Digital Sanskrit Buddhist Canon

Daśamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version दशमः सर्गः
daśamaḥ sargaḥ



svarga-darśana



śrutvā tataḥ sadvratamutsisṛkṣuṃ bhāryāṃ didṛkṣuṃ bhavanaṃ vivikṣum|

nandaṃ nirānandamapetadhairyamabhyujjihīrṣurmunirājuhāva||1||



taṃ prāptamaprāptavimokṣamārgaṃ papraccha cittaskhalitaṃ sucittaḥ|

sa hrīmate hrīvinato jagāda svaṃ niścayaṃ niścayakovidāya||2||



nandaṃ viditvā sugatastatastaṃ bhāryābhidhāne tamasi bhramantam|

pāṇau gṛhītvā viyadutpapāta malaṃ jale sādhurivojjihīrṣuḥ||3||



kāṣāyavastrau kanakāvadātau virejatustau nabhasi prasanne|

anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau||4||



tau devadārūttamagandhavantaṃ nadīsaraḥprasravaṇaughavantam|

ājagmatuḥ kāñcanadhātumantaṃ devarṣimantaṃ himavantamāśu||5||



tasmin girau cāraṇāsiddhajuṣṭe śive havirdhūmakṛtottarīye|

agamyapārasya nirāśrayasya tau tasthaturdvīpa ivāmbarasya||6||



śāntendriye tatra munau sthite tu savismayaṃ dikṣu dadarśa nandaḥ|

darīśca kuñjāṃśca vanaukasaśca vibhūṣaṇaṃ rakṣaṇameva cādreḥ||7||



bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ|

bhuje balasyāyatapīnabāhorvaiḍūryakeyūra ivābabhāse||8||



manaḥśīlādhātuśilāśrayeṇa pītākṛtāṃso virarāja siṃhaḥ|

saṃtaptacāmīkarabhakticitraṃ rūpyāṅgadaṃ śīrṇamivāmbikasya||9||



vyāghraḥ klamavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasavyaḥ|

babhau gireḥ prasravaṇa pipāsurditsan pitṛbhyo'mbha ivāvatīrṇaḥ||10||



calatkadambe himavannitambe tarau pralambe camaro lalambe|

chettuṃ vilagnaṃ na śaśāka bālaṃ kulodgatāṃ prītimivāryavṛttaḥ||11||



suvarṇagaurāśca kirātasaṃghā mayūrapitrojjvalagātralekhāḥ|

śārdūlapātapratimā guhābhyo niṣpeturudgāra ivācalasya||12||



darīcarīṇāmatisundarīṇāṃ manoharaśroṇikucodarīṇām|

vṛndāni rejurdiśi kinnarīṇāṃ puṣpotkacānāmiva vallarīṇām||13||



nagānnagasyopari devadārūnāyāsayantaḥ kapayo viceruḥ|

tebhyaḥ phalaṃ nāpurato'pajagmurmoghaprasādebhya iveśvarebhyaḥ||14||



tasmāttu yūthādapasāryamāṇāṃ niṣpīḍitālaktakaraktavaktrām|

śākhāmṛgīmekavipannadṛṣṭiṃ dṛṣṭvā munirnandamidaṃ babhāṣe||15||



kā nanda rūpeṇa ca ceṣṭayā ca saṃpaśyataścārutarā matā te|

eṣā mṛgī vaikavipannadṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ||16||



ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda|

kva cottamastrī bhagavan vadhūste mṛgī nagakleśakarī kva caiṣā||17||



tato munistasya niśamya vākyaṃ hetvantaraṃ kiṃcidavekṣamāṇaḥ|

ālambya nandaṃ prayayau tathaiva krīḍāvanaṃ vajradharasya rājñaḥ||18||



ṛtāvṛtāvākṛtimeka eke kṣaṇe kṣaṇe bibhrati yatra vṛkṣāḥ|

citrāṃ samastāmapi kecidanye ṣaṇṇāmṛtūnāṃ śriyamudvahanti||19||



puṣyanti kecit surabhīrudārā mālāḥ srajaśca granthitā vicitrāḥ|

karṇānukūlānavataṃsakāṃśca pratyarthibhūtāniva kuṇḍalānām||20||



raktāni phullāḥ kamalāni yatra pradīpavṛkṣā iva bhānti vṛkṣāḥ|

praphullanīlotpalarohiṇo'nye sonmīlitākṣā eva bhānti vṛkṣāḥ||21||



nānāvirāgāṇyatha pāṇḍarāṇi suvarṇabhaktivyavabhāsitāni|

atāntavānyekaghanāni yatra sūkṣmāṇi vāsāṃsi phalanti vṛkṣāḥ||22||



hārān maṇinuttamakuṇḍalāni keyūravaryāṇyatha nūpurāṇi|

evaṃvidhānyābharaṇāni yatra svargānurūpāṇi phalanti vṛkṣāḥ||23||



vaiḍūryanālāni ca kāñcanāni padmāni vajrāṅkurakesarāṇi|

sparśakṣamāṇyuttamagandhavanti rohanti niṣkampatalā nalinyaḥ||24||



yatrāyatāṃścaiva tatāṃśca tāṃstān vādyasya hetūn suṣirān ghanāṃśca|

phalanti vṛkṣā maṇihemacitrāḥ krīḍāsahāyāstridaśālayānām||25||



mandāravṛkṣāṃśca kuśeśayāṃśca puṣpānatān kokanadāṃśca vṛkṣān|

ākramya māhātmyaguṇairvirājan rājāyate yatra sa pārijātaḥ||26||



kṛṣṭe tapaḥśīlahalairakhinnaistriviṣṭapakṣetratale prasūtāḥ|

evaṃvidhā yatra sadānuvṛttā divaukasāṃ bhogavidhānavṛkṣāḥ||27||



manaḥśilābhairvadanairvihaṃgā yatrākṣibhiḥ sphāṭikasaṃnibhaiśca|

śāvaiśca pakṣairabhilohitāntairmāñjiṣṭhakairardhasitaiśca pādaiḥ||28||



citraiḥ suvarṇacchadanaistathānye vaiḍuryanīlairnayanaiḥ prasannaiḥ|

vihaṃgamāḥ śiñjirikābhidhānā rutairmanaḥśrotraharairbhramanti||29||



raktābhiragreṣu ca vallarībhirmadhyeṣu cāmīkarapiñjarābhiḥ|

vaiḍūryavarṇābhirupāntamadhyeṣvalaṃkṛtā yatra khagāścaranti||30||



rociṣṇavo nāma patatriṇo'nye diptāgnivarṇā jvalitairivāsyaiḥ|

bhramanti dṛṣṭīrvapuṣākṣipantaḥ svanaiḥ śubhairapsaraso harantaḥ||31||



yatreṣṭaceṣṭāḥ satataprahṛṣṭā nirartayo nirjaraso viśokāḥ|

svaiḥ karmabhirhīnaviśiṣṭamadhyāḥ svayaṃprabhāḥ puṇyakṛto ramante||32||



pūrvaṃ tapomūlyaparigraheṇa svargakrayārthaṃ kṛtaniścayānām|

manāṃsi khinnāni tapodhanānāṃ haranti yatrāpsaraso laḍantyaḥ||33||



nityotsavaṃ taṃ ca niśāmya lokaṃ nistandrinidrāratiśokarogam|

nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam||34||



aindraṃ vanaṃ tacca dadarśa nandaḥ samantato vismayaphulladṛṣṭiḥ|

harṣānvitāścāpsarasaḥ parīyuḥ sagarvamanyonyamavekṣamāṇāḥ||35||



sadā yuvatyo madanaikakāryāḥ sādhāraṇāḥ puṇyakṛtāṃ vihārāḥ|

divyāśca nirdoṣaparigrahāśca tapaḥphalasyāśrayaṇaṃ surāṇām||36||



tāsāṃ jagurdhīramudāttamanyāḥ padmāni kāścillalitaṃ babhañjuḥ|

anyonyaharṣān nanṛtustathānyāścitrāṅgahārāḥ stanabhinnahārāḥ||37||



kāsāṃcidāsāṃ vadanāni rejurvanāntarebhyaścalakuṇḍalāni|

vyāviddhaparṇebhya ivākarebhyaḥ padmāni kāraṇḍavaghaṭṭitāni||38||



tāḥ niḥsṛtāḥ prekṣya vanāntarebhyastaḍitpatākā iva toyadebhyaḥ|

nandasya rāgeṇa tanurvivepe jale cale candramasaḥ prabheva||39||



vapuśca divyaṃ lalitāśca ceṣṭāstataḥ sa tāsāṃ manasā jahāra|

kautūhalāvarjitayā ca dṛṣṭyā saṃśleṣatarṣādiva jātarāgaḥ||40||



sa jātatarṣo'psarasaḥ pipāsustatprāptaye'dhiṣṭhitaviklavārtaḥ|

lolendriyāśvena manorathena jehrīyamāṇo na dhṛtiṃ cakāra||41||



