Digital Sanskrit Buddhist Canon

Ekādaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकादशः सर्गः
ekādaśaḥ sargaḥ



svarga kī hīnatā



tatastā yoṣito dṛṣṭvā nando nandanacāriṇīḥ|

babandha niyamastambhe durdamaṃ capalaṃ manaḥ||1||



so'niṣṭanaiṣkramyaraso mlānatāmarasopamaḥ|

cacāra viraso dharmaṃ niveśyāpsaraso hṛdi||2||



tathā lolendriyo bhūtvā dayitendriyagocaraḥ|

indriyārthavaśādeva babhūva niyatendriyaḥ||3||



kāmacaryāsu kuśalo bhikṣucaryāsu viklavaḥ|

paramācāryaviṣṭabdho brahmacaryeṃ cacāra saḥ||4||



saṃvṛtena ca śāntena tīvreṇa madanena ca|

jalāgneriva saṃsargācchaśāma ca śuśoṣa ca||5||



svabhāvadarśanīyo'pi vairūpyamagamat param|

cintayāpsarasāṃ caiva niyamenāyatena ca||6||



prastāveṣvapi bhāryāyāṃ priyabhāryastathāpi saḥ|

vītarāga ivātasthau na jaharṣa na cukṣubhe||7||



taṃ vyavasthitamājñāya bhāryārāgāt parāṅmukham|

abhigamyābravīnnandamānandaḥ praṇayādidam||8||



aho sadṛśamārabdhaṃ śrutamasyābhijanasya ca|

nigṛhītendriyaḥ svastho niyame yadi saṃsthitaḥ||9||



abhiṣvaktasya kāmeṣu rāgiṇo viṣayātmanaḥ|

yadiyaṃ saṃvidutpannā neyamalpena hetunā||10||



vyādhiralpena yatnena mṛduḥ pratinivāryate|

prabalaḥ prabalaireva yatnairnaśyati vā na vā||11||



durharo mānaso vyādhirbalavāṃśca tavābhavat|

vinivṛtto yadi [ca] te sarvathā dhṛtimānasi||12||



duṣkaraṃ sādhvanāryeṇa māninā caiva mārdavam|

atisargaśca lubdhena brahmacaryaṃ ca rāgiṇā||13||



ekastu mama saṃdehastavāsyāṃ niyame dhṛtau|

atrānunayamicchāmi vaktavyaṃ yadi manyase||14||



ārjavābhihitaṃ vākyaṃ na ca mantavyamanyathā|

rūkṣamapyāśaye śuddhe rukṣato naiti sajjanaḥ||15||



apriyaṃ hi hitaṃ snigdhamasnigdhamahitaṃ priyam|

durlabhaṃ tu priyahitaṃ svādu pathyamivauṣadham||16||



viśvāsaścārthacaryā ca sāmānyaṃ sukhaduḥkhayoḥ|

marṣaṇaṃ praṇayaścaiva mitravṛttiriyaṃ satām||17||



tadidaṃ tvāṃ vivakṣāmi praṇayānna jighāṃsayā|

tvacchreyo hi vivakṣā me yato nārhāmyupekṣitum||18||



apsarobhṛtako dharmaṃ carasītyabhidhīyase|

kimidaṃ bhūtamāhosvit parihāso'yamīdṛśaḥ||19||



yadi tāvadidaṃ satyaṃ vakṣyāmyatra yadauṣadham|

auddhatyamatha vaktṛṇāmabhidhāsyāmi tadrajaḥ||20||



ślakṣṇapūrvamatho tena hṛdi so'bhihatastadā|

dhyātvā dīrghaṃ niśaśvāsa kiñciccāvāṅmukho'bhavat||21||



tatastasyeṅgitaṃ jñātvā manaḥsaṃkalpasūcakam|

babhāṣe vākyamānando madhurodarkamapriyam||22||



ākāreṇāvagacchāmi tava dharmaprayojanam|

yajjñātvā tvayi jātaṃ me hāsyaṃ kāruṇyameva ca||23||



yathāsanārthaṃ skandhena kaścid gurvīṃ śilāṃ vahet|

tadvattvamapi kāmārthaṃ niyamaṃ voḍhumudyataḥ||24||



titāḍayiṣayā dṛpto yathā meṣo'parsati|

tadvadabrahmacaryāya brahmacaryamidaṃ tava||25||



cikrīṣanti yathā paṇyaṃ vaṇijo lābhalipsayā|

dharmacaryā tava tathā paṇyabhūtā na śāntaye||26||



yathā phalaviśeṣārtha bījaṃ vapati kārṣakaḥ|

tadvad viṣayakārpaṇyād viṣayāṃstyaktavānasi||27||



ākāṅkṣecca yathā rogaṃ pratīkārasukhepsayā|

duḥkhamanvicchati bhavāṃstathā viṣayatṛṣṇayā||28||



yathā paśyati madhveva na prapātamavekṣate|

paśyasyapsarasastadvad bhraṃśamante na paśyasi||29||



hṛdi kāmāgninā dīpte kāyena vahato vratam|

kimidaṃ brahmacaryaṃ te manasābrahmacāriṇaḥ||30||



saṃsāre vartamānena yadā cāpsarasastvayā|

prāptāstyaktāśca śataśastābhyaḥ kimiti te spṛhā||31||



tṛptirnāstīndhanairagnernāmbhasā lavaṇāmbhasaḥ|

nāpi kāmaiḥ satṛṣṇasya tasmāt kāmā na tṛṣtaye||32||



atṛptau sa kutaḥ śāntiraśāntau ca kutaḥ sukham|

asukhe ca kutaḥ prītiraprītau ca kuto ratiḥ||33||



riraṃsā yadi te tasmādadhyātme dhīyatāṃ manaḥ|

