Digital Sanskrit Buddhist Canon

Dvādaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वादशः सर्गः
dvādaśaḥ sargaḥ



viveka



apsarobhṛtako dharmaṃ carasītyatha coditaḥ|

ānandena tadā nandaḥ paraṃ vrīḍamupāgamat||1||



tasya vrīḍena mahatā pramodo hṛdi nābhavat|

aprāmodyena vimukhaṃ nāvatasthe vrate manaḥ||2||



kāmarāgapradhāno'pi parihāsasamo'pi san|

paripākagate hetau na sa tanmamṛṣe vacaḥ||3||



aparīkṣakabhāvācca pūrvaṃ matvā divaṃ dhruvam|

tasmāt kṣeṣṇuṃ pariśrutya bhṛśaṃ saṃvegameyivān||4||



tasya svargānnivavṛte saṃkalpāśvo manorathaḥ|

mahāratha ivonmārgādapramattasya sāratheḥ||5||



svargatarṣānnivṛttaśca sadyaḥ svastha ivābhavat|

mṛṣṭādapathyād virato jijīviṣurivāturaḥ||6||



visasmāra priyāṃ bhāryāmapsarodarśanād yathā|

tathānityatayodvignastatyājāpsaraso'pi saḥ||7||



mahatāmapi bhūtānāmāvṛttiriti cintayan|

saṃvegācca sarāgo'pi vītarāga ivābhavat||8||



babhūva sa hi saṃvegaḥ śreyasastasya vṛddhaye|

dhāturedhirivākhyāte paṭhito'kṣaracintakaiḥ||9||



na tu kāmānmanastasya kenacijjagṛhe dhṛtiḥ|

triṣu kāleṣu sarveṣu nipāto'stiriva smṛtaḥ||10||



khelagāmī mahābāhurgajendra iva nirmadaḥ|

so'bhyagacchad guruṃ kāle vivakṣurbhāvamātmanaḥ||11||



praṇamya ca gurau murdhnā bāṣpavyākulalocanaḥ|

kṛtvāñjalimuvācedaṃ hriyā kiṃcidavāṅmukhaḥ||12||



apsaraḥ prāptaye yanme bhagavan pratibhūrasi|

nāpsarobhirmamārtho'sti pratibhūtvaṃ tyajāmyaham||13||



śrutvā hyāvartakaṃ svargaṃ saṃsārastha ca citratām|

na martyeṣu na deveṣu pravṛttirmama rocate||14||



yadi prāpya divaṃ yatnānniyamena damena ca|

avitṛptāḥ patantyante svargāya tyāgine namaḥ||15||



ataśca nikhilaṃ lokaṃ viditvā sacarācaram|

sarvaduḥkhakṣayakare tvaddharme parame rame||16||



tasmād vyāsasamāsābhyāṃ tanme vyākhyātumarhasi|

yacchrutvā śṛṇvatāṃ śreṣṭha paramaṃ prāpnuyāṃ padam||17||



tatastasyāśayaṃ jñātvā vipakṣāṇindriyāṇi ca|

śreyaścaivāmukhībhūtaṃ nijagāda tathāgataḥ||18||



aho pratyavamarśo'yaṃ śreyasaste purojavaḥ|

araṇyāṃ mathyamānāyāmagnerdhūma ivotthitaḥ||19||



ciramunmārgavihṛto lolairindriyavājibhiḥ|

avatīrṇo'si panthānaṃ diṣṭyā dṛṣṭyavimūḍhayā||20||



adya te saphalaṃ janma lābho'dya sumahāṃstava|

yasya kāmarasajñasya naiṣkramyāyotsukaṃ manaḥ||21||



loke'sminnālayārāme nivṛttau durlabhā ratiḥ|

vyathante hyapunarbhāvāt prapātādiva bāliśāḥ||22||



duḥkhaṃ na syāt sukhaṃ me syāditi prayatate janaḥ|

atyantaduḥkhoparamaṃ sukhaṃ tacca na budhyate||23||



aribhūteṣvanityeṣu satataṃ duḥkhahetuṣu|

kāmādiṣu jagat saktaṃ na vetti sukhamavyayam||24||



sarvaduḥkhāpahaṃ tattu hastasthamamṛtaṃ tava|

viṣaṃ pītvā yadagadaṃ samaye pātumicchasi||25||



anarhasaṃsārabhayaṃ mānārhaṃ te cikīrṣitam|

rāgāgnistādṛśo yasya dharmonmukha parāṅmukhaḥ||26||



rāgoddāmena manasā sarvathā duṣkarā dhṛtiḥ|

sadoṣaṃ salilaṃ dṛṣṭvā pathineva pipāsunā||27||



īdṛśī nāma buddhiste viruddhā rajasābhavat|

rajasā caṇḍavātena vivasvata iva prabhā||28||



sā jighāṃsustamo hārdaṃ yā saṃprati vijṛmbhate|

tamo naiśaṃ prabhā saurī vinirgīrṇeva meruṇā||29||



yuktarūpamidaṃ caiva śuddhasattvasya cetasaḥ|

yatte syānnaiṣṭhike sūkṣme śreyasi śraddadhānatā||30||



dharmacchandamimaṃ tasmādvivardhayitumarhasi|

sarvadharmā hi dharmajña niyamācchandahetavaḥ||31||



satyāṃ gamanabuddhau hi gamanāya pravartate|

śayyābuddhau ca śayanaṃ sthānabuddhau tathā sthitiḥ||32||



antarbhūmigataṃ hyambhaḥ śraddadhāti naro yadā|

arthiṃtve sati yatnena tadā khanati gāmimām||33||



nārthī yadyagninā vā syācchraddadhyāttaṃ na vāraṇau|

mathnīyānnāraṇiṃ kaścittabhaāve sati mathyate||34||



sasyotpattiṃ yadi na vā śraddadhyāt kārṣakaḥ kṣitau|

arthī sasyena vā na syād bījāni na vaped bhuvi||35||



ataśca hasta ityuktā mayā śraddhā viśeṣataḥ|

yasmād gṛṇhāti saddharmaṃ dāyaṃ hasta yato yathāḥ||36||



prādhānyādindriyamiti sthiratvād balamityataḥ|

guṇadāridrayaśamanād dhanamityabhivarṇitā||37||



rakṣaṇārthena dharmasya tatheṣīketyudāhṛtā|

loke'smin durlabhatvācca ratnamityabhibhāṣitā||38||



punaśca bījamityuktā nimittaṃ śreyaso yadā|

pāvanārthena pāpasya nadītyabhihitā punaḥ||39||



yasmāddharmasya cotpattau śraddhā kāraṇamuttamam|

mayoktā kāryatastasmāttatra tatra tathā tathā||40||



śraddhāṅkuramimaṃ tasmāt saṃvardhayitumarhasi|

tadvṛddhau vardhate dharmo mūlavṛddhau yathā drumaḥ||41||



vyākulaṃ darśanaṃ yasya durbalo yasya niścayaḥ|

tasya pāriplavā śraddhā na hiṃ kṛtyāya vartate||42||



yāvattattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā

tāvacchraddhā na bhavati balasthā sthirā vā|

dṛṣṭe tattve niyamaparibhūtendriyasya

śraddhāvṛkṣo bhavati saphalaścāśrayaśca||43||



saundarananda mahākāvya meṃ "viveka" nāmaka dvādaśa sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project