yathā manuṣyo malinaṃ hi vāsaḥ kṣāreṇa bhūyo malinīkaroti|

malakṣayārthaṃ na malodbhavārthaṃ rajastathāsmai munirācakarṣa||42||



doṣāṃśca kāyād bhiṣagujjihīrṣurbhūyo yathā kleśayituṃ yateta|

rāgaṃ tathā tasya munirjighāṃsurbhūyastaraṃ rāgamupānināya||43||



dīpaprabhāṃ hanti yathāndhakāre sahasraraśmeruditasya dīptiḥ|

manuṣyaloke dyutimaṅganānāmantardadhātyapsarasāṃ tathā śrīḥ||44||



mahacca rūpaṃ svaṇu hanti rūpaṃ śabdo mahān hanti ca śabdamalpam|

gurvī rujā hanti rujāṃ ca mṛdvīṃ sarvo mahān heturaṇorvadhāya||45||



muneḥ prabhāvācca śaśāka nandastaddarśanaṃ soḍhumasahyamanyaiḥ|

avītarāgasya hi durbalasya mano dahedapsarasāṃ vapuḥśrīḥ||46||



matvā tato nandamudīrṇarāgaṃ bhāryānurodhādapavṛttarāgam|

rāgeṇa rāgaṃ pratihantukāmo munirvirāgo giramityuvāca||47||



etāḥ striyaḥ paśya divaukasastvaṃ nirīkṣya ca brūhi yathārthatattvam|

etāḥ kathaṃ rūpaguṇairmatāste sa vā jano yatra gataṃ manaste||48||



athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ|

sagadgadaṃ kāmaviṣaktacetāḥ kṛtāñjalirvākyamuvāca nandaḥ||49||



haryaṅganāsau muṣitaikadṛṣṭiryadantare syāttava nātha vadhvāḥ|

tadantare'sau kṛpaṇā vadhūste vapuṣmatīrapsarasaḥ pratītya||50||



āsthā yathā pūrvamabhūnna kācidanyāsu me strīṣu niśāmya bhāryām|

tasyāṃ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām||51||



yathā pratapto mṛdunātapena dahyeta kaścin mahatānalena|

rāgeṇa pūrvaṃ mṛdunābhitapto rāgāgninānena tathābhidahye||52||



vāgvāriṇāṃ māṃ pariṣiñca tasmādyāvanna dahye sa ivābjaśatruḥ|

rāgāgniradyaiva hiṃ māṃ didhakṣuḥ kakṣaṃ savṛkṣāgramivotthito'gniḥ||53||



prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me|

asūn vimokṣyāmi vimuktamānasa prayaccha vā vāgamṛtaṃ mumūrṣave||54||



anarthabhogena vighātadṛṣṭinā pramādadaṃṣṭreṇa tamoviṣāgninā|

ahaṃ hi daṣṭo hṛdi manmathāhinā vidhatsva tasmādagadaṃ mahābhiṣak||55||



anena daṣṭo madanāhinā'hinā na kaścidātmanyanavasthitaḥ sthitaḥ|

mumoha bodhyorhyacalātmano mano babhūva dhīmāṃśca sa śantanustanuḥ||56||



sthite viśiṣṭe tvayi saṃśraye śraye yathā na yāmīha vasan diśaṃ diśam|

yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tanme kuru śaṃsataḥ sataḥ||57||



tato jighāṃsurhṛdi tasya tattamastamonudo naktamivotthitaṃ tamaḥ|

maharṣicandro jagatastamonudastamaḥprahīṇo nijagāda gautamaḥ||58||



dhṛtiṃ pariṣvajya vidhūya vikriyāṃ nigṛhya tāvacchrutacetasī śṛṇu|

imā yadi prārthayase tvamaṅganā vidhatsva śuklārthamihottamaṃ tapaḥ||59||



imā hi śakyā na balānna sevayā na saṃpradānena na rūpavattayā|

imā hriyante khalu dharmacaryayā sacet praharṣaścara dharmamādṛtaḥ||60||



ihādhivāso divi daivataiḥ samaṃ vanāni ramyāṇyajarāśca yoṣitaḥ|

idaṃ phalaṃ svasya śubhasya karmaṇo na dattamanyena na cāpyahetutaḥ||61||



kṣitau manuṣyo dhanurādibhiḥ śramaiḥ striyaḥ kadāciddhi labheta vā na vā|

asaṃśayaṃ yattviha dharmacaryayā bhaveyuretā divi puṇyakarmaṇaḥ||62||



tadapramatto niyame samudyato ramasva yadyapsaraso'bhilipsase|

ahaṃ ca te'tra pratibhūḥ sthire vrate yathā tvamābhiniyataṃ sameṣyasi||63||



ataḥparaṃ paramamiti vyavasthitaḥ parāṃ dhṛtiṃ paramamunau cakāra saḥ|

tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punaragamanmahītalam||64||



saundarananda mahākāvye "svarga-darśana" nāma daśama sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project