praśāntā cānavadyā ca nāstyadhyātmasamā ratiḥ||34||



na tatra kāryaṃ tūryaiste na strībhirna vibhūṣaṇaiḥ|

ekastvaṃ [yatra]tatrasthastayā ratyābhiraṃsyase||35||



mānasaṃ balavad duḥkhaṃ tarṣe tiṣṭhati tiṣṭhati|

taṃ tarṣaṃ chindhi duḥkhaṃ hi tṛṣṇā cāsti ca nāsti ca||36||



saṃpattau vā vipattau vā divā vā naktameva vā|

kāmeṣu hi satṛṣṇasya na śāntirupapadyate||37||



kāmānāṃ prārthanā duḥkhā prāptau tṛptirna vidyate|

viyogānniyataḥ śoko viyogaśca dhruvo divi||38||



kṛtvāpi duṣkaraṃ karma svarge labdhvāpi durlabham|

nṛlokaṃ punarevaiti pravāsāt svagṛhaṃ yathā||39||



yadā bhraṣṭasya kuśalaṃ śiṣṭaṃ kiṃcinna vidyate|

tiryakṣu pitṛloke vā narake copapadyate||40||



tasya bhuktavataḥ svarge viṣayānuttamānapi|

bhraṣṭasyārtasya duḥkhena kimāsvādaḥ karoti saḥ||41||



śyenāya prāṇivātsalyāt svamāṃsānyapi dattavān|

śiviḥ svargāt paribhraṣṭastādṛk kṛtvāpi duṣkaram||42||



śakrasyārdhāsanaṃ gatvā pūrvapārthiva eṃva yaḥ|

sa devatvaṃ gataḥ kāle māndhātādhaḥ punaryayau||43||



rājyaṃ kṛtvāpi devānāṃ papāta nahuṣo bhuvi|

prāptaḥ kila bhujaṃgatvaṃ nādyāpi parimucyate||44||



tathaivelivilo rājā rājavṛttena saṃskṛtaḥ|

svargaṃ gatvā punarbhraṣṭaḥ kūrmībhūtaḥ kilārṇave||45||



bhūridyumno yayātiśca te cānye ca nṛparṣabhāḥ|

karmabhirdyāmabhikrīya tatkṣayāt punaratyajan||46||



asurāḥ pūrvadevāstu surairapahṛtaśriyaḥ|

śriyaṃ samanuśocantaḥ pātālaṃ śaraṇaṃ yayuḥ||47||



kiṃ ca rājarṣibhistāvadasurairvā surādibhiḥ|

mahendrāḥ śataśaḥ peturmāhātmyamapi na sthiram||48||



saṃsadaṃ śobhāyitvaindrīmupendraścendravikramaḥ|

kṣīṇakarmā papātorvīṃ madhyādapsarasāṃ rasan||49||



hā caitraratha hā vāpi hā mandākini hā priye|

ityārtā vilapanto'pi gāṃ patanti divaukasaḥ||50||



tīvraṃ hyutpadyate duḥkhamiha tāvanmumūrṣatām|

kiṃ punaḥ patatāṃ svargādevānte sukhasevinām||51||



rajo gṛṇhanti vāsāṃsi mlāyanti paramāḥ srajaḥ|

gātrebhyo jāyate svedo ratirbhavati nāsane||52||



etānyādau nimittāni cyutau svargād divaukasām|

aniṣṭānīva martyānāmariṣṭāni mumūrṣatām||53||



sukhamutpadyate yacca divi kāmānupāśnatām|

yacca duḥkhaṃ nipatatāṃ duḥkhameva viśiṣyate||54||



tasmādasvantamatrāṇamaviśvāsyamatarpakam|

vijñāya kṣayiṇaṃ svargamapavarge matiṃ kuru||55||



aśarīraṃ bhavāgraṃ hi gatvāpi munirudrakaḥ|

karmaṇo'nte cyutastasmāt tiryagyoniṃ prapatsyate||56||



maitrayā saptavārṣikyā brahmalokamito gataḥ|

sunetraḥ punarāvṛtto garbhavāsamupeyivān||57||



yadā caiśvaryavanto'pi kṣayiṇaḥ svargavāsinaḥ|

ko nāma svargavāsaya kṣeṣṇave spṛhayed budhaḥ||58||



sūtreṇa baddho hi yathā vihaṃgo vyāvartate dūragato'pi bhūyaḥ|

ajñānasūtreṇa tathāvabaddho gato'pi dūraṃ punareti lokaḥ||59||



kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād

bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed vandhanaṃ|

tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān

kāle karmasu teṣu bhuktaviṣayeṣvākṛṣate gāṃ punaḥ||60||



antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā

jānanti vyasanaṃ na rodhajanitaṃ svasthāścarantyambhasi|

antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino

manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam||61||



tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ

saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryak-pitṛṣu ca|

yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ

taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim||62||



saundarananda mahākāvye "svarga kī hīnatā" nāma ekādaśa sarga samāpta||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project