaṃ indriya-saṃyama" nāma trayodaśa sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project